Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1467
________________ (१४४०) वेयणा अभिधानराजेन्द्रः। बेयतिग निवृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचत-| श्रोसनशब्दो देशीवचनो बाहुल्यवाचको, यथा-“ओसन्न पश्चरणादिकया वेदनया-पीडया उपक्रमेण-कर्मोदीरणका-| देवा सायं वेयणं वेयंति" तत्र 'ओसन्नं' बाहुल्येन-प्रायेरणेन निवृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वराती- णेत्यर्थः, सुराश्च-देवा मनुजाश्व-मनुष्याः सुरमनुजं समाहा सारादिजन्यया , एवमिति-उक्तप्रकारत एव वेदयन्ति रद्वन्द्वस्तस्मिन सुरमनुजे सुरेषु-मनुजेष्वित्यर्थः, सात-सातविपाकतोऽनुभवन्त्युदीरितं सदिति, निर्जरयन्ति-प्रदेशे- वेदनीयं भवति । श्रोसन्नग्रहणाच्च्यवनकालेऽन्यदाऽपि सुराभ्यः शाटयन्तीति । स्था० २ ठा०४ उ०। णामसातोदयोऽप्यस्ति, चारकनिरोधवधबन्धनशीतातपादि वेयणाखंध-वेदनास्कन्ध-पुं०। सुखाः दुःखा अदुःखसुखा चे. भिर्मनुजानामप्यसातमिति नरकभवाः प्राणिनोऽप्युपचाति वेदनालक्षणे बौद्धपरिभाषिते पञ्चस्कधेष्वन्यतमे स्क- रात् नरकाः, ततस्तिर्यञ्चश्व नरकाश्च तिर्यग्नरकास्तेषु तिन्धे, सूत्र०१ श्रु०१ १०१ उ०। र्यक्षु नरकेवित्यर्थः । श्रोसनशब्दस्यहापि संबन्धादसातम् । वेदणाभय-वेदनाभय-नवेदना-पीडा तद्भयं वेदनाभयम् । तुः पुनरथे, व्यवहितसंबन्धश्च! स चैवं योज्यते-तिर्यग्नरभयभेदे, स्था० ७ ठा० ३ उ० । केषु पुनरसातं प्रायो भवति भोसन्नग्रहणात्केषांचित्पटवेयणासमुग्याय-वेदनासमुद्घात-पुं० । असाषधकर्माश्रये | हस्तितुरङ्गादीनां तिरश्चां नारकाणामपि जिनजन्मकल्या समुद्धातभेदे, स०६ सम । स्था० । प्रज्ञा । तत्र वेदनास णकादिषु सातमप्यस्तीन्युक्तं द्विविधं वेदनीयम् । कर्म०१ कर्म०( वेदनीयानि अकर्कशवेदनीयानि च कर्माणि स्वस्वस्थामुद्धातगत आत्मा असातवेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि-वेदनापीडितो जीवः स्वप्रदेशान् अनन्तानन्त ने उक्नानि ।) कर्मस्कन्धयेष्टितान् शरीरादहिरपि विक्षिपति तैश्च प्रदेशैर्वद साताऽसातवेदनीयानि त्विहनजठरादिरन्ध्राणि कर्णस्कन्धाद्यपान्तरालानि चापूर्यायाम अत्थि णं भंते ! जीवाणं सायावयणिजा कम्मा कजंति तो विस्तरतश्च शरीरमात्र क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावदवतिष्ठते,तस्मिश्चान्तर्मुह से प्रभूतासातावेदनीयकर्मपुद्गलपरि । हंता अस्थि । कहम भंते! जीवा णं सायावेयणि कम्मा शातं करोति । प्रज्ञा० ३६ पद । पं० सं० । ('समुग्धाय' शब्दे कजंति ?, गोयमा ! पाणाणुकंपयाए भूयाणुकंपयाए जीविशेषतो ब्याख्या वक्ष्यते ।) वाणुकंपयाए सत्ताणुकंपयाए बहूणं पाणाणं • जाव सवेयणिज-वेदनीय-न० । वेद्यते श्राहादादिरूपेण यदनुभूयते त्ताणं अदुक्खयाए असोयणयाए अजूरणयाए अतिप्पतवेदनीयम् । कर्मण्यनीयप्रत्ययः । वेदनीये कर्मणि, स्था०२ णयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा! ठा०४ उ०। वेयणिजे कम्मे दुविहे पमत्ते , तं जहा-सायावेयणिज्जे जीवाणं सायावेयणिज्जा कम्मा कजंति एवं नेरइयाण वि एवं०जाव चेमाखियाखं । अत्थि शं भंते ! जीवा खं असायचेव, असायात्रेयणिजे चेव । (सू० १०५ ४) तथा वेद्यते अनुभूयत इतिवेदनीय,सातं सुखंतपतया चे | यखिजाकम्मा कजंति,इंवा अस्थि कदम मंते ! जीवावं द्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात् इतरद् एतद्विपरीतम,श्राह असायावेयसिज्जा कम्मा कजंति ?, गोयमा! परदुक्खणच “ महुलित्तनिसियकरवा-लधारजीहाएँ जारिसं लिहणं । याए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टतारिसयं वेयणियं मुहदुहउप्पायगं मुगह ॥१॥” इति । (स्था० णयाए परपरितावणयाए जाव परियावणयाए एवं ख२ ठा०४ उ०।) कर्मभेदे, यद्यपि सर्वकर्माण्यप्येवं तथापि प लु गोयमा! जीवा णं असायावेयणिज्जा कम्मा कजंति जादिशब्दवत् वेदनीयशब्दस्य रूढविषयित्वात् साताऽसा. तरूपमेव कर्म वेदनीयमित्युच्यते। कर्म ६ कर्म० । पं० सं०। एवं नरइयाण वि एवंजाव वेमाणियाणं। (सू० २८६) जं०। दशा०। साम्प्रतं तृतीय कर्म वेद्यवेदनीयापरपर्यायं व्याचिख्यासुराह 'अदुक्खणयाए' ति दुःखस्य करणं दुःखनं तदविद्यमान यस्यासावदुःखनस्तद्भावस्तत्ता तया अदुःखनतयाः अदुःखमहलित्तखग्गधारा-लिहणं व दहा उ वेयणियं ॥१२॥ करणेनेत्यर्थः। एतदेव प्रपच्यते 'असोयणयाए'त्ति दैन्यानु'महुलित्ते 'दि, मधुना-मधुरसेन लिप्ता-खरण्टिता | त्पादनेन, 'अजूरणयाए'त्ति शरीरापचयकारिशोकाऽनुत्पादखड्गस्य-करबालस्य धारा--तीदणाग्ररूपा तस्या जिहुया ले नेन, 'अतिप्पणाए' ति अथुलालादिक्षरणकारणशोऽकानुहनमिवास्वादनसदृशं द्विधैव-द्विप्रकारमेव साताऽसातभे त्पादनेन 'अपिट्टणयाए' ति यष्टवादिताडनपरिहारेण, 'अदात् । तुशब्द एषकारार्थः । वेदनीयं वेद्यं कर्म भवति । इह च परितावणयाए 'त्ति शरीरपरितापानुत्पादनेन । भ०७ श०६ मधुलेहनसंनिभं सातवेदनीयं खड्गधाराच्छेदनसममसात उ०। (वेदनीयस्य बन्धोदयसत्तास्थानानां संवेधः 'कम्म' वेदनीयम् । उक्तं च--"महुअासायणसरिसो, सायावेयस्स | शब्द तृतीयभागे २७६-२६३ पृणे गतः।) होइ हु विवागो । जं असिणा तहि छिज्जर, सो उ विवागो असायरस ॥१॥" वैयणिजजुगल-वेदनीययुगल-न० । सातवेदनीयाऽसातवेअथ गतिचतुष्टये साताऽसातस्वरूपमाह दनीयरूपे द्विविधे वेदनीये , कर्म०२ कर्म । ओसन्नं सुरमणुए,सायमसायं तु तिरियणरएसु। वेयतिग-वेदत्रिक-न। स्त्रीवेदवेदनपुंसकवेदाख्ये वेदत्रये, मर्जर मोहणीयं. दविहं दंसणचरणमोहा ॥३॥ । कर्म०२ कर्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488