Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1468
________________ (१४४५) बेयहिया अभिधानराजेन्द्रः। वेयालिय वेयहिया-वितर्दिका-खी। वेदिकायाम् , नि०१७०१ वर्ग वेयवत्त-वेदव्यक-नाम्भिकग्रामस्य बहिर्यपालिकाया १०।ौ० । शा। उत्तरकूले स्वनामख्याते चैत्ये, प्राचा०२ शु०२चू०। वेयधिगरम-वैयधिकरण्य-म० । विभिन्नमधिकरणमस्येति | व्यावृत्त-नाजृम्भिकग्रामस्य बहिः ऋजुपालिकाया उत्तरव्यधिकरणस्तद्भावो वैयधिकरण्यम् । परस्परविरुद्धयोर्ध- क्ले स्वनामख्याते चैत्ये, प्राचा० २ २०३चूछ । मेयोरेका समावेशे, अने०१ अधि०। | वेयवि-वेदविद्-पुं० । वेद्यते जीवादिस्वरूपमनेनेति प्राचावेयपय-वेदपद-न०। वैदिकशम्ने, “वेयपयाणं अत्य, नया राजाद्यागमस्त वेत्तीति वेदवित् । प्राचा०१ श्रु. ३५०१ णसी, तेसिमेयटुं" इति इन्द्रभूत्यादीन् प्रति वीरजिनः । उ०। भागमविदि तीर्थकरे, गणधरे , चतुर्दशपूर्वविदि प्रा०म०१०। विशे०। प्राध च। प्राचा०१ श्रु०५ १०४ उ० । श्रा० म०। सर्वोप वेयपुरिस-वेदपुरुष-पुं० । वेदः-पुरुषवेदस्तदनुभवनप्रधानः देशवर्तिनि , आचा०१ श्रु०४ १०४ उ०।। पुरुषो वेदपुरुषः । पुरुषभेदे, स्था० ३ ठा० १ उ० । रामोवरयं चरिज लोढ, विरए वेयवियाऽऽयरक्खिए (२) वेयबंधय-वेदबन्धक-पुं० । वेदयते अनुभवतीति वेदः, तस्य बेचते अनेन तस्वमिति वेदः-सिद्धान्तः तस्य वेदनं विबन्ध एव बन्धकः । कति प्रकृतीर्वदयमानस्य कतिप्रकृतीनां तया आत्मा रक्षितो दुर्गतिपतनात्त्रातोऽनेनेति बेदविदात्मबन्धो भवतीति तत्र निरूप्यते, ततस्तद्वेदस्य बन्ध इति रक्षितः । यद्वा-वेदं वेत्तीति वेदवित् , तथा रक्षिता प्रायाः प्रक्षापनायाः पढुिंशतितमे पदे, प्रज्ञा० १ पद । ('कम्म' सम्यग्दर्शनादिलाभः येनेति रक्षितायो रक्षितशब्दपरनिशम्ने तृतीयभागे २९३ पृष्ठे व्याख्यातमिदम्।) पातः प्राग्वत् । उत्त०१५ १०। वेयमाण-वेदयत्-त्रि० । अनुभवति, भ० १८ श० ३ उ०। वेयवेय-वेदवेद-पुं० । कां प्रकृति वेदयमानः कति प्रकृतीबेयमह-मेदमख-नवेदानां मुख्यभागे ओंकारे, “न वि- यो प्रतिपाटके मापनायाः साविंशतितो पटे. जाणसि वेयमुहं, न वि जन्माण मुहं" इति जयघोषविज- । प्रशा०१पद। यघोषसंवादः । उत्त०२५ १०। वेयाईय-वेदातीत-पुं०। अवेदके, विशे। वेयरणी-वैतरणी-स्त्री० । क्षारोष्णरुधिराकारजलवाहिन्यांवेयागरणी-वैयाकरणी-स्त्री०। प्रवव्रजिषुः सन्देहनिराकरबरकनद्याम् , सूत्र०१श्रु०५ ०१ उ०। आचा। प्रा- पात्प्रवज्यायाम् , “वेयागरणीए सोमिल, पच्छा जहवावाद्वारवत्यां नगर्यो कृष्णवासुदेवस्य विद्यायाम् , “वार- यरे भगवं" पं० भा०१ कल्प। पं० चू० । वती नगरी नत्थ कण्हो वासुदेवो तस्स दो विजा, धनं हो विजा, धन. वेयाणवीह-वेदानवीचि-स्त्री० । वेदः पुंवेदोदयस्तस्यानुवीतरी, वेयरणी य । धनंतरी प्रभवितो, वेयरणी भवितो।" | चिः-आनुकूल्यम् । मैथुनाभिलाषे, सूत्र १ श्रु०४ अ. प्रा०म०१०। प्रा० चूछ । पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमानेभृतां विरूप तरणं प्रयोजनमस्या इति वैतरणीति, यथार्थी नदी विकुळ तत्तारणेन कद वेयारणिया-वैदा(चतामणी-स्त्री० । विदारणं विचार र्थयति नारकानिति (स० १५ सम.) त्रयोदशे परमाधा-1 वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारणी । कियाभेदे, मिके, पुं०।सूत्र। स्था०२ठा०१उ०। भाव। तद्वर्णनमाह वेयाल-वेताल-पुं० । विकृतपिशाचे, प्रश्न० ३ अाश्र० द्वार। पूयरुहिरकेसहि-वाहिणी कलकलेंतजलसोया । | वेयालग-विदारक-न० । ह-विदारणे इत्यस्य धातोर्विपूर्ववेयरणिगिरयपाला, गरइए ऊ पवाहंति ॥२॥ | स्य छान्दसत्वात् भावे एवुल प्रत्ययान्तस्य विदारकम् 'प्यरुहिरे' स्यादि, वैतरणीनामानो नरकपालाः वैतरणी | विदारणे, सूत्र.१७०२ १०१ उ०। नदी विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभया- | वेयालण-वेदारण-न। विशेषेण द्वैधीकरणे, सूत्र०१ श्रु.. नका कलकलायमानजलश्रोता तस्यां वक्षारोष्णजलाया- | २०१०। मतीव बीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । सूत्र०१ वेयालिय-विदारणीय-न। विदारणकर्मणि, सूत्र। वेयवं-वेदवत-पुं०। वेचते जीवादिस्वरूपमनेनेति वेदः-श्रा निक्षेपः-- चाराकाघागमस्तं वेत्तीति वेदवित् । आगमले, प्राचा०१| वेयालियम्मि वेया-लगो य वेयालणं वियालणियं । भु० ३५०१ उ०। तिमि वि चउक्कगाई.वियालो एत्थ पुण जीवो ॥३६॥ वेयवक-वेदवाक्य-२० । वैदिकपदसमूहे, त्रिविधानि वेद-| तत्र प्राकृतशैल्या बेयालियमिति ह-विदारणे इत्यस्य धावाक्यानि । कानिचिद् विधिवादपराणि-तत्रानिहोत्रं जुहु- तोषिपूर्वस्य छान्दसत्वात् भावे रावुलप्रत्ययान्तस्य विदारयात् स्वर्गकाम इत्यादीनि विधिवादपराणि, अर्थवादस्तु | कमिति क्रियावाचकमिदमध्ययनाभिधानमिति , सर्वत्र स विधा-स्तुत्यर्थवादो निन्द्रार्थवादधेत्यादिवेदप्रतिपादितम् । क्रियायामेतत्त्रयं सन्निहितम् तद्यथा-कर्ता,करण,कर्म चेति। मा० म०११ विशे०। अतस्तदर्शयतिविदारको विदाग विदारगी व तेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488