Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1473
________________ वेयावच्च अभिधानराजेन्द्रः। वेगावच्च भायंबिल खमगा सइ, लद्धा ण चरंतरण उ विसेणं । । प्रतिपृच्छय वैद्यान् यदि दुर्लभद्रव्येण प्रयोजनं जातं विदयपदे जयणाए, कुणमाणि इमा उनिहोसा ॥७॥ ततस्तस्मिन् उत्पाद्ये भवति वक्ष्यमाणा यतना, तामेवान च तत्र कोऽपि क्षपक आचाम्लो वा प्रासीत् , यो ह-'विसघाई' इत्यादि विसघाति खलु कनकं, विषेण चो पहताः साधवस्तिष्ठन्ति, ततः सुवर्णेन प्रयोजनं जातम् । विषादुद्धरति, ततः क्षपकानामाचाम्लानां चासति-अभागे तत्र यदि शानममत्र निधिः-निखातोशायते तर्हि तमुत्स्वतेषां च साधूनां चरता-संचरिष्णुना विषेण लब्धानां-मृ न्य यावता प्रयोजनं तावत् गृहाति शेषं तथैव स्थापयतानामित्यर्थः , मार्या वा समुपस्थितया मृतानां द्वितीयपदे इयं संयती यतनया वैयावृत्यं कुर्वाणा निदोषा । ति । अथ निधिपरिक्षानं नास्ति तहि योनिप्राभृतोलन प्र- कीरशी पुनर्वैयावृत्यकरणे योग्येत्यत पाह कारेणोत्पादयेत्। अथ योनिप्राभृतमपि नास्ति तर्हि श्राद्धान् संबंधिणि गीयत्था, ववसाया थिरतणे य कयकरणा। श्रावकान् याचेत। चिरपब्बइया य बहु-स्सुता य परिणामिया जा य॥८॥ असती य अमलिंगं, तं पि य जयणाएँ होइ कायध्वं । गंभीरा मद्दविया, मियवादी अप्पकोउहल्ला य । गहणे पसवणे वा, भागाढे हंसमादी वि ॥ ५ ॥ साहुं गिलाणगं खलु, पडिजग्गति एरिसी प्रजा ॥८६॥ अथ श्राद्धा अपि ताशा न सन्ति ये सुवर्ण याचितं द दति ततस्तेषां श्राद्धानामसति-अभाचे प्रात्मना ग्रहणाया-आर्या ग्लानस्य प्रतिजाप्रमाणस्य भगिन्यादिनाऽन्त्र य प्रज्ञापनाय च यत्तत्रान्यदर्चितं लिनं तदपि यतनया कर्त्तकेण संबन्धिनी तथा गीतार्था-एषणीयानेषणीयविधौ स व्यम् । सा चेयम्-पूर्वमगारस्त्रीलिङ्गेनोत्पादयति तथाऽप्यम्यक कुशला तथा व्यवसायिनी या च स्थिरत्वे वर्तते; नुत्पत्तावर्चितलिनेन तेनाप्युत्पादनाऽशक्ती हंसादि वा स्थिरा इत्यर्थः तथा कृतकरणा चिरप्रवजिता बहुश्रुता यन्त्रमयं कृत्वा तेनोत्पादयेत् । यथा-कोक्कासो यन्त्रमया तथा या पारिणीमिकी-गम्भीरा मार्दविता-संजातमार्दवा न्कपोतान् कृत्वा शालिमुत्पादितवान् एवं तावनिर्ग्रन्थी मितवादिनी-अल्पकुतूहला ईशी प्रार्या गणाभावे ग्लानं निर्ग्रन्थस्य वैयावृत्यं करोत्येवं संयतोऽपि संयत्या ग्लानाया खलु प्रति जागर्ति। वैयावृत्यं करोति। संप्रति व्यवसायिन्यादिपदानां व्याख्यानार्थमाह त्रयाणां वैयावृत्यम्-- ववसायिणि कायब्वे, थिरा उजा संजमम्मि होइ दढा। निग्गथं च णं रातो वा चियाले वा दीहपिद्रो लसेज्जा कयकरणा जा य बहुसो, वेयावच्चाइकुसला य ॥१०॥ हैइत्थी वा पुरिसस्स भोमावेजा, पुरिसो वा इत्थीए भोमावेया कर्तव्ये व्यवसायकारिणी नालस्येनोपहता तिष्ठति जा । एवं से कप्पति, एवं से चिट्ठति, परिहारं च से णं सा व्यवसायिनी , या संयमे भवति दृढा सा स्थिरा, यया ब पाउणति-एस कप्पे थेरकप्पियाणं, एवं से नो कप्पति, हुशो वैयावृत्यानि कृतानि सा कृतकरणा-कुशला इत्यर्थः । एवं से नो चिट्ठति, परिहारं च नो पाउणइ-एस कप्पे चिरपब्बइय समाणं, तिरहुवरि बहुस्सुया पकप्पधरी । । जिणकप्पियाचं ति बेमि ॥२१॥ परिणामिय परिणाम,जाणइ जा पोग्गलाणं तु ॥४१॥ । भस्य (२१) सूत्रस्य संबन्धप्र तिपादनार्थमाहचिरप्रनजिता नाम या तिसृणां समानां वर्षाणामुपरि या पडिसिद्धमणुमायं, वेयावच्चं इमं खलु दुपक्खे । प्रकल्पधरी सा बहुश्रुता, तथा पुनः पुद्रलानां विचित्रं परिणामं जानाति सा परिणामिकी। सो चेव य समणुप्मा, इहं पि कप्पेसु नाणत्तं ।। ६४॥ अनन्तरसूत्रे विपक्ष वैयावृत्यकरणं प्रतिषिद्धम् । तदं वैकाउंन उत्तुणेई, गंभीरा महविभविम्हइया । यावृत्यं खलु पुनर्द्विपक्षे-स्वपक्षे, परपक्षे चेत्यर्थः । सूत्रेणेवाकजे परिमियभासी, पियवादी होइ मजा उ॥ १२॥ । नुमापनात् "अत्थियाई एह केई वेयावच करे कप्पति एवं या वैयावृत्यं कृत्वा न उणेई' गर्वबुध्या में प्रकाशयति वेयावचं करावित्तए" इति वचनात् , सा च समनुमा बैसा गम्भीरा , मर्दविनी-अविस्मयिता तथा कार्य परिमित- यावृत्यसमनुहा, इहापि अस्मिन्नपि सूत्रेऽभिधीयते केवलं भाषिणी-मितवादिनी। कल्पयो नात्वमधिकमित्येष सूत्रसंबन्धः। कक्खंतरगुज्झादी, न निरिक्खे अप्पकोउहवाए। । ___ पुनः प्रकारान्तरेल सम्बन्धमाहएरिसगुणसंपना, साहूकरणे भवे जोग्गा ।। ६३ ॥ भत्थेण व आगादं, भणितं इहमवि य होइ भागाढं । या कक्षान्तरगुह्यादीनि न निरीक्षते सा भवत्यल्पकुतह प्रहवा प्रतिप्पसत्तं, तेख निवारेइ बिणकप्पे ।। ६५|. ला । ईशगुणसंपन्ना साधुकरणे-साधुवैयावृत्यकरखे भवेद् | • वाशब्दः पक्षान्तरद्योतने, पूर्व सूत्रेऽर्थेऽनागादं भणितम्योग्या। सचितम् , तथा चागाढे प्रयोजने समुत्पने संयती संयतसंप्रति वैयावृत्यकरणविधानमाह स्य वैयावृत्यं कुर्वती समनुशाता, नान्यथा । इहापि च भपडिपुच्छिऊण विजे, दुल्लभदबम्मि होइ जयणा ।। वस्यागादं प्रयोजनमधिकृत्य वैयावृत्यकरणमिति संबन्धः । अथवाऽतिप्रसक्तं खलु वैयावृत्यकरणं तेन जिनको निविसपाई खलु कणगं, निहि-जोखीपाहुडे सड्ढे ॥ ६॥ वारयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488