Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1483
________________ (१४६४) वेसमणभर अभिधामराजेन्द्र:। बेसासिय बेसमणभह-वैश्रवणभद्र-पुं०। स्वनामख्यातेऽनगारे, (यं प्र- 'चउसु विदिसासु' ति विदिनु पूर्वोत्तराद्यासु लवणसमुद्र तिलाभ्य कौशाम्न्यां धनपाल उत्तरमवे विजयपुरे वास त्रीणि त्रीणि योजनशतान्यवगाह-उलय ये शाखाववदत्तस्य नृपस्य पुत्रो भूत्वा सिद्धः।) विपा०२ श्रु०४०। भागा वर्तन्ते ' एत्थ' ति एतेषु शाखाविभागेषु अन्तरे मध्ये समुद्रस्य द्वीपाः, अथवा--अन्तरं--परस्परविभागसमणोववाय-वैश्रवणोपपात-पुं० । संक्षेपिकदशानां दशमे स्तत्प्रधाना दीपा अन्तरद्वीपाः , तत्र पूर्वोत्तरायामेकोरुऽध्ययने, स्था० १० ठा० ३ उ० । यत्परावर्तयतः श्रमणस्य काभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभावैश्रवणो देवो वरार्थमुपतिष्ठते । पा०। पिकवैषाणिकलाङ्गलिकद्वीपा अपि क्रमेणाग्नेयीनैर्ऋतीवाबेसवण-वैश्रवण-पुं० । यक्षनायके कुवेरे , झा० १ श्रु० ८ यव्यास्विति , चतुर्विधा इति समुदायापेक्षया न त्वेकैकअारा स्मिन्निति , अतः क्रमेणैते योज्याः। द्वीपनामतः पुरुषाणां नामान्येच, ते तु सर्वानोपासुन्दरा दर्शने मनोरमाः स्वबेसवडियगण-वेश्यपाटिकगण-पुं० । स्थविरशाखाया अंर्द्ध रूपतो, नकोरुचकादय एवेति । स्था०४ ठा० २ उ०। इह निर्गते गणे, कल्प०२ अधि०८ क्षण। जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिरेसविहार-वेश्याविहार-० । वेश्यामन्दिरे , शा० १ श्रु० निमग्नपञ्चविंशतियोजनो योजनशतोच्छ्यपरिमाणो भरत१६ श्र०। क्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टयों नानावर्ण विशिष्टद्युतिमणिनिकरपरिमरिडतोभयपार्श्वः सर्वत्र तुल्यससामंत-वेश्यासामन्त-पुं० । गणिकागृहसमीपे, दश ५ विस्तारो गगनमण्डलोल्लेखिरत्नमयैकादशकूटोपशोभितोअ०। (भियुर्वेश्यागृहसमीपे भिक्षार्थ न गच्छेदिति · गोयर बजमयतलावविधमणिकनकमण्डिनतटभागदशयोजनाववरिया' शब्दे तृतीयभाग १८२ पृष्ठे गतम् । ) गाढपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरपश्चयोजनशतषि देसा-वेश्या-खी । वेशजीवायां गणिकायाम् , वेश्येव निरा. स्तारः पन-इदशोभितशिरोमध्यभाग सर्वतः कल्पपादशंसो गृहवासं पालयतीति सप्तदशे भावश्रावके, ध० र० । परिणरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी वेश्येव निराशंसो गृहवासं पालयतीति हिमवन्नामा पर्वतः (प्रज्ञा०१ पद। ) तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां--नैर्ऋसप्तदशं भेदं व्याख्यानयनाद तकोण इत्यर्थः , त्रीणि योजनशतानि लवणसमुद्रमवगाह्य वेस व निरासंसो-अजं कल्लं चयामि चितंतो। दंष्ट्राया उपरि यथोक्तप्रमाणो वैवाणिकनामा द्वीपः । प्रज्ञा परकीयं पिच पालइ. गेहावासं सिढिलभावो ।। ७६ ॥ १ पद । उत्त० । जी। वेश्या-पण्याङ्गना तद्वनिराशंसः-परित्यक्तास्थाबुद्धिः । य वेसायण-वैश्यायन-पुं० । वैश्यनार्षिगोत्रापत्ये, कल्प। थाहि-वेश्या निर्द्धनकामुकाद्विशिष्टलाभमसंभावयन्ती किं प्रभुः कूर्मग्रामगनस्तत्र च वैश्यायनतापसस्य आतापनानचिल्लभमाना चाध श्वो वैनं त्यजामीति मन्दादरा तमुपचर हणाय मुत्कलमुक्तजटामध्ये यूकाबाहुल्यदर्शनात् गोशाति-भावशावकोऽप्येवमेवाद्य श्वो वा मोक्तव्योऽयं मयेति म. लो यूकाशय्यातर इति तं वारं वारं हसितवान् । ततस्तेम नोरथवान् परकीयमिवान्यसत्कमिव पालयति गृहवासं कु कुद्धेन तेजोलेश्या मुक्का. तां च कृपारसाम्भोधिभगवान् शीतोऽपि हेतोः परित्यनुमशक्नुवन्नपि शिथिलभावो-मन्दादरः | तलेश्यया निवार्य गोशालं रक्षितवान् । कल्प-१ अधि. ६ सन् । स हि किल वताप्राप्तावपि कल्याणमवामोति वसुधे क्षण । भ० प्रा०म० प्रा०चू। वैश्यायनऋषरुत्पत्तिः 'वार' ठिसुतसिद्धवत् । ध०र०२ अधि० । (वसुधेष्ठिसुतकथा 'व शब्दऽस्मिन्नेव भागे १३७६ पृष्ठे गता।)" पुवासादा वे सुशन्देऽस्मिन्नेव भागे १०५२ पृष्ठे गता।) सायणसगोत्ता" ५० प्र०१० पाहु। वेसालिय-वैशालिक-त्रि०विशाल एव वैशालिकः । बहसागार-वेश्यागार- नवेश्याभवने, शा०१ भु०२०। छरीरे, सूत्र ।" विशाला जननी यस्व. विशालं कुलमेव बेसाणिय-वैषाणिक-पुं० । लवणसमुद्रमध्ये ऽन्तर्वीपभेदे , पा । विशालं वचनं चास्य ,तेन वैज्ञालिको जिनः॥१॥" "वेसाणी चेव मंगूली" नं० । स्था० । प्रव० । कर्म० । प्रशा। इत्युक्तलक्षले वीरजिने, सूत्र० १६०२ १०३ उ०।.. जी० । उत्स। सालियसावग-वैशालिकश्रावक-पुं० । भगवतो महावीरजंबुद्दीवे दीवे मंदरस्स पब्वयस्स दाहिसेणं चुनहि-| स्य श्रावके, भ०१ श०१. उ०। मवंतस्स वासहरपब्वयस्स चउस विदिसास लवखस-वेसाली-वैशाली-खी० । नगरीभेदे, यत्र वीरजिनेन्द्र एकागई तिमि तिनि बोयमसयाई भोगाहिता एस्था दश वरात्रं कृतवान् । प्रा०म०१०मा०पू० कल्प। चत्तारि अंतरदीषा पमना, तं जहा-एगोरुयदीवे मा-1 ("इतो बैशालिकापुरि । “बेटको हबकुला, मापोऽ म्योन्यप्रियोग्रवाः॥१२॥ पुत्रिकाः सप्त तस्यासन" बाक. मासियदी बेसावितदीवे खगोलिबदी । तेसु वं दीवे ४ात्रावामा०म०। ('कुलबालग' शब्वे दतीवभाग सचउम्विहा मणुस्सा परिक्संति, तं जहा-एगोरुता प्रा-1 ६३६ पृष्ठे अशोकचन्द्रेण वैशालिकाग्रहणमुक्तम् ।) मासिता वेसाखिता संगोलिया । (सू०३०४४) बेसासिय-वैश्यासिक-न । विश्वासः प्रयोजनमस्येति वैन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1481 1482 1483 1484 1485 1486 1487 1488