Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1485
________________ / वेस्स अभिधानराजेन्द्रः। बोज्म वेव्य-त्रि। वेषोचिते, सू० प्र० २० पाहु.।। |वोंडय-वोएडज-त्रि० । वोएडं वनीफलं तस्माजातं वोएडद्वेष्य-त्रि० । अनिष्टे, "बेस्सा अकामतो निजरा मरिऊण | जम् । कासिकसूत्रादौ, विशे०। अनु। वंतरी जाता" वृ०६ उ०। स्था। वोंडसमुग्गय-वोएडसमुद्क-न० । वोएडं-कार्पासीफलं तस्य वेस्साउर-वेश्यापुर-न० । गणिकावासे, श्रा० क०१०। समुद्रकं-संपुटमभिन्नावस्थम् । कापीसीफले, मा० १ थुक वेहम्म-वैधर्म्य-न। विपरीतभावे, श्राव० ४ अ०। वि । १७ अ०। पक्ष, विशे। | वोक्क-विज्ञापि-धा० । निवेदने, विश्नपोक्कावुझौ ।८।४॥३८॥ वेहल्ल-विहल्ल-० । राजगृहे श्रेणिकस्य राक्षः पुत्रे, अणुन इति विपूर्वस्य जानातेर्यन्तस्य धोकादेशः । वोकाई । विश पयति । प्रा०४ पाद। स्था०। (स च वीरान्तिके प्रवज्य षण्मासान् श्रामण्यं परि वोकंत-व्युत्क्रान्त-त्रि०।" श्रोत्संयोगे" ॥८।१ । ११६ ॥ पाल्य संलेखनया मृत्वा सिद्ध इति अन्तकृद्दशानां तृतीयवर्गे | दशमे अध्ययने सूचितम् ।) इत्यादेरुत ओत्वम् । निष्कृष्टे, प्रा०१ पाद । वेहव-वन-धा०। प्रलम्भने, “वशेहय-थेलव-जूरवोम- वोकस-वोकस-पुं० । अनार्यदेशभेदे , तत्र जाते म्लेच्छभेदे च्छाः "॥८।३॥ इति वचतेर्वेहवाऽऽदेशः । वेहवा।। च । सूत्र० १७०६०। प्रशा० । प्रव० । वञ्चति । प्रा०४पाद। | वोक्कसिजमाण-व्यपकृष्यमाण-त्रि० । अपकर्ष गच्छति, भ. वेहव्व-वैधव्य-न० । “ऐत एत्" ॥८।१।१४८ ॥ इति ऐ- ५ श०६ उ० । आचा। कारस्यैत्वम् प्रा० । मृतभर्तृकरवे, पञ्चा०५ घिव०। वोग्गडा-व्याकृता-स्त्री० । प्रकटायाम् , प्रशा० ११ पद । बेहाणस-बैहायस-न०। विहायस्याकाशे भवं वृक्षशास्त्राद्युब- लोकमतीतशब्दार्थायां भाषायाम् , भ० १० श० ३ उ०। . धनेन यत्तनिरूलवशाद् वैहायसम् । बालमरणभेदे, भ० २ वोच्छिदमाण-व्यवच्छिन्दत-त्रि० । परित्यजति, स्था० ६ श०१ उ०। ठा०३ उ०। वैहानस-न० । प्राकृतत्वाद् वेहाणसं । स्था०२ ठा०४ उ ।। स्था० २ ठा०४ उ० वोच्छिञ्जमाण-व्यवच्छिद्यमान-त्रि० । निवारणं गच्छति, सी उक्तलञ्चने, व्य०७ उ० । प्राचा० । बालमरणभेदे, नि० चू० ११ उ०1 वोच्छिन्न-व्यवच्छिन्न-त्रिका त्रुटिते,कल्प०१अधि०६क्षण। वेहाणसिग-बैहा(ण)यसिक-त्रि। बिहायसि-आकाशे तरु श्राचा० । खण्डिते, प्राचा०२ श्रु०१०७० २ उ० । शाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहानसम् । तत्र अनुदिते, भ०७ श०१ उ० । नि० चू० । जीवरहिते, प्राचा० भवाः चैहानसिकाः। “वेहाणसिया" चैहायसाख्यबालम-२०१० ११०१ उ० । सिद्ध, स०। रणेन मृतेषु, औ०। वोच्छिम्मदोहला-व्यवच्छिन्नदोहदा-स्त्री त्रुटितवाञ्छायावेहास-विहायस्-न । आकाशे, भ०१३ श०३ उ०।स्था म् , भ० ११ श० ११ उ०। अन्तराले, बा०१ श्रु० अ०। वोच्छिलमडंब-व्यवच्छिन्नमडम्ब--न० । प्रामाभ्यन्तरवर्ति बेहासमरण-पैहायसमरण-न०। वृक्षशाखाधुबद्धत्वेन मर-! ग्रामघोषादिरहिते. “वोच्छिण्णमडयं णाम जत्थ दुजोयण णे, स०१७ सम०। ('मरण' शब्देऽस्मिन्नेव भागे १०६ पृष्ठे भतरे गामघोसादि णऽस्थि" नि० चू०१ उ० । व्याख्या।) "उब्बंधणाइवेहासं" ति उत्-ऊर्ध्व वृक्षशाखादौ | बन्धनमुन्धनं तदादिर्यस्य तरुगिरिभृगुमपातादेरात्मजनि वोच्छित्ति-व्यवच्छित्ति-स्त्री०। उच्छित्ती, पं० सू०१ सूत्र । तस्य मरणस्य तदुद्वन्धनादि । 'बेहासं' ति प्राकृतत्वात् आ० म० । स्था। यलोपे वैहायसम् । उद्घद्धस्य हि विहायस्येव भयनमिति । वोच्छित्तिणय-व्यवच्छित्तिनय-० । व्यवच्छित्तिप्रतिपाउत्त०४०। दनपरो नयो व्यवच्छित्तिनयः । पर्यायास्तिकनये. नं० । वो-युष्मान्-युष्मद्-शस् । “यो तुज्झ तुम्भे तुम्हे उय्हे भेश |. शवोच्छेय-व्यवच्छेद-पुं० । उच्छेदे, ति०। (वीरतीर्थे केवल्या. सा" ||६३॥ इति शसा सह युस्मदो 'वो' इत्यादेशो वा। दिव्यच्छेदः 'तित्थुग्गालिय' शब्दे चतुर्थभागे २३१६ पृष्ठ वो । तुम्भे । बहुत्वे कर्मतामापन्ने युष्मच्छब्दार्थे, प्रा०३ पाद । विशेषत उक्तः।) वोंड-वोएड-न । अविकासितावस्थे कमले, विशे। श्रा० वोज्ज-त्रस-धा। उद्वेगे, "त्रसेडर-वोज-वजाः" । मा कार्यासीफले, शा० १७० १७ अ० । फले, जी०३ ४।१६८॥ इति त्रसधातोः वोजादेशः । वोज्जह । त्रस्यप्रति०४ अधिः । तं । श्री। ति । प्रा०४ पाद । वोडकप्पास-बोएडकार्पास-न० । वोराड-वनी तस्य फलं प- वोझ-उद्य-त्रि० । नेये," णासाणीसासवोझ" हा० १ माणि कल्पनीयानि कार्यासः । रूते, नि. ३ उ०। । श्रु०१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1483 1484 1485 1486 1487 1488