Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बेसामिय
अभिधानगजेन्द्रः। श्वासिकम् । औला विश्वासस्थाने, भ० १ श०३३ उ० । तवः। यथाऽस्मदादीनां गवादिप्वश्वादिभ्यस्तुल्याऽऽकृतिहा। तं० । विश्वासस्थानीकृते , विश्वासे भवानि योग्या
गुणक्रियाऽवयवोपचयाऽवयवविशेषसंयोगनिमित्ता प्रत्ययनि वैश्वासिकानीति व्युत्पत्तेः । व्य०३ उ०। विश्वास- व्यावृत्तिर्रा-गौः शुक्रः शीघ्रगतिः पीनः ककुमान् महाप्रयोजने, स्था०५ ठा०३ उ०। विश्वसनीये, नि०१ श्रु०१ घण्ट इति, तथाऽस्मद्विशिष्टानां योगिनां नित्यषु तुल्या वर्ग १०। विपाशा। अत्र लप्स्येऽहमिति विश्वासप्र- कृतिगुणक्रियेषु परमाणुषु, मुक्तात्ममनःसु चाऽन्यनिमियोजने । निश्चिते, कल्प०३ अधिक्षण। .. ताऽसम्भवाद् । येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं वेसाहवाण-वैशाखस्थान-न। योधस्थानभेदे, यद्धि पा- विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकृष्ट च की अभ्यन्तराभिमुखे कृत्वा समश्रेण्या करोति अग्रिमतले
परमाणौ स पवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्या बहिर्मुखे ततो युध्यते तत् । व्य०१ उ० । नि००।
विशेषाः" इति । अमीच विशेषरूपा एव, न तु व्यथा
दिवत् सामान्यविशेषोभयरूपाः, व्यावृत्तरेव हेतुत्वात् । वेसाहिल-वैशाखिल-पुं० । काव्यसाहित्यशास्त्रकारे लौकि
तथा अयुतसिद्धानामाधार्याऽधारभूनानामिह-प्रत्ययकर्षों, स्था०७ठा०३ उ०।।
हेतुः सम्बन्धः समवाय इति । अयुनसिद्धाः परस्पवेसित्थी-वेश्यास्त्री--स्त्री० । सर्वसाधारणवनितायाम् , पृ०४
रपरिहारेण पृथगाश्रयानाश्रितयोराश्रयायिभावः । उ०। ('हत्थकम्म' शब्दे विस्तरतस्तदागमने तदवारणे प्रा
तन्तुषु पटः' इत्यादेः प्रत्ययस्यामाधारणं कारणं समवायश्चित्तादि दर्शयिष्यते ।)
यः; यवशात् स्वकारणसामर्थ्यादुपजायमानं पटाचाधार्य वेसिय-व्येषित-त्रिविशेषेण विविधैर्वा प्रकारैरेषितं व्येषि
तन्त्वाचाधारे सम्बध्यतेः यथा-छिदिक्रिया छेद्येनेतिः सोतम् । ग्रहणैषणाप्रासैषणाविशोधिते, भ०७ श०१ उ०।। ऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति पद पदार्थाः । वैषिक-त्रि० । वेषो-मुनिनेपथ्यं स हेतुर्लाभो यस्य तद् | साम्प्रतमक्षरार्थों व्याक्रियत-सनामपन्यादि-सतामणि वैषिकम् , भ० ७ ० १ उ० । रजोहरणादिवेषमात्रा
सवुद्धिवेद्यतया साधारणानामपि, पराणां पदार्थानां लन्धे उत्पादनादिदोषरहिते, प्राचा०२६०१ चू०१०
मध्ये, कचिदेव-केषुचिदेव, पदार्थपुः सत्ता-सामा३ उ०। श्रा० म०। सूत्र० ।
न्ययोगः, स्याद्-भवेत् न सर्वेषु। तेषामेषा वाचायुक्तिःवैशिक-पुं० मायाप्रधाने कलोपजीविनि वणिजे, सूत्र०१ श्रु०
सदिति, यतो-'द्रव्यगुकर्मसु सा सत्ता' इति वचनाद्मामाचा कामशास्त्रे,नपुंग सूत्र०१ श्रु०४१०१ उ०।
यत्रैव सत्प्रत्ययस्तत्रैव सत्ता; सत्प्रत्ययश्च-द्रव्यगुणकर्मस्व
व, अतस्तेष्वेव सत्तायोगः । सामान्यादिपदार्थप्रये तु न: बेसिया-वेश्या स्त्री० । गणिकायाम् , प्रा० म०१०।
तदभावात् । इदमुक्तं भवति-यद्यपि वस्तुस्वरूपम्-श्रवेसियाकरंडग-वेश्याकरएडक-पुंज वेश्यासत्कजतुपूरितस्व- स्तित्वं सामान्यादित्रयेऽपि विद्यते; तथापि तदनुवृत्तिभरणादियुक्त करण्डके, स्था० ४ ठा०४ उ० ।
प्रत्ययहेतुर्न भवति य एव चानुवृत्तिप्रत्ययः स एवं सवेसेसिय-वैशेषिक-पुं० । विशेष वेद वैशेषिकः । कणादशि- दिति प्रत्यय इति, तदभावाद् न सत्तायोगस्तत्र । द्रव्यादीध्ये, स्या०।
नां पुनस्त्रयाणां पदपदार्थसाधारण वस्तुस्वरूम्-अस्तितन्मतम् (स्था०) अथ सत्ताऽभिधानं पदार्थान्तरम् ,
त्वमपि विद्यते, अनुवृत्तिप्रत्ययहनुः सत्तासम्बन्धोऽप्यूस्ति, पात्मनश्च व्यतिरिक्त कानाख्यं गुणम् , आत्मविशेषगुणोच्छे
निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् । सादस्वरूपांच मुक्तिम् , अज्ञानादङ्गीकृतवतः परानुपहसन्नाह
मान्याऽऽदित्रिके कथं नानुवृत्तिप्रत्ययः ?, इति चद् : बासतामपि स्यात् क्वचिदेव सत्ता ,
धकसद्भावादिति ब्रूमः । तथाहि-सत्तायामपि सत्तायोगा
श्रीकारे-अनवस्था । विशेषेषु पुनस्तदभ्युपगमे-व्यावृत्तिहेचैतन्यमौपाधिकमात्मनोऽन्यत् ।
तुत्वलक्षणतत्स्वरूपहानिः । समवाये तु तत्कल्पनायां-सम्ब'न संविदानन्दमयी च मुक्तिः,
न्धाऽभावः, केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?. सुमूत्रमासूत्रितमत्वदीयैः॥८॥
समवायान्तराऽभावात् । तथा च प्रामाणिकप्रकाण्डमुदयवैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् नः-" व्यक्तेरभेदस्तुल्यत्वं, सङ्कराऽथानवस्थितिः। रूपहापदार्थास्तस्वतयाऽभिप्रेताः,तत्र पृथिव्यापस्तेजो वायुराकाशः निरसंबन्धो, जातिबाधकसंग्रहः॥१॥" इति । ततः स्थिकालो दिगात्मा मन इति नव द्रव्याणि।(स्या०)(गुणाश्चतुर्वि
तमेतत्सतामपि स्यात् क्वचिदेव सत्तेति । तथा , चैतन्यशतिस्ते च'गुण'शब्दे तृतीयभागे १०६ पृष्ठे दर्शिताः) कर्माणि
मित्यादि, स्या०। (चैतन्यं-बानम् , इति ‘णाण' शब्दे पश्च,तद्यथा-उत्क्षेपणमवक्षेपणमाकुचनं प्रसारणं गमनमिति । चतुर्थभागे १९५८ पृष्ठे गतम् ।) (सत्तासमवायादिशब्देषु च गमनग्रहणाद्-भ्रमणरेचनस्यन्दनाविरोधः । ( सामान्य | व्याख्यास्यते ।) 'साम' शब्दे दर्शयिष्यते ।) (स्या०) तथा विशेषाः-नित्य- वेसेसियगुण-वैशेषिकगुण-पुं०। विशेषे भवा वैशेषिकास्ते द्रव्यवृत्तयः , अन्त्याः-अत्यन्तव्यावृत्तिहेतवः , ते द्रव्यादि- ते गुग्णाश्च वैशेषिकगुणाः । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नरूपेवेलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकरः-"अन्ते- घुमात्मनोऽसाधारणगुणेषु, "वेशषिकगुणरहितः, पुरुषों पुभवा अन्त्याः, स्वाश्रयविशेषकत्वाद् विशेषाः । विना- ऽस्यामेव भवति तत्त्वेन” । घो०१५ विव० शाऽऽरम्भरहितेषु नित्यद्रव्यष्वरवाकाशकालदिगाऽऽत्मम- वेस्स-वैश्य-पुं० । वाणिज्योपजीविनि तृतीयवणे, सूत्र० नस्सु-प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1482 1483 1484 1485 1486 1487 1488