Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1482
________________ बेलागय अभिधानराजेन्द्रः। बेसमणप्पभ वेलागय-वेलागत-पुं० । लोमपक्षिमेवे, जी०१ प्रति०। व्येष्य-पुं० । विशेषत एष्यमेषणीयम् । यलोपे "न दीर्घानुवेलंक-देशी-विरूपाथें, देना०७वर्ग ६३ गाथा। स्वारात्" ॥८।२।१२॥ इति शेषस्य षस्य न द्वित्वम् । प्रा० । विशेषतोऽभिलषणीये, व्य०३ उ०। वेषोचिते , भ. वेल-वेणु-पुं० । “वेणौ णो वा" ॥८।१।२०३॥ इति ण २श०५ उ०। स्य लः। बेलू । वेणू । प्रा० । स्थलवंशे, नि० चू०१ उ० । प्रा० चू० प्रक्षा। द्वेष्य-त्रि०। अप्रीतिकरे, विशे० प्रा०म०। वेलणा-देशी-लज्जायाम् , दे० ना.७ वर्ग ६५ गाथा । वेसइय-वैषयिक-पुं० । विषयरूपे अाधारभेदे, मोक्षे इच्छाबेलोनिय-लोचित-त्रि०पाकातिशयतो ग्रहणकालोचिते, स्तीत्यादीन्यस्योदाहरणानि । प्रा०म०१ मा दश०७०। प्राचा। वेसण-वेशन-न। चणकपिष्टे, १०१ उ०२ प्रकल०प्र०। बेख-रम-धा। क्रीडायाम् , " रमेः संखुड़-खेडोभाव-कि वेसता-द्वेष्यता--स्त्री० । शत्रुभावे, भ०१२ श० ७ उ०। लिकिश्च-कोटुम-मोहाय-णीसर-वेल्लाः"॥८।४।१६८ ॥ इति रमधातोर्वेलादेशः । रमइ । रमते । प्रा०४ पाद । वेसमण-वैश्रमण-पुं० । इन्द्रादीनामुत्तरदिग्लोकपाले , जी. वेव-वेप-पुं०। वातसमुत्थे शरीरावयवानां कम्प, “प्रकामं वे | ३ प्रति ४ अधिक। भ०। (यक्तव्यता 'लोगपाल' शम्देडपते यस्तु , कम्पमानस्तु गच्छति । कलापखलं तं विद्या-1 स्मिन्नेव भागे ७२० पृष्ठे गता ।) यक्षनायके कुवेरे, अनु०। प्रा० म०। शा० । स० ।" दाणसूरे समणे " म्मुक्तसन्धिनिबन्धनम् ॥ १॥" इति । प्राचा०१ ध्रु०६० स्था०४ ठा० ३ उ० । ब्रह्मदत्तचकिभार्यायाः श्रीमत्याः पितरि, उत्त० १३ अ० । चतुर्दशेऽहोरात्रमुहर्ते, नपुं० । स. ३० वेवंत-वेपमान-त्रि० । “वेपेरायम्बायज्झौ"॥४१४७॥ सम० ज०।०प्र० । ज्यो । इति आदेशाभावे शतप्रत्यये । “शत्रानशः" ॥ ८ । ३ । १८१॥ शवमानश् इत्येतयोः । प्रत्येकं न्त माण इत्येतावा- वसमणकाइय-श्रवणकायिक | वेसमणकाइय-वैश्रवणकायिक-पुं० । वैश्रवणस्याशावर्सिदेशाविति शतुःन्ताऽऽदेशः। प्रा० । कम्पमाने, पिं० । नि देवे, भ० ३ श०७ उ०। वेबज्म-वैवाघ-न। विवाह एव तत्कर्म वा वैवाह्यम् । परि-| वेसमणकुंडधारि (प)-वैश्रवणकुण्डधारिन्-पुं० । वैश्रव. णयने, ध०१ अधिक। णस्य-धनदस्य कुण्डम्-आयतता तां धारयन्तीति । कुवेरवेवस्सय-वैवस्वत-पुं० । विवस्वतः पुत्रे यमे, अहरहनयमा-| स्वामिकेषु जम्भकदेवेषु, कल्प०१ अधि०४ क्षण । नो गामश्वं पुरुषं पशु वैवस्वतो न तृप्यति, सुराया इव दु-वेसमणकुमार-वैश्रवणकुमार-पुं० । कनकपुरराजस्य प्रियचमैदी । गा। न्द्रस्य पुत्रे, विपा०२ श्रु०६०। ('घणवर' शब्दे चवेविय-वेपित-त्रि० । कम्पिते, शा०१ श्रु०१०। तुर्थभागे २६५७ पृष्ठे वक्तव्यता गता।) बेवियंऽगी-वेपिताङ्गी-स्त्री०। कम्पितगात्रायाम् , बा०१ श्रु० वेसमणकूड-वैश्रवणकूट-न० । वैश्रवणलोकपालनिवासभूतं १०। कुटं वैश्रवणकूटम् । जं. १ वक्षः । बुद्रहिमवर्षधरपवेविर-वेपिन्-त्रि० । “ शीलाधर्थस्यरः" ॥८।२। १४५ ॥ तस्य वैश्रवणदेवावासे अष्टमकूटे , स्था०२ ठा० ३ उ० । शीलधर्मसाध्वथै विहितस्य इर इत्यादेशः। कम्पनशीले,प्रा०। जंक। जम्बूद्वीपे मन्दरस्य सीताया महानद्या दक्षिणकूले ब क्षस्कारपर्वते, स्था०४ ठा०२ उ०। जम्बूद्वीपे मन्दरस्य दवेब-अब्य० । आमन्त्रणे, "वेब बेबेच आमन्त्रणे॥ २॥ क्षिणे रुचकवरपर्वतस्य कूटे, स्था०८ ठा० ३ उ० । सर्वेषां १६४ा वेव-घेवेच आमन्त्रणे प्रयोक्तव्ये । येन्य गोले । प्रा०। भरतैरवतविजयक्षेत्रदीर्धवैताख्यानां वैश्रवणदेवावासकटेषु, बेब्वे-मय-आमन्त्रणे, प्रा. २ पाद । स्था०६ ठा० ३ उ०। वेस-वेश-पुं० । नेपथ्ये , औ० । रा०। वेसमणदत्त-वैश्रवणदत्त-पुं०। रोहीडकनगरराजे पुष्पनम्दी कुमारपितरि, विपा०१ श्रु०६ ०। वेश्य-त्रि० । केशे साधौ, औ०। वेसमखदास-वैश्रवलदास-पुं० । सिंहसेनाचार्यवाहकरिष्टावैश्य- पु षभदेवोपदेशादग्न्युत्पत्तावयस्कारादिशिल्प-1 वाणिज्यवृस्था वेशनाद् वैश्यः। वाणिज्यवृत्तौ तृतीयवणे,प्रा मात्यसेविते उज्जयिनीराजे, संथा। सा०६ ध्रु०१०१३० वेसमखदेवकाइय-वैश्रवसदेवकायिक-पुं० । वैश्रवणसामावेष-पुं० । बसाभरणादिभोगे, ध०१ अधिः । स्था। ध निकदेवपरिवारभूतेषु देवेषु, भ०३०७ उ०। बलाकारे, औ० । निर्मलवनधारखे ,जी०१प्रति नेप-वेसममप्यम-वैश्रवणप्रभ-पुं०। रतिकरपर्वतसमवकन्यताके ध्ये,०१९०१०नि०। | वैभवशदेवावासपर्वतेजी। स्था। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1480 1481 1482 1483 1484 1485 1486 1487 1488