Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1480
________________ अभिधानराजेन्द्रः। बेरियता चेरदिहि-वैरदृष्टि-स्त्री०। वैरप्रधाना विरष्टिः । वैरबद्धौ, दारंप्रश्न०३ प्राथ० द्वार। विरताविरतीए पुण, भोहेण अणुब्धता भवे पंच । बेरबहल-वैरबहल-त्रि० । वैरानुबन्धप्रचुरे, दशा०६०।। उत्तरगुण अभिग्गहे, हवंति सिम्खावता सत्त । सूत्र। एत्थं पुण अहिगारो, विस्तीकरण होति दुविहेणं । बेरमण-विरमण-न । सामान्येन रागादिविरतौ, उत्स०२॥ जह तेमु य अतियारो, ण होति तह आययतियव्वं ।। अ० भ० । स० निवृत्ती, पा। औचित्येन रागादिनिवृ दारंतौ, भ०२ श०५ उ० । असंयमादिभ्यो निवर्तने, तं० । सम्य उञ्जमे रक्खियाणं, महब्बयाणं को हवति पीला। ग्ज्ञानश्रद्धानपूर्वकसर्वथा निवर्तने, दश०४ अ० । प्राणेभ्यो जीवस्य व्युपरतो, प्रश्न० १ आश्र० द्वार। भएणतिऽऽहारादीहिं, तिहि पीडा होतिऽसुद्धेहिं ।। बेरमणकप्प-विरमणकल्प-पुंगद्रव्यतो भावतश्च विरमणस्यैः उज्जमउज्जोतो खलु, एतेणं रक्खिताण तु बयाणं । व साध्यतायाम् , पं० भा०। पीला उवघातो खलु, भवति कहं पुच्छती सीसो । दंसणणाणचरित्ते, तवपवयणसच्चसमितिहिं गुत्तो। भमति आहारोवहि-सेजासंथारए य एतेहिं । हतरागदोसनिम्मम-खमदमणियमद्वितो णिचं । उग्गमदोसादीहि तु, पीला संजायति वयाणं ॥ भावकप्पे त्ति गये। तम्हा तु उग्गमादी-हि विसुद्धाहारिमादयो कुजा । दार वेरमणकप्पो एसो। पं. भा. ५ कल्प। तदुभयकप्पो अहुणा, एते चिय दव्यभावकप्पा तु । याणि वेरमणकप्पो । दुविहं वेरमणकप्प-श्रोद्दे दोषिह वि मिलिया एते, तदुभयकप्पो इमो सो य ॥ अमिग्गहे य । पोहे-अवविरह पंच महन्वयाणि आहारे अविहे, सेज्जोपहियं च पंचगविसोही। .. अभिग्गह-उत्तरगुणे पिंडस्म जा विसोही। अविरह ओहेग दंसणचरित्तगुत्तो, तवसमितिगुणेहि सोहेति ॥ असंजमो अभिग्गहण कोहाई विरयाविरं । पोहे पंच - गुब्बया, अभिग्गहे उत्तरगुणा सत्त सिक्खाक्याणि गाहाअसणादीतो चउहा, उवकारि चउब्धिहो य तस्सेव । उज्जुमनुज्जुणाम-उद्यमः प्रयन्न इत्यर्थः, उजमेण रक्खियार एसञ्छविहाऽऽहारो, परूवणा तस्सिमा होति ।। बयाणं को पीला भवा ?, उच्यते-आहारसेन्जोयहीहिन्य ताहि असुद्धाहिं पीला भवइ, उग्गमुपायणेसणाहि मुअसणं तु मोदणादी, तस्सुवकारी उ खीरकुसणादी। द्धाहिं निष्पत्तिः निर्वाणमार्गस्य भवति । एस धेरमणकापो पाणं तु पाणमेव तु, कप्पूराऽदी तु उवकारी ॥ पं० चू०५ कल्प। खाइम फलाइयं तु, मूलादी होति तदुवकारी तु । | वेरसेणा-धरसेना-स्त्री० । नन्दनवने सागरचित्रकूटदेव्याम . साइम तंबोलादी, तुण्हादी तदुवकारी तु ॥ स्था०६ ठा०३ उ०। एवं भाहारादी, उग्गमउप्पायणेसणासुद्धं । वेरागर-वैराकर-पुं०। वज्ररत्नोत्पत्तिभूमी, शा०१ थु०१६अ। उप्पाएँ दंसणादीहि, जुत्तो अहवा तदद्वाए ॥ वेराणुगिद्ध-वैरानुगृद्ध-त्रि० । येन केन कर्मणा परोपतापरूपे दारं ण वैरमनुबध्यते-जन्मान्तरशतानुयायि भवति । तत्र गृद्धे. विरतीय अविरतीय, विरयाविरतीय तिविहकरणं तु । सूत्र० १ श्रु० १० १०॥ एकेकं होति दुहा, आहे य अमिग्गहे चेव ॥ वेराणुबंधि-वैरानुवन्धिन्-त्रि० । वैरमनुबध्नन्ति तच्छीलाविरतीकरणं मोहे, पंचेव महब्बया भवंती तू । नि च घरानुबन्धीनि । जन्मशतसहस्रदुर्मोचेपु, सूत्र : होति अभिग्गहकरणं, पिंडविसद्धादिऽणेगविहं॥ शु०१०१० अहवा मोहे संजमों, विभागतो होति सत्तरसभेदो । | वेराणुबद्ध-बैरानुबद्ध-त्रि० । पूर्वोपार्जितद्वेषबन्धनबद्ध, उत्त. दारं ४ अ०। स्था। अविरतिमसंजमोहे, मट्ठारस अभिग्गहे इणमो ॥ वेरायतख-वैरायतन-न० । वैरानुबन्धे, सूत्र० २ श्रु० २ १० बावातिवातमोसे, प्रदत्तमेहुणपरिग्गहे चेव ।। वेरि(ण) वैरिन-त्रि०। वैरमस्यास्तीति बैरी । सजीवोपमईहमारमायलोमे, पजे दोसे तहेब कलहे व ।। कारिणि, सूत्र०१ श्रु० ८ ०। सानुबन्धशत्रुभावे, बा. भु०२०। भन्मालाब सुबे, अरविरती चेव मायमोसे था। वेरियता-बैरिकता-स्त्री० । शत्रुभावानुबन्धयुक्तायाम् , म. मियादवबसने, अट्ठारस अभिग्गहे एस ।। J १२२० उ०। मनुज्जुणाम उत्तरगुणा सारयाविरं । भावर पोहेग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488