Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1476
________________ बेयावच्च (१४५७) अभिधानराजेन्द्रः। बेयाचच अथवा तत्प्रतिबन्धाद्-औषधनिचयप्रतिबन्धात्तिष्ठन्ति स- थावरजंगमजलजं, थलजं चेमादि दुविहं तु ॥ १२५ ।। दावस्थायितया न तु विहारक्रमं कुर्वन्ति । तथा च सति नैत्यिकारयो नैत्यिको-नित्यवासी, आदिशब्दात्-पार्श्वस्थादि द्विविधं द्रव्यम्-सचित्तम् , अचित्तं वा । यदिवा-परीतम् . अनन्तकायिकं वा । अथवा-संयोगिकम् अनेकसंयोगनिपरिग्रहस्तदारयो दोषाः प्रसजन्ति । गतं 'समणा चत्ता' पत्रम् , इतरत्-असंयोगिकम् । अथवा-स्थावरं, जङ्गमम् । इति द्वारम् । अधुना ' गिहीण अणुकंपे' त्ति व्याख्या-| प्रत्युत्पन्न कार्ये यदि स्थावरद्रब्यप्रयोगतः कथमपि गुणो न नयति-गृहस्थानां सदा साधूनां भेषजादिप्रयच्छतामनु भवति तदा अनन्यगत्या जङ्गमं द्रव्यं प्रयुज्यते । अथवाग्रहो भवति । स इदानी परित्यक्तः साधूनां स्वत एव त द्विविधं द्रव्यम्-जलजम् , स्थलजं च । एवमादिद्विविध द्रव्यं निचयभावात्। ग्रहीतव्यम् । इयं चिकित्सा दीर्घपृष्ठविधविधातायाभिहिता। सम्प्रति 'पुवायरियऽनाणी' त्येतदु व्याख्यानयति संप्रत्यतिदेशेनान्यरोगेष्वपि तामाहपडिसिद्धा सन्निही जेहिं, पुवायरिएहि ते विउ । जह चेव दीहपिटे, विजा मंता य दुविहदवा य । अनाणी उ कया एवं, अणवत्थापसगंतो ॥ १२० ॥ एमेव सेसएमु वि, विजा दव्वा य रोगेसु ।। १२६ ।। यैः-पूर्वाचायः प्रतिषिद्धः सन्निधिस्तेऽपि त्वयैवं वता यथा चैव दीर्घपृष्ठदेशे ( सर्पविषदरीकरणाय-'मोय' शअनानीकृताः । अनवस्थाद्वारमाह-अनवस्थाप्रसङ्गतो ब्दो दृष्टव्यः) विद्या मन्त्रा द्विविधानि च द्रव्याणि ग्रहीतयथा स्वयौषधसंचयः कृतस्तथाऽन्येऽन्यस्यापि करिष्य व्यानि, एवमेव शेषेष्वपि रोगेषु विद्या द्रव्याणि च प्राथाणि। न्तीति प्रसङ्गतः सर्वस्याप्यनवस्था । वान्तद्वारं मिथ्यात्वद्वारं चाह संजोगदिदुपाढी, न य धरती तम्मि चउगुरू हुँति । वंतं निसेवियं होइ, गिरहंता संचयं पुणो । प्राणादिणो य दोसा, घिराहणा (इ)मेहि ठाणेहिं ।१२७/ मिच्छत्तं न जहावादी, तहाकारी भरति तु ॥ १२१ ॥ प्राचार्यण स्वयं संयोगद्दष्पाठिना भवितव्यम् । यदि पु नः सति शक्तिसंभवे सांगहपाठं न धर्गत तर्हि तस्मिन् असंचयं त्यक्त्वा पुनस्तं गृह्यतो वान्तं निषवितं भवति । धरति प्रायश्चित्तं चत्वारी गुरुकाः, न कवलं प्रायश्चित्तं किंतथा मिथ्यात्वं यतो न यथावादिन उत्सूत्रप्ररूपणाऽपि त त्वासादयश्च दोषास्तथा विराधना एभिर्वक्ष्यमाणः स्थानः । थाकारिणः संचयकरणात् । साम्यवाहएए अमेय जम्हा उ, दोमा होति सवित्थरा । उप्पमे गलस, जो गणधारी न जाणइ तिगिच्छं।। तम्हा मोसहमादीणं, संचयं तु न कुब्बए ॥ १२२ ॥ दीसंततो विणासो, मुहदुक्खा तेण उ चत्ता ।। १२८ ।। यस्मादेते मनन्तरोदिता अन्ये च दोषाः सविस्तरा भव- उत्पन्ने ग्लानत्वे यां गणधारी चिकित्सां न जानाति तन्ति तस्मादौषधादीनां संचयं न कुर्यात् । स्य पश्यतः सतो ग्लानस्य विनाश इति; तेन सुखदुःखिनः.. सुखदुःस्रोपसंपन्नकाः स्थशिष्याः प्रतीच्छिकाश्च परित्यक्ताः। परस्यावकाशमाह-. कथं पश्यतः सतो ग्लानस्य स्वशिष्यकाणां जह दोसा भवतेते, किं सुघेत्तव्ययं ततो। व विनाश इत्यत श्राहसमाहिट्ठावणवाए, भमती सुण ता इमो ॥ १२३ ।। । माउरत्तेण कायाणं, विसकुंभादिघायए। योते अनन्तरोदिता दोषा भवन्ति ततः किं खु' डाहच्छेजे य जे अमे, भवंति समुवदवा ॥१२६॥ समाधिस्थापनाय ग्रहीतव्यम्?, प्राचार्य बाह-भएयते-अप्रो'त्तरं दीयते । तदेव तावदितोऽनन्तरमुच्यमानं शृणु । एते पावइ दोसे, मणागए अगहियाएँ वेजाए । असमाही सुयलंभ, केवललंमं तु बुकजा ॥ १३० ।। तदेवाहखियमा विजागहणं, ठातव्वं होड दविहदवं च। कस्यापि साधोर्विषकुम्भलूना . श्रादिशब्दाहाहाविपरि प्रहस्तस्मिन्नुस्थिते आतुरत्वेनाकुलत्वेन विषकुम्भाविधानकः संजोगदिदुपाढी,असती गिहिअन्नतिन्धीहि ॥ १२४ ॥ कायानामुदकादीनामुपद्रव्यं कुर्यात् । तथाहि-विषकुम्भ यया विद्यया अपमार्जन क्रियते तस्या भन्यासां च विद्या- दाहे वा समुपस्थिते पाकुलीभूतः, स तु तं शीतलेनोदकेन मामाचार्येण नियमात् ग्रहणं कर्तव्यम् , तथा यदि करण- सिञ्चत् , सचित्तेन वा कर्दमेन लिम्पेत् । तथा दाहस्छेदे व तश्छिन्नमण्डपे स्थातव्यं भवति, ततो दीर्घपृष्ठविविधाता- ये अम्ये भवन्ति समुपद्रवाः,एतान् दोषाननागतायामगृहीयद्विविधं द्रव्यं ग्रहीतव्यम् , तथा वक्ष्यते । तस्मादाचार्यः तायां विद्यायां प्राप्नोति । तथा तीवायां वेदनायामनुपशान्तासंयोगहपाठी भवेत् । संयोगान्-अनेकान् व्यापार्यमालान् बामसमाधिना-असमाधिमरणेन म्रियेत । तथा च सति यो दृष्टवान् यश्च तत्पाउं पठितवान् स संयोगदृष्पाठी । दीर्घ संसारमनुपरिवत्र्तत । चिरं च यदि जीवति तहिं भूयां अथ स्वयं संयोगष्ट्रपाठी न भवति,तर्हि तस्यासति गृहिभिः सं श्रुतलाभ प्राप्नुयात् . केवलज्ञानं चोत्पादयेत् । कार्यते चिकित्सा । तेषामप्यसत्यन्यतीर्थिमिः। यदुवंद्विषिधं व्यं ग्रहीतम्यं तदभिधिसुराह इहलोगियाण परसो-गियाम लड़ीण फेडियो होइ। विसमचित्तपरित्तम संत संजोइयं च इतरं च । इहलोगा मोसादी, परलोमा ऽणुत्तरादीया ॥ १३१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488