Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1477
________________ वेयावच अभिधानराजेन्द्रः। बेयाषच असमाधिमरणेन मरणतः स ऐहलौकिकीनां पारलौकिकी-| सपक्षाणां वैद्यानामसति-अभावे गृही तत्पिता भातामां च लब्धीनां स स्फेटितः-याजितो भवति । तत्र इहलोके। स्वजनो वा स्थविरादिभेवतत्रिविधो यः संबन्धी स वैपेहलौकिक्यो लम्धयः-श्रामषिध्यादयः । परलोके पारलौ-1 यावृत्यं कारणीयः । तवभावे असंबन्धी स्थविरमध्यमतरुणकिक्योऽनुत्तरादयोऽनुत्तरा लवसत्तमा देवाः । प्राविशम्दात्- भेदतस्त्रिभेदः पूर्वपूर्वालाभे उत्तरोत्तरः कारणीयः , तस्यासुकुलप्रत्यायातिश्रुतलाभादिपरिग्रहः । प्यभावे परतीर्थिकः पितृभ्रात्रादिसंबन्धेन संबन्धी स्थविराअसमाहीमरणेणं, एवं सम्वासि फेडितो होइ। दिस्त्रिभेदः पूर्वपूर्वालाभे उत्तरोत्तरः कारणीयः। तस्याजह भाउगपरिहीणा, देवा लवसत्तमा जाया ॥१३२॥ लाभे असंबन्ध्यपि स्थविरादिभेदतत्रिविधः उक्लकमेण का रयितव्यः । पते सर्वेऽपि द्विविधा अशीचयादा वा इतरे च। एवम्-अमुना प्रकारेण सर्वासामैहिकीनां पारत्रिकोणां तत्र प्रथमतः सर्वत्राप्यशौचवादः कारयितव्यस्तदसंभवे इतलब्धीनामसमाधिमरणेन स्फेटितो भवति, यथा-आयुष्क- रोऽपि। परिहीणा देवा लवसप्तमा जाता, आयुष्कपरिहाण्या सिद्धिलाभतो भ्राः; यथा देवा लवसप्तमा जाता इत्यर्थः । (व्य०) एएसिं असतीए,गिहि(भ)गिणिपरतिस्थिगी तिविहमेया (लवसप्तमदेवस्वरूपम् 'लवसत्तम' शब्देऽस्मिन्नेव भागे | एएसिं असतीए, समणी तिविहा करे जयणा ।। १३७॥ गतम्।) एतेषां--प्राग्गाथानिर्दिष्टानां सर्वेषामसति प्रभावे गृहस्था उपसंहारमाह माता भगिनी, तदभावे स्वजनाः स्थविरमध्यमतरुणभेदततम्हा उ सपक्खेणं, कायन गिलाणगस्स तेगिच्छं । स्विविधाः पूर्वपूर्वालामे उत्तरोत्तराः कारयितव्याः । तदभावे विवक्खेण न कारेजा, एवं उदितम्मि चोदेति ॥१३४॥ असंबन्धिनी स्थविरादिभदतस्त्रिविधा प्राक्क्रमेण कारयियस्माद्विपक्षे दोषास्तस्मात्सपक्षण ग्लानस्य चिकित्साकर्म तव्या । तस्या अलाभे परतार्थिकाः स्थविरादिभेदस्त्रिप्रकर्तव्य, विपक्षण पुनर्न कारयेत् । तदेष सम्बन्धस्ततः सूत्र काराः पूर्वपूर्वालामे उत्तरोत्तराः कारयितव्याः । एतेषां च व्याख्यालक्षणं तदन्याक्षेपपरिहारौ तत्प्रसक्त्याऽन्यदपि चा भेदानां सर्वेषामप्यसत्यलामे श्रमणी त्रिविधा-स्थविरादिभेभिहितम् । सम्पति सूत्रव्याख्या क्रियते-निर्ग्रन्थं चशम्दानि दर्तास्त्रप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा यतनया करोति । ग्रन्धी च रात्री वा विकाले वा दीर्घपृष्ठः-सप्पो लूपयेत्-द तामेव यतनामाहशेत् तत्र स्त्री वा पुरुषस्य हस्तेन तं विषमपमार्जयेत् पुरुषो दती अदाइ वत्थे, अंतेउरिया य दम्भतो भेया। षा स्त्रिया हस्तेन, एवं 'से'.तस्य स्थविरकल्पिकस्य कल्पते स्थविरकल्पकस्यापवादबहुलत्वाद् । एवं चामुना प्रकारेणाप वियणे य तालवेटे, चवेडो मजणा जयणा ॥१३८॥ वादमासेवमानस्य 'से' तस्य तिष्ठति पर्यायः, न पुनः स्थवि. काचिद् दृतविद्या भवति, तया च दूतविद्यया यो दूत रकल्पात् परिभ्रश्यति येन छेदादयः प्रायश्चित्तविशेषास्तस्य आगच्छति तस्य दंशस्थानमपमापते तेनेतरस्य दंशस्थान सन्ति, परिहारं च तपो न प्रामोति कारणेन यतनया प्र- नमुपशाम्यति , 'अदाइ' ति अपरा आदर्श विद्या तयावृत्तः, एष कल्पः स्थविरकल्पिकानाम् । एवममुना प्रकारेण आतुर आदर्श प्रतिविम्बितः अपमाळते आतुरः प्रगुणो सपक्षण विपक्षण वा वैयावृत्यकारापणं 'से' तस्य जिन- जायते । प्रन्या विद्या वस्त्रविषया भवति , यया परिजपिकल्पिकस्य न कल्पते केवलोत्सर्गप्रवृत्तत्वात्तस्येति भावः।। तेन वस्त्रेण वाऽपमृज्यमानः पातुरः प्रगुणो भवति। - एवमपवादसेवनेन 'से' तस्य जिनकल्पपर्यायो न तिष्ठति परा विद्या अन्तःपुरे आन्तःपुरिकी विद्या भवति, यया जिनकल्पात्पततीत्यर्थः । परिहारं च तपोविशेष न परिपा मातुरस्य नाम गृहीत्वा पात्मनोऽमपमार्जयति आतुरच लयति, एष कल्पो जिनकल्पिकानाम् । एवं सूत्रे व्यवस्थिते प्रगुणो जायते सा प्रान्तःपुरिकी । अन्या दमें वर्भविषया यदाचार्येण प्रागुदितं सपक्षण वैयावृत्यं कारयितव्यं न पर- भवति विद्या, यया दभैरपमृज्यमान आतुरः प्रगुणो भवति। पक्षणेति तत्र चोदयति-घूते । 'वियणे ति व्यजनविषया विद्या,यया,व्यजनमभिमन्यते तेपरः यदुक्कवास्तदाह नातुरोऽपमृज्यमानः स्वस्थो भवति सा व्यजनविण । एवं मुत्तम्मि अणुमाई, इह ई पुण अत्थतो निसहेइ । तालवृन्तविद्याऽपि भावनीया । चपेटा-चापेटी विद्या यया अन्यस्य चपेटायां दीयमानायामातुरः स्वस्थीभवति सा चाकायब्व सपक्खेणं, चोयग! सुत्तं तु कारणियं ॥१३॥ पेटी । तत्र पूर्वे दूत्या विद्ययाऽपमार्जनं कर्तव्यं तदभावे मा. सूत्रे विपक्षणापि वैयावृत्यकारापणमनुज्ञातम् , इह-इदा-| दशिक्या, एवं तावद्यावदन्ते चापेटया । एषा अपमार्जनायभीम , इः पादपूरणे, पुनरर्थतो यूयं परपक्षण वैयावृत्यका-| तना। गपणं निषेधयत 'कर्तव्यं सपक्षणे' ति वचनात्, ततः सूत्र पतदेव स्पष्टतरमाहभवदयाल्यानयोर्विरोधः । अत्राचार्य आह-म विरोधो यतो हेचोदका सूत्रमिदं कारणिकं-कारणापेक्षम् । यस्स पमाइजइ, असती अदागपरिजवित्ता। तदेव कारणमाह परिजवियं वत्थं वा , पाउअइ तेण वोमाए ॥ १३६ ॥ विजसपक्खागसती, गिहिपरतित्थी उ तिविहसंबंधी। एवं दम्भादीसुं, प्रोमाएऽसंफुसंतो हत्येणं । एमेव असंबंधी, असोयवादेतरा सब्वे ॥२३६॥ चावेडीविजाए, प्रोमाएँ चवेडयं देंतो॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488