Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1472
________________ (१४५३) अभिधानराजेन्द्रः । बेपावच गाहा बितियपए एगागी, गेलले सहु अलद्धिमंते य । ओमे य अहियासे, गिहीसु वा मंदधम्मेसु ।। ४८२ ॥ गच्छे एक्को चैव पिंडादिकप्पितो सव्वेसिं कार्तुं ण तरति । जे कप्पिया ते गिलाणा । श्रसहू वा अलद्धिमता श्रमे वा असंथरंतो अणले कारविज अणहियासति, अने जाव भिक्खादिगया ण पंति ताव कोऽवि भिक्खू छुहालू लेख कारविज्जा गिहिलो वा मंदधम्मया उग्गं न वेति सो य अणलो लद्धिसंपनो ताहे सो । गाहा--- एहि कारणेहिं, पिंडेसुस्सारकप्पियं काउं । बेयावश्चमलंभे, कारेजा सो य अणलेणं ।। ४८३ ॥ एवं असढो कारवेतो सुद्धो । नि० चू० ११ उ० । ( आलोयणा' शब्दे द्वितीयभागे ४१४ पृष्ठे उपसंपदालोचनायां के कस्य वैयावृत्यं कुर्वन्तीत्युक्तम् । ) यावच्चे तिविहे, अप्पाणम्मि य परे तदुभए य । अणुसट्ठि उबालंभे, उवग्गहे चैव तिविहम्मि ||३७४ || ० १ ० । ( ' परिहार ' शब्दे पञ्चमभागे ६६४ पृष्ठे व्याख्याता । ) साम्भोगिकानां परस्परं वैयावृत्यमाह जे निग्गंथा यग्गिंथी ओ य संभोइया सिया, नो एहं कप्पर अनमस्स संतिए वेयावडियं कारवेत्तए । अत्थि या इत्य एवं केइ वेयावच्चकरे, कप्पति यहं तेणं वेयावचं करावित्तए, नऽत्थि याइ एवं केवि वेयावचं करे, एवं एहं कप्पइ अन्नमन्नेखं वेयावश्चं कारवित्तर || २० ॥ ये निर्मन्था निर्मन्ध्या सांभोगिकास्तेषां नो, 'राह ' मिति वाक्यालंकारे, कल्पते श्रन्योऽन्यस्य वैयावृत्यं कारयितुम् । अस्ति कश्चित् वैयावृत्यकरः ततः कल्पते तं वैयावृत्यं कारयितुम् । नास्ति चेत् कचित् वैयावृत्यकर एवं सति कल्पते अम्योऽन्यस्य वैयावृत्यं कारयितुमिति सूत्रसंक्षेपार्थः ॥ अधुना भाष्यविस्तरःआलोयाऍ दोसा, वेयावच्चेऽवि हुंति तह चैत्र । नवरं पुण खायचं, बितियपए होइ कायव्वं ॥ ८१ ॥ ये व विपक्षे आलोचयतां दोषा उक्ताः परस्परं वैयावृत्तेऽप्रि-वैयावृत्य करणेऽपि त एव दोषा भवन्ति, ये वाभ्यधिकास्ते ऽनन्तरगाथया वक्ष्यन्ते, नवरं पुनर्नानात्वं द्वितीयपदेअपवादपदे भवति कर्त्तव्यम् । तत्राभ्यधिकान् दोषानभिधित्सुराहउउभजमाणसुहेहिं, देहसहावापुलोमज्जेहिं । कठिणहिययाण व मणं, बंधंतऽचिरेण कइयविया ॥८२॥ श्रुतौ ऋतौ यैर्भजमानैः सेवमानैर्भज-सेवायामिति वचनात्, सुखं जन्यते तानि ऋतुभजमानसुखानि तैस्तथा देहः-शरी ३६४ Jain Education International For Private बेयावच परं तस्य स्वो भावः-स्वरूपं देहस्वभास्यानुलोमान्यनुकूलानि यानि तैर्वैयावृत्यं कुर्वत्यः संयत्यो ; ये संयतीभिरानीतं भुञ्जते तेषां कठिनहृदयानामपि धृतिबलिष्ठानामपि संयमात्मनोऽचिरेण कालेन बध्नन्ति बाधयन्तीत्यर्थः । कथंभूता इत्याह-- कैतविषयः- कैतवेन-कपटेन अन्यन्मनस्यन्यद्वाचि इत्यादिलक्षणेन निर्वृत्ताः कैतविषयः । सम्प्रति द्वितीयपदे विपक्षेऽपि वैयावृत्यकरणे युक्तिमुपन्यस्यति जह चैव य बितियपदे, लभंति आलोयणं विपक्खेऽवि । एमेव य बिइयपदे, वेयावच्चं तु अस्सों ॥। ८३ । यथा चैव द्वितीयपदे -- अपवादपदे विपक्षेऽपिं यतनया संयत्यः श्रमणानां पार्श्वे आलोचनां ददति एवमेव द्विती पदे अन्योऽन्यस्मिन्परस्परं वैयावृत्यमपि कुर्वन्ति । तदेव द्वितीयपदमाहभिक्खुमयखच्छेवग, एएहि गयो उ होज श्रावष्ठो । वाए पराइ से, संखडिकरणं च वित्थिां ॥ ८४ ॥ भिक्षूपासकः कोऽपि विश्रमिश्रं भोजनं दद्यात् मदनं-मदनकोद्रवकूरं वा प्रतिलाभयेत् । ' देवग' त्ति मारिर्वा सकलस्यापि साधुगणस्योपस्थिता । एतैः कारणैर्गण आपनो विपश्नो भवति । तत्र प्रथमतो भिक्षूपासकस्य प्रतिनिविट्रस्य विषमिश्रभोजनदानं भावयति — कोऽप्युपासको-मिक्षूपासको बहुजनमध्ये वादे पराजितस्ततः स प्रतिनिविष्टशे जातः । स च कैतवेनाचार्याणां सपीपे सम्यगुपस्थितः, कथय मे भगवन्नाईतं धर्म्मम् । श्राचार्येण कथितस्ततः स कैतवेन ब्रूते अद्य प्रभृति ममाहंतो धर्मो मया युष्मत्समीपे गृहीतः, एवमुक्त्वा श्राचार्यान्विज्ञपयति । यथा मया भिक्षूणामर्था विस्तीर्ण संखडिकरणं कृतं प्रभूतं परमान्नमुपस्कृतं-कारितमित्यर्थः, तन्मा असंयतास्ते भुञ्जीरनिति साधूनां प्रयच्छामि, अनुगृह्णीत मां यूयमिति । एवमुक्ते साधवश्चिन्तय - सत्यमेतत् यदेव ब्रूते ततो गृहीम इति । ततस्ते गतेषु तस्मिन्परमान्ने विषं क्षिप्तं साधूनां पर्याप्तं दत्तम्, तच्च साधुभिराहारितं तेन सर्वे पतिताः । यदि वा तत्प्रदतं मदनकोद्रवकूरं भुक्त्वा पतिताः । एतदेवाह कतिपयधम्मकहाए, आउट्टो वेति भिक्खुगालऽट्ठा । परमनमुत्रक्खडियं, मा जाउ असंजयमुहाई ॥ ८५ ॥ तं कुम्हं मे, साहू जोग्गेल एसबिज्जेयं । पडिलामा विसेयं, पडिया पडिती य सन्वेसिं ॥ ८६ ॥ कैतवेन धर्मकथायां कथितायामावृत्तौ ब्रूते - मया भिक्षुकाणामर्थाय परमान्नमुपस्कृतं कारितं तम्मा असंयतमुखानि यातु तस्मात्कुरुत में साधुयोग्येनैषणीयेनानुग्रहम्, एवमुक्ते गतेषु साधुषु तेन पापीयसा विषेण- विषसम्मिश्रेण परमान्नेन प्रतिलाभना कृता । यदिवा - मदनकोद्रवकुरेः सा वसत्यागतानां साधूनां मुखेषु पतिता, ततः सर्वेषां साधूनां पतितिः- मरणमभूत । Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488