Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1470
________________ ( १४५१ ) अभिधानराजेन्द्रः । वेपालिय एवं सिद्धा असो, संपइ जे अ अणागयावरे | २१|| एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी प्रणुत्तरनादंसणधरे अरहा नायपुत्ते भगवं वेसालिउ वियाहिए ।। २२ ।। ति बेमि । इति श्रीवेयालियं वितियमज्झयणं समतं ॥ त्रिविधेन मनसा वाचा कायेन, यदि वा कृतकारितानुमतिभिर्वा प्राणिनो - दशविधप्राणभाजो मा इम्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात् । एवं शेषाण्यपि दृष्टव्यानि । तथाऽऽत्मने हित श्रात्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं निदानमस्तीत्यनिदान:, तथेन्द्रियनोइन्द्रियैमनोवाक्कायैव संवृतः त्रिगुप्तिगुप्त इत्यर्थः एवम्भूतश्चावश्यं सिद्धिमयामोतीत्येतद्दर्शयति- एवम् अनन्तरोकमार्गानुष्ठानेनानन्ताः सिद्धा - श्रशेषकर्मक्षयभाजः संवृत्ता विशि स्थानभाजो वा, तथा सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति । अपरे वा अनागते काले पतम्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः ॥ २१ ॥ एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह-'एवं से' इत्यादि, एवम्-उद्देशकत्रयाभिहितनीत्या स ऋषभस्वामी स्वपुत्रानुदिश्य उदाहृतवान् प्रतिपादितवान् नास्योत्तरं प्रधानमस्तीत्यनुत्तरं तच तज्ज्ञानं च अनुतरज्ञानं तदस्यास्तीत्यनुत्तरशानी तथाऽनुत्तरदर्शी - सामान्यविशेषपरिच्छेदकावबोधस्वभाव इति । बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवं दर्शयितुमाहअनुसरज्ञानदर्शनधर इति-कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः । श्रहन् – सुरेन्द्रादिपूजार्हो ज्ञातपुत्रो वर्द्धमानस्वामी ऋऋषभस्वामी वा भगवान् - ऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्थ्यो घर्द्धमानोऽस्माकमाख्यातवान् ऋषभस्वामी वा विशालकुलोद्भवत्वाद्वैशालिकः । तथा चोक्तम्" विशाला जननी यस्य, विशालं कुलमेव वा । विशालं वचनं चास्य, तेन वैशालिको जिनः ॥ १ ॥ " एवमसी जिन श्राख्यातेति । इतिशब्दः परिसमाप्त्यर्थी, ब्रवीमीति उक्तार्थो, नयाः पूर्ववदिति ॥ २२ ॥ समाप्तं द्वितीयं बैताली मध्ययनम् । सूत्र० १० २ श्र० ३ उ० । (अनित्यता धर्मदेशना 'परी सहा' ऽऽदिशब्देषु ।) वैक्रिय - पुं० | नरके परमाधार्मिकनिष्पादिते पर्वते, सूत्र० १ ० ४ ०२ उ० । वैकालिक - अपराह्नादौ, विगतकाले जाते, दश० १ अ० । ('दसवेयालिय' शब्दे चतुर्थभागे १४८० पृष्ठे व्युत्पत्तिरुक्ता । ) बेयालिया-वैतालिकी--स्त्री०। विताले तालाभावे च भवतीति बैतालिकी । देवतायाः पुरतो वाद्यमानायां मङ्गलवीणायाम्, जी० ३ प्रति० ४ अधि० । जं० । बेयाली - वैताली - स्त्री० । नियताक्षरप्रतिबद्धे विद्याभेदे, सा किल कतिभिर्जेपैर्दण्डमुत्थापयति । सूत्र० २ ० २ ० । बेयावश्च वैयावृत्य - न० | व्याविवर्त्ति स्मेति व्यावृतस्तस्य भावः वैयावृत्यम् । प्रव०६ द्वार । व्यावृतस्य शुभव्यापारवतो भावः कर्म वा वैयावृत्यम्, भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपद्म Jain Education International For Private बेयावच हकरणे, स्था० ५ ठा० १ उ० । प्रति० । पा० । साधूनामाहाश्रौषधपथ्यादिनाऽवष्टम्भे, घ० २ अधि० । ४० । प्रश्न० । ग० । राद्यानयन साहाय्ये, उत्त० २६ श्र० । पञ्चा० नं० स० । स्था० । धर्मसाधननिमित्तं व्यावृतभावे, दश० १ ० । व्य० । "वेयावश्यं वा वडभावो इह धम्मसाद्दणणिमित्तं " प्रव०६ द्वार । वैयावृत्यभेदानाह - दसविहे वेयावचे परमते, तं जहा श्रायरियवेयावचे १, उवज्झायवेयावच्चे २, थेरवेयावच्चे ३, तबस्सिवेयावच्चे ४, सेहवेयावच्चे ५, गेलावेयावच्चे ६, साहम्मियत्रेयांवचे ७, कुलवेयावच्चे ८, गणवेयावच्चे ६, संघवेयावच्चे १०, आयरियवेयावचं करेमाणे समये निग्गन्थे महानिअरे महापजबसाणे भवति । श्रस्याक्षरगमनिका - नवरं वैयावृत्यं त्रयोदशभिः पदैस्तान्यग्रे वक्ष्यन्ते । महानिर्जरः प्रतिसमयमनन्तानन्तकर्म्म परमानिर्जरणाद् महापर्यवसानसिद्धिगमनात् । अंत्र भाष्यप्रपञ्चः दसविहवेयावचं, इमं समासेण होइ विशेयं । आयरिय उवज्झाए, थेरे य तवस्सिसेहे य ॥ १२३ ॥ अतरंतकुलगणेज, संघे साहम्मिवेयवचे य । एतेसिं तु दसहं, कायव्वं तेरसपएहिं ॥ १२४ ॥ दशविधमिदं वच्यमाणं समासेन विज्ञेयम्, तद्यथा - श्राचार्यस्य १, उपाध्यायस्य २, स्थविरस्य ३. तपखिनः ४, शैक्षकस्य ५, अतरत्-ग्लानस्तस्य ६, साधर्मिकस्य ७, कुलस्य ८, गणस्य ६, सङ्घस्य १०, वैयावृत्यम् । गाथायां सप्तमी सर्वत्र प्र तिपत्तव्या एतेषां त्वाचार्यादीनां दशानामपि यथायोगं त्रयोदशभिः पदैर्वैयावृत्य कर्त्तव्यम् । तान्येव त्रयोदश पदान्याह भले पाये सयणाऽऽमणे (य) पडिलेहपायमच्छिमद्धाणे । राया तेथे दंड-ग्गहे य गेलममत्ते य ।। १२५ ॥ भक्तेन भक्तानयनेन वैयावृत्यं कर्त्तव्यम्, १, पानेन-पानीयानयनेन २, शय्या - संस्तारकेण वा ३. श्रासनेन - श्रासनप्रदानेन४, प्रतिलेखनेन क्षेत्रस्योपधेर्वा प्रत्युपेक्षणेनापि ५, पाए 'सि पादप्रमार्जनेन ६, यदि वा - औषधपानेन प्रणोः अक्षिरोगि णो भेषजप्रदानेन ७, अध्वनि-अध्वानं प्रपन्नानामुपग्रहेण ८, राजद्विष्टे निस्तारणेन ६, 'तेरा ' त्ति शरीरोपधिस्तेनेभ्यश्च संरक्षणेन १०, तथाऽतिचारादिभ्य श्रागतानां दण्डग्रहणा ११, ग्लानत्वे जाग्रतो यथायोग्यं तत्संपादनेन १२, ' मत्ते य' सि मात्रिकत्रिकढौकनेन १३, एतानि त्रयोदश पदानि । जा जस्स होइ लद्धी, तंतुन हावेइ संतविरियम्मि । एयात्तत्थाणि य, पयाइँ किंचित्थ वुच्छामि ॥ १२६ ॥ या यस्य भवति लब्धिः स तां सति वीर्ये पराक्रमे नहापयेदिति । व्याख्यानार्थे त्रयोदश पदान्युपासानि एतानि यो. कार्थानि सुप्रतीतानि तथापि किंचिदत्र विनेयजनानुग्रहाय वक्ष्यामि । Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488