Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1466
________________ बेयखा त् ? कथं वा महासंयुगादी जीवलक्षाणामप्येकदैव मृत्युरुपपद्येतेति ?,— अणेवंभूयं पि' ति यथा बद्धं कर्म नैयंभू - ता अनेवंभूता श्रतस्ताम् भूयन्ते ह्यागमे कर्म्मणः स्थितिविघातरघातादय इति । एवं० जाव बेमाणिया संसारमंडल नेयब्वं' ति पत्रम् - उक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालः नेतव्यमित्यर्थः । अथ बेह स्थाने वाचनान्तरे कुलकरतीर्थकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिक संज्ञया सेह सूचितेनि संभाव्यत इति । भ० ५ ० ५ उ० । (करणतोऽकरणतो वा सातवदनां वेदयन्ते इति 'करण' शब्दे तृतीयभागे३७० पृष्ठे उक्तम् । ) (१४४) अभिधानराजेन्द्रः । महावेदन: भंते! जे भविए नेरइएस उववजित्तए से गं भंते ! किं इहगए महावेदणे उववजमाणे महावेदणे उaa महावेदखे ?, गोयमा ! इहगए सिय महावेयशे सिय अप्पवेद उचवजमाणे सिय महावेदणे सिय अ प्पवेद अहे णं उववन्ने भवति तम्रो पच्छा एगंतदुक्खं वेणं वेयंति श्रहच्च सायं जीवे गं भंते ! जे भविए असुरकुमारेसु उववजित्तए पुच्छा, गोयमा ! इहगए सिय महावेद सिय अप्पवेदणे उववजमाणे सिय महावेद सिग्र अप्पवेदखे आहे गं उववने भवर, तमो पच्छा एगंतसायं नेयणं वेदेति श्रहच असायं, एवं • जान थणियकुमारेस जीवे खं मते ! जे भत्रिए पुढविकास उववजितए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पत्रेयणे, एवं उबवजमाणे वि, अहे ं उववमे भवति तत्र पच्छा वेमायाए वेयणं वेयति एवं ० जाव मणुस्सेसु, वाणमंतर जोइसियत्रेमागिएसु जहा असुरकुमारेसु । ( सू० २८३ X ) तत्र च एगं दुक्खं वेयणं' ति सर्वथा दुःखरूपां वेदनीय कर्मानुभूतिम् ' श्रहच सायं ' ति कदाचित्सुखरूपां नरकपालादीनामसंयोगकाले, ' एगतसायं ' ति भवप्रत्ययात् ' श्रहच्च असायं ' ति प्रहाराद्युपनिपातात् । भ० ७ शु० ६ उ० । सङ्घट्टश्चाक्रमणभेदोऽत श्राक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति तत्प्ररूपणायाह पुढविकाइए णं भंते ! अते समाणे केरिसियं वेदगं पञ्चणुब्भवमाणे विहरति १, गोयमा ! से जहाना-एकेह पुरिसे तरुणे बलवं जाव निउणसिप्पोवगए एगं जुर्म जराजजरिगदेहं • जात्र दुब्बलं किलंतं अदिति अभिहणि मे खं गोयमा ! पाणिया मुद्रासि अभिये विहरगंगायमर दु i Jain Education International 7 For Private बेहा रिसस्स वेदखाहिंतो पुढविकाइए अकंते समासे एलो प्रणिट्टतरियं चेत्र अकंततरियं ० जाव श्रमणामतरिखं चेव वेदणं पचणुन्भवमाणे विहरति । श्राउयाए भंते ! संघट्टिए समाये केरिसिगं वेदयं पचणुन्भवमासे विहरति १, गोयमा ! जहा पुढविकाइए एवं चैत्र, एवं तेऊयाए वि एवं वाऊयाए वि, एवं वयस्सइकाए वि ० जाव विहरति । सेवं भंते ! सेवं भंते त्ति ।। (सू०६५३x) 'पुढची' त्यादि, ' अकंते समा त्ति अाक्रमणे सति 'जमलपाणिण' त्ति मुष्टिनेति भावः । ' अणि समणाउसो ! ' ति गौतमवचनम् 'एस' त्ति उक्तलक्षणाया वेदनायाः स काशादिति । भ० १६ श० ३ उ० । ( सर्वे जीवाः अनेवंभूतां वेदनां वेदयन्त इत्यत्रान्ययूथिकैः सह विवादः 'अण्ण उत्थिय' शब्दे प्रथमभागे४५७ पृष्ठे दर्शितः) (यो महानिर्जरः स महादेवः या वेदना सा निर्जरा इति णिजरा' शब्दे चतुर्थभागे २०५७ पृष्ठे दर्शितम् । ) (चरमा अपि परमा नैरयिकाणां महाक्रियाः महावेदनाः इति 'चरम' शब्दे तृतीयभागे ११४० पृष्ठे दर्शितम् । ) मारणान्तिकवेदनोदये दृष्टान्तमाह " रोहीडंग च नगरं, ललिश्रा गुडी अ रोहिणी गखिया । धम्मरुद्द कबु दुद्धि, दाणाइ अलेकम्मुदये ॥ १ ॥ " श्रनेजस्य निःकम्पस्य कर्मणामुदये । "रोहितकपुरे रोह-ल्लोलाललितगोष्ठिकाः । तथैका जीर्ण्यगणिका, रोहिणीत्यस्ति तत्र च ॥ १ ॥ अनन्यजीवनोपाया, भक्तं राघ्नोति तत्कृते । अन्यदा कटुकं तुम्बं पक्कं जातं विषोपमम् ॥ २ ॥ मा भूवं निन्दिता गोटया स्ततोऽन्यञ्चत्कृते कृतम् । श्राद्यं धर्मरुचेर्दत्तं, मासपारणके मुनेः ॥ ३ ॥ स गत्योपाधये साधु-स्तुम्बमालोचयद् गुरोः । गुरुर्विज्ञाय गन्धेन तमूचेऽमुं परित्यज ॥ ४ ॥ भक्षितं मृत्यवे होत-तस्यक्तुं स गतोऽटवीम् । कथंचित् पतितो बिन्दुः, पात्रात्तत्रेत्य कीटिकाः ॥ ५ ॥ लग्नमात्रान्मृता दृष्टा, दध्यौ मे सुमृतिर्वरम् । माऽन्यजीवविघातो भू-दिति त्यक्वाऽखिलोपधिम् ॥६॥ एकत्र स्थरिडले स्थित्वा विधायाराधनाविधिम् । तद्भक्त्वा वेदनां तीव्रा-मधिसा शिवं ययौ || ७ ||" श्रा० क० ४ अ० । ० चू० । यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा प्रतिपादयतिजीवा गं दोहिं ठाणेहिं पावकम्मं उदीरेइ, तं जहा- श्रभोवगामियाए चैत्र, वेयखाए, उवक्कमियाए चैव वेयणाते । एवं वेदेति एवं सिजति अन्भोवगमियाए चैत्र वेयखाए उवकमिताते चैत्र वेयणाते : ( मू० ६६ + ) 'जी' त्या गतार्थम् नवरम् उदीरयन्ति - श्रप्राप्तावसम् सदये प्रवेशयति अभ्युपमेन-अडी Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488