Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1464
________________ (१४४५) वेयणा अभिधानराजेन्द्रः। यणा तापयित्वा तापयित्वा ततो घनेन कुदृयित्या कुट्टयित्वा इति पुष्करिणी ताम् , किं-विशिष्टामित्याह-चतुष्कोणांयावदेकाहं वा द्वयहं वा यावदुत्कर्षतोऽर्द्धमास सहन्यात् चत्वारः कोणा-अश्रयो यस्याः सा तथा तां, सम-विषततो णमिति वाक्यालङ्कारे, तम्- अयस्पिण्डं शीतम् , सच मोन्नतिवर्जितं सुखावतारं तीरं-नटं यस्याः सा समतीशीतो बहिर्मनाग्मात्रेणापि स्यादत श्राह-शीतीभूत-सर्वा- रा ताम् , अानुपूर्येण-नीचैनीचस्तरभावरूपेण न स्वेकहेलस्मना शीतत्वेन परिणतं अयोमयेन संदंशकेन गृहीत्वा अस- यैव क्वचिद्गर्त्तारूपा क्वचिदुन्नतिरूपा इति भावः, सुष्टुद्भावस्थापनया-असद्भावकल्पनया नैतदभूत् न भवति भवि अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीध्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नर- रम्-अलब्धस्ताघ शीतल जल यस्यां सा श्रानुपूर्व्यसुजाकेषु प्रक्षिपेत् . प्रक्षिप्य च स पुरुषो णमिति वाक्यालङ्कारे, तवप्रगम्भीरशीतलजला ताम् , 'संछराणपत्तभिसमुणाल' 'उम्मिसियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण याव मिति संछन्नानि--जलेनान्तरितानि पयिसमृणालानि यताऽन्तरेण-यावता व्यवधानेन उन्मेषनिमेषौ क्रियेते तावद स्यां सा संछन्नपत्रविसमृणाला ताम् , इह विस-मृणालन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिष्यामीति | साहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानिकृत्वा यावद् द्रष्टु प्रवर्त्तते तावत् प्रवितरमेय-प्रस्फुटित कन्दाः मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनमेव, यदि वा-प्रविलीनमेव-नवनीतमिव सर्वथा गलि- लिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपतमेव , यदि वा-प्रविध्वस्तमेव-सर्वथा भस्मसाद्भूतमेव त्रैः केसरैः केसरप्रधानैः फुल्लैः विकसितैरुपचिता बहूत्पलपश्येत् , न पुनः शक्नुयाद् अचिरात्तम् , अप्रस्फुटितम् | कुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रअविलीनं वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम् , एवं रू- सहस्रपत्रकेसरफुल्लोपचिता तां तथा पट्पदैः-भ्रमरैः परिपा नाम तत्रोष्णवेदना । अस्यैवार्थस्य स्पष्टतरभावनार्थे भुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः रान्तान्तरमाह-'से जहानामए' इत्यादि, से' सकल सा षट्पदपरिभुज्यमानकमला तां, तथाऽच्छेन-स्वरूपतः स्फजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने । वाशब्दो विकल्पने । टिकवच्छुद्धेन विमलेन-श्रागन्तुकमलरहितेन सलिलेन पूर्णा अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति वि- अच्छविमलसलिलपूर्णा तां, तथा पडिहन्था-अतिरेकतः; अकल्पनभावना । मत्तः-मदकलितः मातङ्गः-हस्ती , इह मा- तिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यस्यां सा पडिहत्थतङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासाथै नाना भ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकैः गणदेशजविनयजनानुग्रहाय ( वा ) पर्यायद्वयमाह-द्विपः शब्दस्य प्राकृतत्वादस्थानेऽप्युपनिपातः, शकुनिमिथुनकर्षिद्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः। " मूलवि चरितैः इतस्ततः खेच्छया प्रवृत्तैः शब्दोन्नतिकम्-उन्नतशब्द भुजादयः" ५।१।१४४। इति कप्रत्ययः। को जीर्यतीति कुञ्जरः, मधुरस्वरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकवियदि वा-कुञ्जे-वनगहने रमति-रतिमावध्नाति कुञ्जरः, चरितशब्दोन्नतिकमधुरस्वरनादिता, ततः पूर्वपंदन विशे'कचिदिति' उप्रत्ययः , षष्टिायनाः-संवत्सरा यस्य स षणसमासः, तां दृष्टाऽवगाहेत, अवगाह्य च उष्णमपिपष्टिहायनः प्रथमशरत्कालसमये-कार्तिकमाससमये, इह परिदाहमपि शरीरस्य तत्र प्रविनयेत्-प्रकरण सर्वात्मप्राय ऋतवः सूर्यर्तयो गृह्यन्ते ते चाषाढादयो द्विद्विमास ना स्फोटयेत् , तथा सुधामपि प्रविनयत् प्रत्यासन्नतटप्रमाणाः, प्रवचने च क्रमेणैवनामानः । तद्यथा-प्रथमः प्रा वर्तिशल्लक्यादिकिसलयभक्षणात्, सुषमपि प्रविनयेत् वृट , द्वितीयो वर्षारात्रः , तृतीयः शरत् , चतुर्थों हेमन्तः , जलपानात् , ज्वरमपि परिसंतापसमुत्थं प्रविनयत् परिपश्चमो वसन्तः, षष्ठो ग्रीष्मः , तथा चाह पादलिप्तसू दायतुत्पिपासाऽपगमात् , एवं सकल जुद्रादिदोषापगमतः रिः-"पाउस वासारत्तो, सरो हेमन्त वसन्त गिम्हो सुखासिकाभावेन निद्रायेत प्रचलायेत, तत्र अनिद्रावान् य । एए खलु छप्पि रिऊ, जिणवरदिट्ठा मए सिट्टा ॥१॥" निद्रावान् भवतीति व्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि ततः प्रथमशरत्कालसमयः कार्तिकसमयः इति विवृत्त)तम्, क्यबिति कर्मणि क्यप्प्रत्ययः, एवं प्रचलाशब्दादपि निश्राह च मूलटीकाकृत्-"प्रथमशरत्-कार्तिकमासः" त- द्रादेराकृतिगणत्वात् । निद्राप्रचलयोस्वयं विशेषः-सुखस्मिन् वाशब्दो विकल्पने, चरमनिदाघकालसमये वा-च प्रबोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैरमनिदाघकालसमयो-ज्येष्ठमासपर्यन्तस्तस्मिन् , वाशब्दो तन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला । एवं विकल्पने । उष्णाभिहितः-सूर्यखरकिरणप्रतापाभिभूतः । च क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूतः स्मृति वा-पूअत एवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभाव नुभूतस्मरणं रति वा-तदवस्थाऽऽसक्तिरूपां धृति थातस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः स्वे चित्तस्वास्थ्य मति वा-सम्यगीहापोहरूपाम् उपलभेतच्छया परिभ्रमतः कश्चिद्दवाग्निप्रत्यासत्तौ गमनतो दवा प्राप्नुयात् । ततः शीतः बाह्यशरीरप्रदेशशीतीभावात् , शीग्निज्वालाभिहतः अतः एव अातुरः-कचिदपि स्वास्थ्यमल- तीभूतः-शरीरान्तरेऽपि निवृतीभूतः सन् 'संकसमाणे' इति भमानः सन् ाकुलः, सर्वाङ्गपरितापसम्भवेन गलतालु सम्-एकीभावेन कसन्-गच्छन् सातसौख्यबहुलश्चापि' शोषभावात् शुषितः, क्वचित् - झिजिए ' इति पाठस्तत्र सातम्-श्राहादस्तत्प्रधानं सौख्यं सातसौख्यं न त्वभितितेः-क्षीणशरीर इति व्याख्येयम् , असाधारणतृहवेदना- मानमात्रजनितमाहादविरहितं सातसौख्येन बहुलो-व्याप्तः समुच्छलनात्पिपासितः , अत एव दुर्बलः शारीरमानसाव- सातसौख्यबहुलश्चापि विहरेत्-स्वेच्छया परिभ्रमेत् , एएम्मरहितत्वात् , क्लान्तः-ग्लानिमुपगतः 'क्लमू' ग्लानी, इति वमेव-अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हेगौतम ! असवचनात एकां मह्ती पुष्करिणी-पुष्कराण्यस्यां विद्यन्ते । द्भावप्रस्थापनया-अमद्रावकल्पनया नेदं वक्ष्यमायामभूत् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488