Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1463
________________ अभिधानराजेन्द्रः। बम्ति, नापि शीतोष्ण वेदनां वेदयन्ते, शीतोष्णस्वभावतया| पमिति पूर्ववत् , भदन्त ! नरकेषु नैरयिकाः कीरशीमुण्डवेदनाया नरकेषु मूलतोऽप्यसम्भवात् । एवं शर्कराप्रभावा- वेदना प्रत्यनुभवन्तः-प्रत्येकं वेदयमाना विहरन्ति !, भगलुकाप्रभानरयिका अपि वक्तव्याः । पकप्रभापृथिवीनैरयि- यामाह-गौतम! स यथानामकः-अनिर्दिष्टनामकः कश्चिकपृच्छायां भगवानाह--गौतम ! शीतामपि घेदनां | त् कारवारका-लोहकारदारकः स्यात् , किंविशिष्ट ? :बेवयन्ते नरकावासभेदेनोष्णामपि वेदनां वेदयन्ते नरकावा- त्याह-तरुणः-प्रवर्द्धमानवयाः, माह-दारका प्रवर्द्धमासभेदेनैव, न तु शीतोष्णाम् । तत्र ते बहुनरा ये उष्णां नवयाः एव भवति ततः किमनेन विशेषणेन, न प्राबेदना वेदयन्ते. प्रभूततराणां शीतयोनित्वात् , ते स्तोकत- सन्ममृत्योः प्रवर्द्धमानवयस्त्वाभावात् , न शासनमृत्युः राये शीतां वेदनां वेदयन्ते अल्पतराणामुष्णयोनित्वात् , ए- प्रवर्द्धमानवया भवति, नच तस्य विशिष्टसामर्थ्यसम्भवः बंधूमप्रभायामपि वक्तव्यं,नवरं ते बहुसरा ये शीतवेदनां वेद- मासनमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थभैष प्रायन्ते, बहूनामुष्णयोनित्वात् ,ते स्तोकतरा ये उम्णवेदनां थे- रम्भस्ततोऽर्थवविशेषणम् । अन्ये तु व्याचक्षते-ह यदव्यं दयन्ते, अल्पतराणां शीतयोनित्वात् । तमःप्रभापृथिवीनैर- विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रयिकपृच्छायो भगवानाह-गौतम ! शीतां वेदना वेदयन्ते, सिखं, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कारमोष्णां नापि शीतोष्णां तत्रत्यानां सर्वेषामुष्णयोनित्वात् , दारकस्तरुण इति । किमुक्तं भवति १-अभिनयो विशिष्टरयोनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्यादेर्म, दिगुणोपेतति, बलं-सामध्यं तदस्यास्तीति बलवान् , हाहिमानीप्रख्यत्वात् ,एवं तमस्तमाप्रभापृथिवीनैरयिका अपि तथा युग-सुषमदुष्पमादिकालः स स्वेन रूपेण यस्यास्ति वक्तव्या,नवरं परमां शीतवेदनां वेदयन्ते इति वक्तव्यम् ,तमः- न दोषदुष्टः स युगवान् । किमुक्कं भवति १-कालोपद्रवोऽपि प्रभाधिषीतः नमस्तमःप्रभापृथिव्यां शीतवेदनाया प्रतिप्र- सामर्थ्यविनहेतुः स चास्य नास्तीति प्रतिपस्यमेतद्विशेबलत्वात् । सम्प्रति भवानुभवप्रतिपादनार्थमाह-'रयणे' षणम् , युवा यौवनस्थः, युवावस्थायां हि बलातिशय इत्येत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं नरकभवं | तदुपादानम् , 'अप्पायके' इति अल्पशब्दोऽभाववाची प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः विहरन्ति- अबतिष्ठ- अल्पः-सर्वथाऽविद्यमान प्रातहो-ज्वरादियस्यासावल्पातते ? भगवामाह-गौतम! रत्नप्रभापृथिवीनैरयिका नित्य का, 'थिरागहत्थे'स्थिरी अग्रहस्तौ यस्य स स्थिराग्रहसर्वकालं क्षेत्रस्वभावजमहानिबिडान्धकारदशनतो भीताः, स्तः, 'दढपाणिपायपासपिटुतरोरुपरिणए' इति दृढानिसर्वत उपजातशत्वात् , तथा नित्यं-सर्वकालं स्वत प्रतिनिविडचयापानि पाणिपादपार्श्वपृष्ठान्तरोरुणि परिएवाग्रेऽपि प्रस्ताः-परमाधार्मिकदेवपरस्परोदीरितदुःख णतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः , संपातभयात्रासमुपपत्राः, तथा नित्यं-सर्वकालं परमा सुखादिदर्शनात्पातिको निष्ठान्तस्य परनिपातः, तथा धनधार्मिकैः परस्परं वा त्रासिताः-त्रास प्राहिताः, तथा म्-अतिशयेन निचितौ-निबिडतरचयमापनौ बलिताविनित्यमुद्विग्नाः यथोक्तरूपदुःखानुभवतस्तद्वतावासप-| व बलिती वृत्ती स्कन्धौ यस्य स घननिचितबलितवृत्तराङ्मुखचित्ताः , तथा नित्यं सर्वकालम् , उपप्लुताः उप- स्कन्धः, 'चम्मेटुगदुघणमुट्टियसमाहयनिचियगायगते'चसवेनोपेता न तु मनागपि रतिमासादयन्ति, एवं नित्यं- मेष्टकेन दुघणेन मुष्टिकया च-मुष्टया च समाहत्य ये निसर्वकालं परममशुभम् अतुलम्-अशुभत्वेनानन्यसदशम् चितीकृतगात्रास्ते चमेष्टकघणमुष्टिकसमाहतनिचितगाअनुवद्धम्-अशुभत्वेन निरन्तरमुपचितं निरयभवं प्रत्यनु- त्रास्तेषामिव गात्रं यस्य स चर्मेष्टकबुघणमुष्टिकसमाहतभवन्तः-प्रत्येकं वेदयमाना विहरन्ति, एवं पृथिव्यां पृथि- निचितगात्रगात्रः, 'उरस्सबलसमन्नागए' इति उरसि भव्यां तावद्वतन्यं यावदधः सप्तमी। अस्यांचाधः सप्तम्यां - वमुरस्यं तच्च तदलं च उरस्यबलं तच समन्वागरकर्माणः पुरुषा उत्पद्यन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्श- तः-समनुप्राप्तः उरस्यबलसमन्वागतः, प्रान्तरोत्साहवीर्यनार्थ पञ्च पुरुषान् उपन्यस्यति-'अहे सत्तमाए ण 'मि- युक्त इति भावः, 'तलजमलजुयलबाहू' इति , तलीस्यादि, अधः सप्तम्यां पृथिव्यामप्रतिष्ठाने नरके इमे-अन- तालवृक्षौ तयोर्यमलयुगलं-समश्रणीकं युगलं तलयमलभतरवक्ष्यमाणस्वरूपाः पञ्च महापुरुषाः अनुत्तरैः सर्वो- युगलं, तद्वदतिसरली पीवरी च बाहू यस्य स तलयमलसमप्रकर्षप्राप्तः दण्डसमादानैः समादीयते कर्म एभि- युगलबाहुः, 'लंघणपवणजवणपमहणसमत्थे' इति, लानेरिति समादानानि-कम्मोपादानहेतवः दण्डा एव-मनो-| अतिक्रमणे प्रवने-मनाक पृथुतरविक्रमगतिगमने जवनेदण्डादयः प्राणन्यपरोपणाध्यवसायरूपाः समादानानि द- अतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चूर्णनकरणे एवसमादानानि तैः कालमासे कालं कृत्वोत्पन्नाः, तद्यथा- समर्थः लानप्रबनजवनप्रमर्दनसमर्थः, कचित् ' लंघणपवरामो-जमदग्निसुतः, परशुराम इत्यर्थः, दाढादालः-छाती- गजवणवायामणसमत्थे' इति पाठस्तत्र व्यायामने-व्यासुतः (जी०) (बसूराजवृत्तम् 'वसूवरिचर 'शम्नेऽस्मिमेव यामकरणे इति व्याख्येयम् , छेकः-द्वासप्ततिकलापण्डितः मागे उनम् । ) सुभूमोऽष्टमश्चक्रवर्ती, कौरव्यः-को- दक्षः-कार्याणामविलम्बितकारी, प्रष्ठः-चाम्मी कुशल:रव्यगोत्रो ब्रह्मदत्तश्चुलनीसुतः 'ते णं तत्थ बेयणं घेयंती' सम्यक्रियापरिक्षानवान् मेधावी-परस्पराव्याहतपूर्वापरास्थादि ते परशुरामादयस्तत्र-अप्रतिष्ठाने नरके वेदना नुसन्धानदक्षः, अत एच 'निपुणसिप्पोषगए' इति निपु. बेदयन्ते उज्ज्वला यावद् दुरध्यासामिति प्राग्वत् । णं यथा भवति एवं शिल्पं-क्रियासु कौशलमुपगतः-प्राप्तो सम्प्रति नरकेषणवेदनायाः स्वरूपमभिधित्सुराह-उ- निपुणशिल्पोपगतः एकं महान्तमयस्पिण्डम् 'उदकवारसिमवेदशिसु णं भंते !' त्यादि , उष्णवेदनेषु | कसमान' लघुपानीयघटससानं गृहीत्वा तम्-भयपिएक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488