Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५४०) वेयणा अभिधानराजेन्द्रः।
बेयणा स्परोवारणतः परमाधार्मिकोदीरणतो वा क्षेत्रानुभावतो वा विहा णं भंते !' इत्यादि, या वेदना नैकान्तेन दुःखा भशरीरे पीडामनुभवन्ति तदा शारीरी वेदनां वेदयन्ते । णितुं शक्यते सुखस्यापि भावात् , नापि सुखा दुःखस्यापि यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्य था भावात् । सा अदुःखसुखा सुखदुःखारिमका इत्यर्थः। अथ भवमास्मीयं दुष्कर्मकारिणमनुसृत्य पश्चातापमतीव कुर्वते सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः १, तदा मानसी वेदनां वेदयन्ते । यदा तु शरीरे मनसि चो- उच्यते-ये क्रमेणोदयप्राप्तवेदनीयकर्मपुतलानुभवतः साताsकप्रकारेण युगपत् पीडाम् अनुभवन्ति तदा शारीरमानसी । साते ते साताऽसाते उच्येते, ये पुनः परोदीर्यमाणवेदनारूपे बहापि वेदनानुभवः क्रमेणैव केवलं विवक्षिततावत्का- साताऽसाते ते सुखदुःखे इति । एतामेव चतुर्विंशतिदण्डलमध्ये शरीरे च पीडामनुभवन्ति मनसि च एतावन्तं कक्रमेण चिन्तयति-'नेरइया ण ' मिस्यादि । कालमेकं विवक्षित्वा युगपच्छरीरमनःपीडानुभवः प्रतिपादित इत्यदोषः। 'एवं जाव घेमाणिया' इत्यादि, एवं
वेदनामेव प्रकारान्तरेण चिन्तयन्नाहमैरयिकोकेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, कतिविहा णं भंते ! वेदणा पएणता!, गोयमा!दुमवरमेकेन्द्रियविकलेन्द्रियाः शारीरी वेदनां वेदयन्ते न विहा वेयणा पएणता, तं जहा-अम्भोवगमिया य, मानसीं, तेषां मनसोऽभावात् , ततस्तदनुसारेण तद्विषयं
उवकमिया य । नेरड्या णं भंते ! अम्भोवगमियं वेदणं सूत्रं वक्रब्यम्।
वेदेति उवक्कमियं वेदणं वेदेति ?, गोयमा ! नो अब्भोप्रकारान्तरेण वेदनामभिधित्सुः प्रश्ननिर्वचनसूत्रे पाह
वगमियं वेदणं वेदेति, उवक्कमियं वेदणं वेदेति , एवं . कइविहा णं भंते ! वेदणा पएणत्ता ?, गोयमा ! ति
जाव चउरिंदिया , पंचिंदियतिरिक्खजोणिया मरणूसा य विहा वेयणा पएणता, तं जहा-साता, असाता, साता
दुविहं पि वेदणं वेयंति, वाणमंतरजोतिसियवेमाणिया जसाता | नेरइया णं भंते ! किं सायं वेदणं वेदेति, अ
हा नेरइया ॥ (सू० ३२६) सातं वेदणं वेदेति, सायासायं वेदणं वेदेति ? । गोय
'कतिविहा पे भंते !'इत्यादि , तत्राभ्युपगमिकी नाम मा! तिविहं पि वेयणं वेयंति, एवं सबजीवा० जा
या स्वयमभ्युपगम्यते, यथा साधुभिः केशोल्लुश्चनातापबवेमाणिया। कतिविहा णं भंते ! वेदणा पएणत्ता', नादिभिः शरीरपीडा, अभ्युपगमेन-स्वयमङ्गीकारेण निगोयमा ! तिविहा पमत्ता, तं जहा-दुक्खा, सुहा, अदु- वृत्ता आभ्युपगमिकीति व्युत्पत्तेः , उपक्रमणमुपक्रमःखसुहा । नेरइया यं भैते! किं दुक्खं वेदणं वेदेति पु- स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनं च्छा, गोयमा! दुक्खं पि वेदणं वेदेति, सुह पि वेदणं
तेन निर्वृत्ता औपक्रमिकी , स्वयमुदीर्णस्य उदीरणाकर
णेन वा उदयमुपनीतस्य वेदनीयकर्मणो विपाकानुभवनेन वेदेति, अदुक्खमसुहं पि वेदणं वेदेति, एवं० जाव वेमा
निर्वृता इत्यर्थः । तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याच द्विवि. णिया । (सू. ३२८ ॥
धामपि वेदना घेदयन्ते , सम्यग्दृशां पश्चेन्द्रियतिराम'काविहा णं भंते !' स्यादि, तत्र साता-सुखरूपा - नुष्याणां च कर्मक्षपणार्थमाभ्युपगमिक्या अपि वेदनायाः साता-दुःखरूपा साताऽसाता-सुखदुःखात्मिका, पतामेव सम्भवात् , शेषास्त्वोपकमिकी मेष वेदनां घेदयन्ते नाभ्युनैरयिकादिचतुर्विशतिदण्डककमेण चिन्तयति- नेराया ण' पगमिकीम् , पृथिव्यतेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाणा मित्यादि, तत्र तीर्थकरजन्मादिकाले सातवेदनां वेदयन्ते, मनोविकलतया विवेकाभावतस्तथाप्रतिपत्तेरभावात् ,नाशेषकालमसातवेदना वेदयन्ते, यदा तु पूर्वसङ्गतिको देवो रकभवनपतिव्यन्तरज्योतिष्कवैमानिकानां च तथाभवदामवो था वचनामृतेः सिञ्चति तदा मनसि सातं श- स्वाभाब्यादिति । एतदेव सूत्रकत् प्रतिपादयति-'मेराएरीरे तु क्षेत्रानुभावतोऽसातम्, यदिवा-मनस्येव तहशमतः या णं भंते !' इत्यादि सुगमम् । सचमभषषतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति,
पुनः प्रकारान्तरेण वेदनामेवामिधिसुराहतदा सातासातवेदनामनुभवन्ति । अत्रापि तावन्तं विषशितकालमेकं विवक्षित्वा सातासातानुभवो युगपत् प्रति- कतिविहाणं मंते! वेदना पसत्ता, गोयमा दुविपादिता, परमार्थतस्तु कमेणैव व वेदितव्य इति । एव- हा वेदना पसत्ता, तं जहा-निदा य, मणिदाय। नेरइया मित्यावि.एवं-रथिकोकप्रकारेण सर्वे जीवास्ताववक्तव्या| भंते किंनिदायं वेयशं वेदयंते, भासिदाय वेपणं वेदयाववैमामिकाः, तत्र पृथिव्यादयो यावशाचाप्युपद्रवः स| निपतति तावत् सातवेदनां वेदयम्ते, उपद्रपसम्पाते स्वसा
यंते ?, गोयमा ! निदायं पि वेदणं बेदेंते , अणिदाय पि संवेदनामवयवभेदेनोपद्यसम्पातभावे सातासातवेदमाम् । वेदणं वेदयते । सेकेणड्डेसं मते! एवं खुचाइ, नेरहया निभ्यन्तरज्योतिम्कवैमानिका देवाः सुखमनुभवन्तः सातवेद- दाय पि अनिदा पिवेयशं वेदेति, गोयमानेरइया .. नो, व्यवमादिकाले वसातवेदना, परविभूतिदर्शनतो मा
दुविहा पत्ता ,जहा-सएणीभूया य, असमीभूया सर्याचमुमचे स्वबामदेवीपरियडापनुभवे च युगपज्जाबमाने सातासातवेदना घेदयन्ते इति । भूयः प्रकारान्त-1
या तत्वजेते समीभूया तेथे निदायं पिबेयर्थ वेरेल एतामेव प्रतिपादयम् प्रश्ननिर्वचनसूखे माह-का- देति , सत्यजेते असलीभता तेणं मणिदायं वेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488