Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1458
________________ वेपणा मभिधानराजेन्द्रः। यणा 'णेरइयाण' मित्यादि, तत्राद्यासु तिसषु पृथिवीपूष्णांव- वशः शीतोष्णपुरलसम्बन्ध इति , व्यन्तरज्योतिक्रवैमादनां वेदयन्ते, ते हि शीताः ये नरकावासाश्च तदाश्रयभूना: निकास्त्वसुरकुमारवत् भावनीयाः । उता शीतादिभवाद सर्वतो जगत्प्रसिद्धखादिराङ्गरातिरिकबहुप्रतापोष्णपुनलम-! त्रिविधा वेदना । प्रशा० ३५ पद । म्भूताः, चतुर्थ्यां तु पङ्कप्रभाभिधानायां पृथिव्यां केचिन्नरयिका उष्णवेदनां केचिच्च शीतवेदनामनुभवन्ति, तत्र तिसुणं पुढवीसुणरायाणं उसिणवेयणा पत्ता , तं स्यनरकावासानां शीतोष्णभेदतो द्विधा भेदात् , केवलं ये जहा-पढमाए दोच्चाए तचाए, तिगुणं पुढवीसुगरइया उष्णवेदनां वेदयन्ते ते प्रभूततराः, प्रभूतेषु नरकावासेपू. उसिणवेयणं पच्चणुभवमाणा विहरति-पढमाए दोचाए ष्णवेदनासद्भावात् । इतरे शीतवेदनामनुभवन्तः स्तोकाः,! तच्चाए । (सू० १४७+) स्तोकतरेषु नरकावासेषु शीतवेदनासम्भवात् । धूमप्रभायामपि पृथिव्यां केचित् शीतवेदनाकाः केचिदुष्णवेदनाकाः, 'उसिणवेयण ' ति तिरुणामुधगम्वभावत्वात् , तिस्पु नवरं शीतवेदमाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शी-1 नारका उष्णवेदना इत्युक्त्याऽपि यदुच्यते-नैरयिका उतवेदनासम्भवात् , स्तोका उष्णवेदनाः कतिपयध्वेव नर ष्णवेदना प्रत्यनुभवन्तो विहरन्तीति तत्तद्धेदनासातत्यप्रकावासघृष्णवेदनाभावात् । अधस्तम्योस्तु द्वयोः पृथिव्योः दशनाथम् । स्था०३ ठा० उ०।। शीतवेदनामेव नैरयिका अनुभवन्ति , तत्रत्यनैर- संप्रति तामेव वेदानां प्रकारान्तरेणाभिघित्सुः प्रश्ननिर्ययिकाणां सर्वेषामुष्णयोनिकत्वात् , नरकावासनां त्वनुप चनसूत्रे आहमहिमानुषकत्वात् । एतावत्सूत्रं चिरन्तनेविप्रतिपत्त्या श्रू- कतिविहाणं भंते ! वेदशा परमत्ता.गोयमा ! चयते । केचिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठान्त, उबिहा वेदणा पएणत्ता,तं जहा-दव्यतो , खेत्ततो ततस्तम्मतमाह-केड एकेकीए पुढवीए वयणं भगति ' इति केचिदाचार्या एकैकस्यां पृथिव्यां प्रश्ननिर्वचनरूप- कालतो, भावतो । नेरइया णं भंते! किं दबतो बेदणं तया वेदना भणन्ति , यथा भणन्ति तथोपदर्शयन्ति-र- देंति जाव किं भावतो वेदणं वेदेति ?, गोयमा । यणप्पभे' त्यादि सुगमम् । तदेव नैरयिकाणां चिन्तिता शी. | दबओ वि वेदणं वेदेति जाव भावना वि वेदणं घेदें-- तादिवेदना । सम्प्रत्यसुरकुमाराणां तां चिचिन्तयिषुरिदमाह ति, एवं० जाव वैमाणिया। 'असुरकुमाराणं पुच्छा' असुरकुमाराणां शीतादिवेदना 'काविहाण भंते!' इत्यादि, इह बेदना व्यक्षेत्रकालविषये पृच्छासूत्रं च वक्तव्यम्,'असुरकुमाराणं भंते ! किं भावसामग्रीवशादुत्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसासीय वेदणं वयंति उसिणं वेयणं वेयंति सीओसिणं बेयां वेयंति ?,' इति भगवानाह-'गोयमे' त्यादि, शी मग्रीवशादुत्पद्यमानत्वात् , तत्र यदाऽस्यैव वेदना पुद्रलतामपि वेदनां वेश्यन्ते , यदा शीतलजलसम्पूर्णडवादिषु द्रव्यसम्बन्धमधिकृत्य चिन्त्यते तदा द्रव्यवदना, द्रव्यतो निमज्जनादिकं विदधति , उष्णामपि वेदनां वेदयन्ते यदा वेदना द्रब्यवेदना । नारकाद्युपपातक्षेत्रमधिकृन्य चिन्त्यमा ना क्षेत्रवेदना । नारकादिभवकालसम्बन्धन विवक्षमाणा कोऽपि महर्थिकस्तज्जातीयोऽन्यजातीयो वा कोपवशात् कालवेदना । वेदनीयकर्मोदयादुपजायमानत्वेन परिभाव्यविरूपतया उपचाऽवलोकमानः शरीरे सन्तापमुत्पादयति माना भाववेदना । पतामेव चतुर्वेधां वेदनां चतुर्विशतियथा प्रथमोत्पन्नः ईशानेन्द्रो बलिचचाराजधानीवास्तव्या दण्डकक्रमेण चिन्तयति-नरहया ण भंते ! किं दब्बतो नामसुरकुमाराणामुत्पादितवान् , अन्यथा वा तथाविधो वेयणं वेदेति' इत्यादि, सकलमपि सुगमम् । ष्णपुगलसम्पृक्तावुष्णवेदनामनुभवन्तो वेदितव्याः । यदा प्रकारान्तरेण वेदना प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे पाहत्ववयवभेदेन शीतपुरलसम्पर्क उष्णपुद्रलसंपर्कश्योपजायते कतिविहा णं भंते ! वेदणा पएणत्ता १, गोयमा!तितदा शीतोष्णां वेदनां वेदयन्ते । ननु उपयोगः क्रमेण जीवानां भवति तथास्वाभाव्यात् , कथमत्र शीतोष्णवेदनानुभवो युग विहा वेदणा पएणत्ता, तं जहा-सागरा , माणसा, पत् प्रख्याप्यते इति ?, उच्यते-दहापि वेदनानुभवः क्रमेणैव, सारीरमाणसा । नेरइया णं भंते ! किं सारीरं वेदशं वेदेंतथाजीवस्वाभाब्यात् , केवलं शीतोष्णवेदनाहेतुपुद्गलस- ति माणसं वेयणं वेदेति सारीरमाणसं वेदणं वेदेति ?, म्पकों युगपदुपजायत इति सूक्ष्ममाशुसश्चारिणमुपयोग- गोयमा!, सारीरं पि वेदणं वेदेति माणसं पि वेदणं । क्रममनपेक्ष्य यथैव ते वेदयमाना युगपदभिमन्यन्ते तथैव वेदेति सारीरमाणसं पि वेदणं वेदेति, एवं० जाव वेप्रतिपादितमिति न कश्चिदोषः, सामान्यतः सूत्रस्य प्रवृतत्वात् । एवं जाव वेमाणिय ति ' एवम्-असुरोलेन माणिया। नवरं एगिदियविगलिदिया सारीरं वेदणं वेप्रकारेण यावद वैमानिकास्तावद सूत्रं वक्तव्यं, तश्चैवम्- दात, ना माणस पदक पदात, ना सारारमायस पदस 'पुदविकाइया णं भंते ! किं सीयं वेयणं वयंति उसिणं | वेदेति । बेयणं वेयंति सीआसिणं वेयणं वेति ?, गोयमा ! सीय | 'काविहाणं भंते !' इत्यादि शरीरे भवा शारीरी मनपि वेयण वेयति उसिणं पि वेयणं वयंति सीतोसिणं पि |सि भवा मानसी, तदुभयभवा शारीरमानसी, शारीरी व वेयणं वेयंति' इत्यादि । तत्र पृथिवीकायिकादयो मनु- मानसी च शारीरमानसी 'पुंवत्कर्मधारय' इति पुंबडावः।। व्यपर्यवसानाः शीतवेदनां हिमादिप्रपातेऽभिवेदयमाना - एतामेव चतुर्विंशतिदण्डकक्रमेन चिन्तयति-'नेस्या गं दिवग्याः , उष्णवेदनामयादिसम्प शीतोष्णवेदनामवय- | भंते ! कि सारीरं वेयरणं वेदेति' इत्यादि, तत्र यदा पर Jain Education International For Private & Personal Use Only www.jainelibrary.org_

Loading...

Page Navigation
1 ... 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488