________________
वेपणा मभिधानराजेन्द्रः।
यणा 'णेरइयाण' मित्यादि, तत्राद्यासु तिसषु पृथिवीपूष्णांव- वशः शीतोष्णपुरलसम्बन्ध इति , व्यन्तरज्योतिक्रवैमादनां वेदयन्ते, ते हि शीताः ये नरकावासाश्च तदाश्रयभूना: निकास्त्वसुरकुमारवत् भावनीयाः । उता शीतादिभवाद सर्वतो जगत्प्रसिद्धखादिराङ्गरातिरिकबहुप्रतापोष्णपुनलम-! त्रिविधा वेदना । प्रशा० ३५ पद । म्भूताः, चतुर्थ्यां तु पङ्कप्रभाभिधानायां पृथिव्यां केचिन्नरयिका उष्णवेदनां केचिच्च शीतवेदनामनुभवन्ति, तत्र
तिसुणं पुढवीसुणरायाणं उसिणवेयणा पत्ता , तं स्यनरकावासानां शीतोष्णभेदतो द्विधा भेदात् , केवलं ये जहा-पढमाए दोच्चाए तचाए, तिगुणं पुढवीसुगरइया उष्णवेदनां वेदयन्ते ते प्रभूततराः, प्रभूतेषु नरकावासेपू. उसिणवेयणं पच्चणुभवमाणा विहरति-पढमाए दोचाए ष्णवेदनासद्भावात् । इतरे शीतवेदनामनुभवन्तः स्तोकाः,!
तच्चाए । (सू० १४७+) स्तोकतरेषु नरकावासेषु शीतवेदनासम्भवात् । धूमप्रभायामपि पृथिव्यां केचित् शीतवेदनाकाः केचिदुष्णवेदनाकाः,
'उसिणवेयण ' ति तिरुणामुधगम्वभावत्वात् , तिस्पु नवरं शीतवेदमाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शी-1
नारका उष्णवेदना इत्युक्त्याऽपि यदुच्यते-नैरयिका उतवेदनासम्भवात् , स्तोका उष्णवेदनाः कतिपयध्वेव नर
ष्णवेदना प्रत्यनुभवन्तो विहरन्तीति तत्तद्धेदनासातत्यप्रकावासघृष्णवेदनाभावात् । अधस्तम्योस्तु द्वयोः पृथिव्योः दशनाथम् । स्था०३ ठा० उ०।। शीतवेदनामेव नैरयिका अनुभवन्ति , तत्रत्यनैर- संप्रति तामेव वेदानां प्रकारान्तरेणाभिघित्सुः प्रश्ननिर्ययिकाणां सर्वेषामुष्णयोनिकत्वात् , नरकावासनां त्वनुप
चनसूत्रे आहमहिमानुषकत्वात् । एतावत्सूत्रं चिरन्तनेविप्रतिपत्त्या श्रू- कतिविहाणं भंते ! वेदशा परमत्ता.गोयमा ! चयते । केचिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठान्त,
उबिहा वेदणा पएणत्ता,तं जहा-दव्यतो , खेत्ततो ततस्तम्मतमाह-केड एकेकीए पुढवीए वयणं भगति ' इति केचिदाचार्या एकैकस्यां पृथिव्यां प्रश्ननिर्वचनरूप- कालतो, भावतो । नेरइया णं भंते! किं दबतो बेदणं तया वेदना भणन्ति , यथा भणन्ति तथोपदर्शयन्ति-र- देंति जाव किं भावतो वेदणं वेदेति ?, गोयमा । यणप्पभे' त्यादि सुगमम् । तदेव नैरयिकाणां चिन्तिता शी. | दबओ वि वेदणं वेदेति जाव भावना वि वेदणं घेदें-- तादिवेदना । सम्प्रत्यसुरकुमाराणां तां चिचिन्तयिषुरिदमाह
ति, एवं० जाव वैमाणिया। 'असुरकुमाराणं पुच्छा' असुरकुमाराणां शीतादिवेदना
'काविहाण भंते!' इत्यादि, इह बेदना व्यक्षेत्रकालविषये पृच्छासूत्रं च वक्तव्यम्,'असुरकुमाराणं भंते ! किं
भावसामग्रीवशादुत्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसासीय वेदणं वयंति उसिणं वेयणं वेयंति सीओसिणं बेयां वेयंति ?,' इति भगवानाह-'गोयमे' त्यादि, शी
मग्रीवशादुत्पद्यमानत्वात् , तत्र यदाऽस्यैव वेदना पुद्रलतामपि वेदनां वेश्यन्ते , यदा शीतलजलसम्पूर्णडवादिषु
द्रव्यसम्बन्धमधिकृत्य चिन्त्यते तदा द्रव्यवदना, द्रव्यतो निमज्जनादिकं विदधति , उष्णामपि वेदनां वेदयन्ते यदा
वेदना द्रब्यवेदना । नारकाद्युपपातक्षेत्रमधिकृन्य चिन्त्यमा
ना क्षेत्रवेदना । नारकादिभवकालसम्बन्धन विवक्षमाणा कोऽपि महर्थिकस्तज्जातीयोऽन्यजातीयो वा कोपवशात्
कालवेदना । वेदनीयकर्मोदयादुपजायमानत्वेन परिभाव्यविरूपतया उपचाऽवलोकमानः शरीरे सन्तापमुत्पादयति
माना भाववेदना । पतामेव चतुर्वेधां वेदनां चतुर्विशतियथा प्रथमोत्पन्नः ईशानेन्द्रो बलिचचाराजधानीवास्तव्या
दण्डकक्रमेण चिन्तयति-नरहया ण भंते ! किं दब्बतो नामसुरकुमाराणामुत्पादितवान् , अन्यथा वा तथाविधो
वेयणं वेदेति' इत्यादि, सकलमपि सुगमम् । ष्णपुगलसम्पृक्तावुष्णवेदनामनुभवन्तो वेदितव्याः । यदा
प्रकारान्तरेण वेदना प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे पाहत्ववयवभेदेन शीतपुरलसम्पर्क उष्णपुद्रलसंपर्कश्योपजायते
कतिविहा णं भंते ! वेदणा पएणत्ता १, गोयमा!तितदा शीतोष्णां वेदनां वेदयन्ते । ननु उपयोगः क्रमेण जीवानां भवति तथास्वाभाव्यात् , कथमत्र शीतोष्णवेदनानुभवो युग
विहा वेदणा पएणत्ता, तं जहा-सागरा , माणसा, पत् प्रख्याप्यते इति ?, उच्यते-दहापि वेदनानुभवः क्रमेणैव, सारीरमाणसा । नेरइया णं भंते ! किं सारीरं वेदशं वेदेंतथाजीवस्वाभाब्यात् , केवलं शीतोष्णवेदनाहेतुपुद्गलस- ति माणसं वेयणं वेदेति सारीरमाणसं वेदणं वेदेति ?, म्पकों युगपदुपजायत इति सूक्ष्ममाशुसश्चारिणमुपयोग- गोयमा!, सारीरं पि वेदणं वेदेति माणसं पि वेदणं । क्रममनपेक्ष्य यथैव ते वेदयमाना युगपदभिमन्यन्ते तथैव
वेदेति सारीरमाणसं पि वेदणं वेदेति, एवं० जाव वेप्रतिपादितमिति न कश्चिदोषः, सामान्यतः सूत्रस्य प्रवृतत्वात् । एवं जाव वेमाणिय ति ' एवम्-असुरोलेन
माणिया। नवरं एगिदियविगलिदिया सारीरं वेदणं वेप्रकारेण यावद वैमानिकास्तावद सूत्रं वक्तव्यं, तश्चैवम्- दात, ना माणस पदक पदात, ना सारारमायस पदस 'पुदविकाइया णं भंते ! किं सीयं वेयणं वयंति उसिणं | वेदेति । बेयणं वेयंति सीआसिणं वेयणं वेति ?, गोयमा ! सीय | 'काविहाणं भंते !' इत्यादि शरीरे भवा शारीरी मनपि वेयण वेयति उसिणं पि वेयणं वयंति सीतोसिणं पि |सि भवा मानसी, तदुभयभवा शारीरमानसी, शारीरी व वेयणं वेयंति' इत्यादि । तत्र पृथिवीकायिकादयो मनु- मानसी च शारीरमानसी 'पुंवत्कर्मधारय' इति पुंबडावः।। व्यपर्यवसानाः शीतवेदनां हिमादिप्रपातेऽभिवेदयमाना - एतामेव चतुर्विंशतिदण्डकक्रमेन चिन्तयति-'नेस्या गं दिवग्याः , उष्णवेदनामयादिसम्प शीतोष्णवेदनामवय- | भंते ! कि सारीरं वेयरणं वेदेति' इत्यादि, तत्र यदा पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org_