________________
माया
अभिधानराजेन्द्रः। वेमाया-विमात्रा-स्त्री० । कदाचित्सातं कदाचिदसातमित्या- अन्भुवगमोवकमिया,निदा य अणिदा य नायव्वा ॥१॥ दिरूपायां विविधमात्रायाम् . भ. ६ श० १ उ० । स्या। सायमसायं सव्वे, सुहं च दुक्खं अदुक्खमसुहं च । विविधा मात्रा परिमाणमासामिति विमात्रा । विचित्रपरि- माणसरहियं विगलि-दिया उ सेसा दुविहमेव ॥२॥ णामायाम् , उत्त०२०। श्राव। श्रा०म०।
'सीया ( य) दवे' त्यादि, वेदना प्रथमतः शीता चशबेयडिय-वैकटिक-त्रि० । सुरासन्धानकारिणि, व्य०६ उ०। ब्दादुष्णा शीतोष्णा च वक्तव्या, तदनन्तरं द्रव्यक्षेत्रकालभावेयड-वैताढ्य पुं०। पर्वतविशेष, प्रश्न । वैतात्यसमीपे द्वि- | वर्वेदना वक्तव्या; ततः शारीरी उपलक्षणान्मानसी च वदना सप्ततिबिलानि क सन्तीति प्रश्नः ?, अत्रोत्तरं-वैताव्यनि
वाच्या, ततः साता तथा दुःखा वदना सभेदा वक्तव्यतया अया गङ्गासिन्ध्वोदिसप्ततिबिलानि, तत्र दक्षिणभरतार्द्ध उ.
ज्ञातव्या भवति , तदनन्तरमाभ्युपगमिकी औपक्रमिकी च तरभरताद्धे च तत्तटद्वये नव नव बिलसद्भावादिति । ८७।।
वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरं निदा, चानिदा सेन०४ उल्ला।
चेति । सातसुखादीनां विशेषमाभ्युपगमित्यादिशब्दानामवेयह-वेतन-न० । मूल्ये, विपा०१ श्रु० ३०। उत्त।
थै स्वग्रे वक्ष्यामः । सातादिवेदनामधिकृत्य यो विशेषो वच्यते
तत्संग्राहिका द्वितीया गाथा- सायमसाय' मित्यादि सर्वे वेदन-न० । अनुभवे, स्था० ८ ठा०३ उ०। प्राचा।।
संसारिणः सातामसातां चशब्दात्-सातासातां च वेदनां कर्म। सत्रः । अवनं गमनं वद मति पर्यायाः । श्रा० म० वेदयन्ते, तथा सुखा दुःखाम् , अदुःखासुखां च, तथा विक१५०म० । स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाक- लन्द्रिया-एकद्वित्रिचतुरिन्द्रियाः तुशब्दस्याधिकारार्थसंसूरणेन चोदयभावमुपनीतस्यानुभवने, स्था० ४ ०१ उ०। चनार्थत्वादसंक्षिपञ्चन्द्रियाश्च मानसरहितां-मनोविकलां वेदश । प्रतिसमयं स्वेन रसविपाकनानुभवने, स्था० ४ ठा० दनां वेदयन्ते, शेषास्तु द्विविधामेव शरीरमनोनियन्धनां , ४ उ०। उदय, वश०४०।
शारीरी मानसीं तदुभयसमुद्भवां चेति भावः, निदाऽनिवेयणहियासण-वेदनाध्यासन-न । खुदादिपीडासहने ,
दादिगतस्तु वशेषो न संग्रहीतो, विचित्रत्वात् सूत्रगतः । भ०१७ २०३ उ०।
तत्र 'यथाहश निर्देश' इति न्यायात् प्रथमतः शीतादिबेयणंतिया-वेदनान्तिका-स्त्रीलाबाम्या लिपेहेंदे,स०१८सम।।
वेदनाः प्रतिपादनार्थमाहवेयणवेयावच्च-वेदनावैयावृत्य-न० । वेदना चचुवेदना वैया- कइविहा गं भंते ! वेदणा पत्ता, गोयमा ! तिविहा अयं चाचार्यादिकत्यकर वेदनावयावृत्यमा वेदनोपशम- वेदणा परमत्ता, तं जहा-सीता उसिणा सीतामिणा । मार्थे वैयावृत्यकरणे, म्था० ६ ठा० ३ उ० । वेदनावैयावृ- काविहा णं भंत!' इत्यादि , शीना-शीतपुदलसंपर्कस्थार्थ भुजीत तत्र खुवेदनोपशमनाय भुञ्जीत यतो नास्ति | समुत्था , एवमुष्णा , या च अवयवभेदन शीतोष्णपुगलसंसुत्सरशी वेदना । ग०२ अधिः ।
पर्कतः शीता उष्णा च सा शीतोष्णा। वेयणा-वेदना-स्त्री०। वेपतेऽनयति वेदना । योगशास्त्रपरि- पनामेव त्रिविधां वेदनां नैरयिकादिचतुर्विंशतिदराडभाषया स्पर्शनेन्द्रियजे माने, यत्प्रकर्षाहिव्यस्पर्शविषय शान
कक्रमेण चिन्तयतिमुत्पद्यते । दा० २६ बापावा वेदनं वेदना स्वभावेनो- नेरइयाणं भंते ! किं सीतं वेदणं वेदेति, उसिणं वेदणं दीरणाकरलेन चोबजावलिकाप्रविष्टस्य कर्मणोऽनुभवने, सं- वेदेति, सीतोसिणं वेदणं वेदेति ?, गोयमा! सीतं पि बरविशेष छायोग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध वेदणं वेदेति, उसिणं पि वेदणं वेदेंति, नो सीतोसिणं इति । स्था।
वेदणं वेदेति । केई एकेकपूढवीए. वेदणाओ भणंति , वेदनास्वरूपमाहएगा वेयणा । (सू०१५)
रयणप्पभापुढविनेरइया णं भंते ! पुच्छा , गोयमा ! नो वेदनं वेदना-स्वभावेनोदीरणाकरणेन वोदयावलिका- सीतं वेदणं वेदेति, उसिणं वेदणं वेदेति. नो सीतोसिणं प्रथितस्य कर्मणोऽनुभवनमिति भावः । सा च झानावरणी-- वेदणं वेदेति, एवं जाव वालुयप्पभापुढविनरहया, पंकयादिकापेक्षया अष्टविधाऽपि विपाकोदयप्रदशोदयापेक्ष- प्पभापुढविनरइया णं पुच्छा, गोयमा। सीतं पि वेदणं या द्विविधाऽपि श्राभ्युपमिकी-शिरोलोचादिका औपक्र-तिबेटोसोम मिकी-रोगादिनितेत्येवं द्विविधाऽपि वेदना सामान्यादेकैबेति । स्था० १ ठा० । औ०। स० । स्वशरीराव्यक्तचेतनायाम,
वेदेंति, ते बहुयतरागा जे उसिणं वेदणं वेदेति, ते थोवआचा०१ श्रु०११०२ उ० कर्मानुभवे, 'णत्थि वेयण' तरागा जे सीतं वेदणं वेदेति । धूमप्पभाए एवं चेव दविहा, ति न संज्ञां निवेशयेत् । सूत्र०२ श्रु०५ अ०।शाने, साता. नवरं ते बहुयतरागाजे सीतं वेदणं वेदेति,ते थोवतरागाजे सातरूपे, सूत्र०२ श्रु०२०। सुखदुःखानुभवस्वभावा वे. उसिणं वेदणं वेदेति । तमाए य तमतमाए य सीयं वेदणं धन्त इति वेदनाः। शीतोष्णशाल्मल्याश्लेषणादी, उत्त०५ अ
वेदेति, नो उसिणं वेदणं वेदेति, नो सीतोसिणं वेदणं भावाचा०। नयनादिपीडायाम्, स्था०७ठा०३ उ०।। दुःखे, स्था०४ ठा०१उ० । उत्त।
वेदेति । असुरकुमारा णं पुच्छा, गोयमा! सीतं पि वेदणं . वेदनावक्तव्यतार्थाधिकारसंग्रहः
वेदेति उसिणं पि वेदणं वेदेति सीतोसिणं पि वेदणं मीता(य)दवसरीरा, साता तह वेदणा भवति दुक्खा । वेदेति, एवं जाव चेमाणिया । (सू० ३२८४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org