________________
(१५४०) वेयणा अभिधानराजेन्द्रः।
बेयणा स्परोवारणतः परमाधार्मिकोदीरणतो वा क्षेत्रानुभावतो वा विहा णं भंते !' इत्यादि, या वेदना नैकान्तेन दुःखा भशरीरे पीडामनुभवन्ति तदा शारीरी वेदनां वेदयन्ते । णितुं शक्यते सुखस्यापि भावात् , नापि सुखा दुःखस्यापि यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्य था भावात् । सा अदुःखसुखा सुखदुःखारिमका इत्यर्थः। अथ भवमास्मीयं दुष्कर्मकारिणमनुसृत्य पश्चातापमतीव कुर्वते सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः १, तदा मानसी वेदनां वेदयन्ते । यदा तु शरीरे मनसि चो- उच्यते-ये क्रमेणोदयप्राप्तवेदनीयकर्मपुतलानुभवतः साताsकप्रकारेण युगपत् पीडाम् अनुभवन्ति तदा शारीरमानसी । साते ते साताऽसाते उच्येते, ये पुनः परोदीर्यमाणवेदनारूपे बहापि वेदनानुभवः क्रमेणैव केवलं विवक्षिततावत्का- साताऽसाते ते सुखदुःखे इति । एतामेव चतुर्विंशतिदण्डलमध्ये शरीरे च पीडामनुभवन्ति मनसि च एतावन्तं कक्रमेण चिन्तयति-'नेरइया ण ' मिस्यादि । कालमेकं विवक्षित्वा युगपच्छरीरमनःपीडानुभवः प्रतिपादित इत्यदोषः। 'एवं जाव घेमाणिया' इत्यादि, एवं
वेदनामेव प्रकारान्तरेण चिन्तयन्नाहमैरयिकोकेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, कतिविहा णं भंते ! वेदणा पएणता!, गोयमा!दुमवरमेकेन्द्रियविकलेन्द्रियाः शारीरी वेदनां वेदयन्ते न विहा वेयणा पएणता, तं जहा-अम्भोवगमिया य, मानसीं, तेषां मनसोऽभावात् , ततस्तदनुसारेण तद्विषयं
उवकमिया य । नेरड्या णं भंते ! अम्भोवगमियं वेदणं सूत्रं वक्रब्यम्।
वेदेति उवक्कमियं वेदणं वेदेति ?, गोयमा ! नो अब्भोप्रकारान्तरेण वेदनामभिधित्सुः प्रश्ननिर्वचनसूत्रे पाह
वगमियं वेदणं वेदेति, उवक्कमियं वेदणं वेदेति , एवं . कइविहा णं भंते ! वेदणा पएणत्ता ?, गोयमा ! ति
जाव चउरिंदिया , पंचिंदियतिरिक्खजोणिया मरणूसा य विहा वेयणा पएणता, तं जहा-साता, असाता, साता
दुविहं पि वेदणं वेयंति, वाणमंतरजोतिसियवेमाणिया जसाता | नेरइया णं भंते ! किं सायं वेदणं वेदेति, अ
हा नेरइया ॥ (सू० ३२६) सातं वेदणं वेदेति, सायासायं वेदणं वेदेति ? । गोय
'कतिविहा पे भंते !'इत्यादि , तत्राभ्युपगमिकी नाम मा! तिविहं पि वेयणं वेयंति, एवं सबजीवा० जा
या स्वयमभ्युपगम्यते, यथा साधुभिः केशोल्लुश्चनातापबवेमाणिया। कतिविहा णं भंते ! वेदणा पएणत्ता', नादिभिः शरीरपीडा, अभ्युपगमेन-स्वयमङ्गीकारेण निगोयमा ! तिविहा पमत्ता, तं जहा-दुक्खा, सुहा, अदु- वृत्ता आभ्युपगमिकीति व्युत्पत्तेः , उपक्रमणमुपक्रमःखसुहा । नेरइया यं भैते! किं दुक्खं वेदणं वेदेति पु- स्वयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनं च्छा, गोयमा! दुक्खं पि वेदणं वेदेति, सुह पि वेदणं
तेन निर्वृत्ता औपक्रमिकी , स्वयमुदीर्णस्य उदीरणाकर
णेन वा उदयमुपनीतस्य वेदनीयकर्मणो विपाकानुभवनेन वेदेति, अदुक्खमसुहं पि वेदणं वेदेति, एवं० जाव वेमा
निर्वृता इत्यर्थः । तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याच द्विवि. णिया । (सू. ३२८ ॥
धामपि वेदना घेदयन्ते , सम्यग्दृशां पश्चेन्द्रियतिराम'काविहा णं भंते !' स्यादि, तत्र साता-सुखरूपा - नुष्याणां च कर्मक्षपणार्थमाभ्युपगमिक्या अपि वेदनायाः साता-दुःखरूपा साताऽसाता-सुखदुःखात्मिका, पतामेव सम्भवात् , शेषास्त्वोपकमिकी मेष वेदनां घेदयन्ते नाभ्युनैरयिकादिचतुर्विशतिदण्डककमेण चिन्तयति- नेराया ण' पगमिकीम् , पृथिव्यतेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाणा मित्यादि, तत्र तीर्थकरजन्मादिकाले सातवेदनां वेदयन्ते, मनोविकलतया विवेकाभावतस्तथाप्रतिपत्तेरभावात् ,नाशेषकालमसातवेदना वेदयन्ते, यदा तु पूर्वसङ्गतिको देवो रकभवनपतिव्यन्तरज्योतिष्कवैमानिकानां च तथाभवदामवो था वचनामृतेः सिञ्चति तदा मनसि सातं श- स्वाभाब्यादिति । एतदेव सूत्रकत् प्रतिपादयति-'मेराएरीरे तु क्षेत्रानुभावतोऽसातम्, यदिवा-मनस्येव तहशमतः या णं भंते !' इत्यादि सुगमम् । सचमभषषतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति,
पुनः प्रकारान्तरेण वेदनामेवामिधिसुराहतदा सातासातवेदनामनुभवन्ति । अत्रापि तावन्तं विषशितकालमेकं विवक्षित्वा सातासातानुभवो युगपत् प्रति- कतिविहाणं मंते! वेदना पसत्ता, गोयमा दुविपादिता, परमार्थतस्तु कमेणैव व वेदितव्य इति । एव- हा वेदना पसत्ता, तं जहा-निदा य, मणिदाय। नेरइया मित्यावि.एवं-रथिकोकप्रकारेण सर्वे जीवास्ताववक्तव्या| भंते किंनिदायं वेयशं वेदयंते, भासिदाय वेपणं वेदयाववैमामिकाः, तत्र पृथिव्यादयो यावशाचाप्युपद्रवः स| निपतति तावत् सातवेदनां वेदयम्ते, उपद्रपसम्पाते स्वसा
यंते ?, गोयमा ! निदायं पि वेदणं बेदेंते , अणिदाय पि संवेदनामवयवभेदेनोपद्यसम्पातभावे सातासातवेदमाम् । वेदणं वेदयते । सेकेणड्डेसं मते! एवं खुचाइ, नेरहया निभ्यन्तरज्योतिम्कवैमानिका देवाः सुखमनुभवन्तः सातवेद- दाय पि अनिदा पिवेयशं वेदेति, गोयमानेरइया .. नो, व्यवमादिकाले वसातवेदना, परविभूतिदर्शनतो मा
दुविहा पत्ता ,जहा-सएणीभूया य, असमीभूया सर्याचमुमचे स्वबामदेवीपरियडापनुभवे च युगपज्जाबमाने सातासातवेदना घेदयन्ते इति । भूयः प्रकारान्त-1
या तत्वजेते समीभूया तेथे निदायं पिबेयर्थ वेरेल एतामेव प्रतिपादयम् प्रश्ननिर्वचनसूखे माह-का- देति , सत्यजेते असलीभता तेणं मणिदायं वेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org