Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४२३) घेउब्धिय अभिधानराजेन्द्रः।
वेउब्दियलद्धि तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्या- यभागवयंसंख्येयश्रेणीनां यः प्रदेशराशिस्तसंख्यानि संसकस्यैव । तथा देवस्य भवनवास्यादेः, तत्रासुरादेर्दश- भवन्ति , मुक्तानि यथौदारिकाणि तथैव । अनु । शरीरषिधस्य पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य तद्वतोरभेदोपचारान्मत्वर्थीयलोपाद वा वैक्रियशरीरवति ज्योतिकस्य पचविधस्य । तथा यदि वैमानिकस्य किं जीव,विशे० । 'विकु विक्रियायामिति धातुगणे धातुः, हलकल्पोपपत्रस्य, कल्पातीतस्य ?, उभयस्यापि पर्याप्तस्या-1 चेति पत्रि। विकुर्वण विकुर्वस्तेन चरतीति ठकि ठस्येक' इति पर्याप्तस्य चेति । तथा वैक्रिय भदन्त ! किंसंस्थितम् । इकादेशे च वैकुर्विकः । प्रव०१द्वार। वैक्रियलब्धिमति मउच्यते-नानासंस्थितम् , तत्र वायोः पताकासस्थितं, नारका-| नुष्ये, वातादिविक्रियविशेषान्महाप्रमाणे सागारिके, महाराणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितं, पश्चेन्द्रियति- ट्रविषये वेराटकप्रक्षेपेण विकृते सागारिके , ०१ उ. र्यग्मनुष्याणां नानासंस्थितं,देवानां भवधारणीयं समचतुरस्र- | ३ प्रक० । नि० चूछ । भोगाद्यर्थ निष्पादिते विमानभेदे, स्था० संस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितं, केवलं कल्पाती- ३ ठा० ३ उ०। विकते, स्था० ३ ठा०३ उ० । विशे। तानां भवधारणीयमेव । तथा वैक्रियशरीरावगाहना भद-| वेउब्वियंगोवंगणाम-वैक्रियाङ्गोपाङ्गनामन-त्रिका अनोपानन्त ! किंमहती?, गौतम! जघन्यतोऽकुलासंख्येयभागमु- नामकर्मभेदे, यदुदयाद वैक्रियशरीरत्वेन परिणतानां पुद्रला. त्कर्षतः सातिरेक योजनलक्षम् , वायोरुभयथा अकुलासं- नामकोपाङ्गविभागपरिणतिरुपजायते तक्रियाङ्गोपाङ्गनाम । ख्येयभागम् , एवं नारकस्य जघन्येन भवधारणीयम् , उ-| कर्म०६ कर्मः। त्कर्षतः पञ्चधनुःशतानि , एषा च सप्तम्यां , षष्ठयादिषु वेउब्बियछक-वैक्रियषटक-न० । देवगतिदेवानुपूर्वीनरकगत्वियमेव अर्वार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्व- तिनरकानुपूर्वीवैक्रियशरीरक्रियाोपामिति वैकियोपलषामायकलसंख्येयभागमुत्कर्षतश्च नारकस्य भवधारणीय- तिते पटे कर्मकर्मका दिगणति । पञ्चेन्द्रियतिरश्चां योजनशतपृथकत्वमुत्कर्षतः, | वेउब्वियऽग-वैक्रियाष्टक-मादेवगतिदेवानुपूर्वीदेवायुर्नर. मनुष्याणां तूत्कर्षतः सातिरेक योजनानां लक्षं, देवानां
कगतिनरकानुपूर्वीनरकायुर्वैक्रियशरीरवैक्रियाहोपाङ्गोपलत लक्षमेवोत्तरवैक्रियं, भवधारणीया तु भवनपतिव्यन्तर- क्षितेऽष्टके, कर्म०१ कर्म। ज्योतिष्कसौधम्र्मेशानानां सप्त हस्ताः, सनत्कुमारमाहेन्द्र-वेरखियणाम-वैक्रियनामन-न। वैक्रियनिबन्धनं नाम वैयोः षद् , ब्रह्मलान्तकयोः पञ्च, महाशुक्रसहनारयोश्चत्वारः,
क्रियनाम । यदुदयवशात् वैक्रियशरीरप्रायोग्यान पुद्गलानापानतादिषु प्रयो, अवेयकेषु दयनुत्तरेग्वेक इति । अनन्तरोज सूत्रमेवाह-' एवं० जाव सणंकुमारे' त्यादि, एव
दाय वैक्रियशरीररूपतया परिणामयति, परिणमय्य च जी
वप्रदेशैः सहाऽन्योऽन्यानुगमरूपतया संबन्धयति, तथाभूते मिति-'दुविहे पत्रले पगिदिय' इत्यादिना पूर्वदर्शितकमेण प्रज्ञापनोक्नं वैक्रियावगाहनामानसूत्र वाच्यम्। कियद्
नामकर्मभेदे, कर्म०१ कर्म। .
| वेउव्वियदुग-वैक्रियद्विक-न० । वैक्रियशरीरवैक्रियानोपानदूरमित्याह-यावत्सनत्कुमारे प्रारब्धं भवधारणीयवैकि- वन यशरीरपरिहाणिमिति गम्यम् , ततोऽपि यावदनुत्तराणि- मात वाक्रयापलाक्षत द्वय, कम०१ कमे। अनुत्सरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भ- वजाब्वयपरदारगमय-वक्रियपरदारगमन-न०देवानागवन्ति तेषां रत्नी रतिः परिहीयत इति ,पतदर्थसंत्रं भवे| मने, आव०६अ। त तावदिति । पुस्तकाम्तरे विदं वाक्यमन्यथाऽपि श्यते, वेउब्वियमीससरीरकायप्पभोगक्रियमिश्रशरीरकायप्रयोग तत्राप्यक्षरघटनैतदनुसारेण कार्येति । स० १५२ सम। पुं०। देवनारकेषु उत्पद्यमानस्यापर्याप्तकस्य कायप्रयोगे, वैप्रशाणसूत्रा(सूत्राणि 'ओगाहणा' शब्दे तृतीयभागे ७८ पृष्ठे| क्रियशरीरस्य कार्मणेनैव लब्धिः ,वैक्रियपरित्यागे त्वौदारिकउकानि।)
प्रवेशाऽद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौ केवडमाण भंते ! वेउब्वियसरीरा पत्ता १. गोयमा!| दारिकेणापि वैक्रियस्य मिश्रता इति । भ०८ श०१ उ०। दुविहा परमत्ता, तं जहा-बद्धेवया य, मकेचया य । तत्थ | वेउब्धियलद्धि-वैक्रियलन्धि-स्त्री०। वैक्रियशरीरकरणशक्ती, णं जे ते बद्ध्वया ते णं असंखिजा असंखेजाहिं उस्स
साचानेकधा-अणुत्वरमहत्त्वरलघुत्वश्गुरुत्वत्प्राप्तिश्प्राका
म्येशित्व वशित्वाऽप्रतिघातित्वाऽन्तर्धान१०कामरूपिप्पिणीमोसप्पिणीहिं भवहीरंति कालो, खेत्तो-असं
त्वादिभेदात्। तत्राणुत्वम् अणुशरीरविकरणम्,येन विसच्छिद्र खिजामो सेढीनों पयरस्स असंखेजहभागो। तत्थ णं जे ते मपि प्रविशति तत्रच चक्रवर्तिभोगानपि भुस॥महत्त्वम्-मेमुकेशया तेसं अशंतामणंताहिं उस्सप्पिणीभोसप्पिणीहिं
रोरपि महत्तरकशरीरकरणसामर्थ्यम्॥शालघुत्वम्-थायोरपि भवहीरति कालभो , सेसं जहा पोरालिअस्स मुक्केन्छया
लघुतरशरीरता ॥३॥ गुरुत्वम्-बज्रादपि गुरुतरशरीरतया
इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता ॥४॥ प्राप्तिभूमिष्ठस्य तहा एए वि भाखिभन्या ।
अकुल्यग्रेख मेरुपर्वतप्रभाकरादिस्पर्शसामर्थ्यम् ॥५॥ प्राकातब नारकदेवानामेतानि सर्वदैव बज्ञानि संभवन्ति, म-1 म्यम्-अप्सु भूमाविव गमनशक्ति,तथा अपिच-भूमावुन्मखनुष्यतिरश्चां तु वैशियलम्धिमतामुत्तरवैक्रियकरणकाले-त- ननिमजने ॥६॥ ईशित्वम्-त्रैलोक्यस्य प्रभुना तीर्थकरत्रिदशेतः समान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धाम्य- श्वरऋद्धिविकरणम्॥७॥ वशित्वम्-सर्वजीववशीकरखलसंस्थयानि लभ्यन्ते, तानिब काखतोऽसंख्ययोत्सर्पिण्य- धिः॥ अप्रतिघातित्वम्-अग्निमध्येऽपि निःसजगमनम् बसर्पिणीसमयराशिवल्यानि, क्षेत्रतस्तु पूर्वोक्रपतरासंख्ये- अन्तर्वानम्-अदृश्यरूपता १० कामरूपित्वम्-युगप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488