________________
(१४२३) घेउब्धिय अभिधानराजेन्द्रः।
वेउब्दियलद्धि तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्या- यभागवयंसंख्येयश्रेणीनां यः प्रदेशराशिस्तसंख्यानि संसकस्यैव । तथा देवस्य भवनवास्यादेः, तत्रासुरादेर्दश- भवन्ति , मुक्तानि यथौदारिकाणि तथैव । अनु । शरीरषिधस्य पर्याप्तकस्येतरस्य च, एवं व्यन्तरस्याष्टविधस्य तद्वतोरभेदोपचारान्मत्वर्थीयलोपाद वा वैक्रियशरीरवति ज्योतिकस्य पचविधस्य । तथा यदि वैमानिकस्य किं जीव,विशे० । 'विकु विक्रियायामिति धातुगणे धातुः, हलकल्पोपपत्रस्य, कल्पातीतस्य ?, उभयस्यापि पर्याप्तस्या-1 चेति पत्रि। विकुर्वण विकुर्वस्तेन चरतीति ठकि ठस्येक' इति पर्याप्तस्य चेति । तथा वैक्रिय भदन्त ! किंसंस्थितम् । इकादेशे च वैकुर्विकः । प्रव०१द्वार। वैक्रियलब्धिमति मउच्यते-नानासंस्थितम् , तत्र वायोः पताकासस्थितं, नारका-| नुष्ये, वातादिविक्रियविशेषान्महाप्रमाणे सागारिके, महाराणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितं, पश्चेन्द्रियति- ट्रविषये वेराटकप्रक्षेपेण विकृते सागारिके , ०१ उ. र्यग्मनुष्याणां नानासंस्थितं,देवानां भवधारणीयं समचतुरस्र- | ३ प्रक० । नि० चूछ । भोगाद्यर्थ निष्पादिते विमानभेदे, स्था० संस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितं, केवलं कल्पाती- ३ ठा० ३ उ०। विकते, स्था० ३ ठा०३ उ० । विशे। तानां भवधारणीयमेव । तथा वैक्रियशरीरावगाहना भद-| वेउब्वियंगोवंगणाम-वैक्रियाङ्गोपाङ्गनामन-त्रिका अनोपानन्त ! किंमहती?, गौतम! जघन्यतोऽकुलासंख्येयभागमु- नामकर्मभेदे, यदुदयाद वैक्रियशरीरत्वेन परिणतानां पुद्रला. त्कर्षतः सातिरेक योजनलक्षम् , वायोरुभयथा अकुलासं- नामकोपाङ्गविभागपरिणतिरुपजायते तक्रियाङ्गोपाङ्गनाम । ख्येयभागम् , एवं नारकस्य जघन्येन भवधारणीयम् , उ-| कर्म०६ कर्मः। त्कर्षतः पञ्चधनुःशतानि , एषा च सप्तम्यां , षष्ठयादिषु वेउब्बियछक-वैक्रियषटक-न० । देवगतिदेवानुपूर्वीनरकगत्वियमेव अर्वार्द्धहीनेति, उत्तरवैक्रिया तु जघन्यतः सर्व- तिनरकानुपूर्वीवैक्रियशरीरक्रियाोपामिति वैकियोपलषामायकलसंख्येयभागमुत्कर्षतश्च नारकस्य भवधारणीय- तिते पटे कर्मकर्मका दिगणति । पञ्चेन्द्रियतिरश्चां योजनशतपृथकत्वमुत्कर्षतः, | वेउब्वियऽग-वैक्रियाष्टक-मादेवगतिदेवानुपूर्वीदेवायुर्नर. मनुष्याणां तूत्कर्षतः सातिरेक योजनानां लक्षं, देवानां
कगतिनरकानुपूर्वीनरकायुर्वैक्रियशरीरवैक्रियाहोपाङ्गोपलत लक्षमेवोत्तरवैक्रियं, भवधारणीया तु भवनपतिव्यन्तर- क्षितेऽष्टके, कर्म०१ कर्म। ज्योतिष्कसौधम्र्मेशानानां सप्त हस्ताः, सनत्कुमारमाहेन्द्र-वेरखियणाम-वैक्रियनामन-न। वैक्रियनिबन्धनं नाम वैयोः षद् , ब्रह्मलान्तकयोः पञ्च, महाशुक्रसहनारयोश्चत्वारः,
क्रियनाम । यदुदयवशात् वैक्रियशरीरप्रायोग्यान पुद्गलानापानतादिषु प्रयो, अवेयकेषु दयनुत्तरेग्वेक इति । अनन्तरोज सूत्रमेवाह-' एवं० जाव सणंकुमारे' त्यादि, एव
दाय वैक्रियशरीररूपतया परिणामयति, परिणमय्य च जी
वप्रदेशैः सहाऽन्योऽन्यानुगमरूपतया संबन्धयति, तथाभूते मिति-'दुविहे पत्रले पगिदिय' इत्यादिना पूर्वदर्शितकमेण प्रज्ञापनोक्नं वैक्रियावगाहनामानसूत्र वाच्यम्। कियद्
नामकर्मभेदे, कर्म०१ कर्म। .
| वेउव्वियदुग-वैक्रियद्विक-न० । वैक्रियशरीरवैक्रियानोपानदूरमित्याह-यावत्सनत्कुमारे प्रारब्धं भवधारणीयवैकि- वन यशरीरपरिहाणिमिति गम्यम् , ततोऽपि यावदनुत्तराणि- मात वाक्रयापलाक्षत द्वय, कम०१ कमे। अनुत्सरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भ- वजाब्वयपरदारगमय-वक्रियपरदारगमन-न०देवानागवन्ति तेषां रत्नी रतिः परिहीयत इति ,पतदर्थसंत्रं भवे| मने, आव०६अ। त तावदिति । पुस्तकाम्तरे विदं वाक्यमन्यथाऽपि श्यते, वेउब्वियमीससरीरकायप्पभोगक्रियमिश्रशरीरकायप्रयोग तत्राप्यक्षरघटनैतदनुसारेण कार्येति । स० १५२ सम। पुं०। देवनारकेषु उत्पद्यमानस्यापर्याप्तकस्य कायप्रयोगे, वैप्रशाणसूत्रा(सूत्राणि 'ओगाहणा' शब्दे तृतीयभागे ७८ पृष्ठे| क्रियशरीरस्य कार्मणेनैव लब्धिः ,वैक्रियपरित्यागे त्वौदारिकउकानि।)
प्रवेशाऽद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौ केवडमाण भंते ! वेउब्वियसरीरा पत्ता १. गोयमा!| दारिकेणापि वैक्रियस्य मिश्रता इति । भ०८ श०१ उ०। दुविहा परमत्ता, तं जहा-बद्धेवया य, मकेचया य । तत्थ | वेउब्धियलद्धि-वैक्रियलन्धि-स्त्री०। वैक्रियशरीरकरणशक्ती, णं जे ते बद्ध्वया ते णं असंखिजा असंखेजाहिं उस्स
साचानेकधा-अणुत्वरमहत्त्वरलघुत्वश्गुरुत्वत्प्राप्तिश्प्राका
म्येशित्व वशित्वाऽप्रतिघातित्वाऽन्तर्धान१०कामरूपिप्पिणीमोसप्पिणीहिं भवहीरंति कालो, खेत्तो-असं
त्वादिभेदात्। तत्राणुत्वम् अणुशरीरविकरणम्,येन विसच्छिद्र खिजामो सेढीनों पयरस्स असंखेजहभागो। तत्थ णं जे ते मपि प्रविशति तत्रच चक्रवर्तिभोगानपि भुस॥महत्त्वम्-मेमुकेशया तेसं अशंतामणंताहिं उस्सप्पिणीभोसप्पिणीहिं
रोरपि महत्तरकशरीरकरणसामर्थ्यम्॥शालघुत्वम्-थायोरपि भवहीरति कालभो , सेसं जहा पोरालिअस्स मुक्केन्छया
लघुतरशरीरता ॥३॥ गुरुत्वम्-बज्रादपि गुरुतरशरीरतया
इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता ॥४॥ प्राप्तिभूमिष्ठस्य तहा एए वि भाखिभन्या ।
अकुल्यग्रेख मेरुपर्वतप्रभाकरादिस्पर्शसामर्थ्यम् ॥५॥ प्राकातब नारकदेवानामेतानि सर्वदैव बज्ञानि संभवन्ति, म-1 म्यम्-अप्सु भूमाविव गमनशक्ति,तथा अपिच-भूमावुन्मखनुष्यतिरश्चां तु वैशियलम्धिमतामुत्तरवैक्रियकरणकाले-त- ननिमजने ॥६॥ ईशित्वम्-त्रैलोक्यस्य प्रभुना तीर्थकरत्रिदशेतः समान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धाम्य- श्वरऋद्धिविकरणम्॥७॥ वशित्वम्-सर्वजीववशीकरखलसंस्थयानि लभ्यन्ते, तानिब काखतोऽसंख्ययोत्सर्पिण्य- धिः॥ अप्रतिघातित्वम्-अग्निमध्येऽपि निःसजगमनम् बसर्पिणीसमयराशिवल्यानि, क्षेत्रतस्तु पूर्वोक्रपतरासंख्ये- अन्तर्वानम्-अदृश्यरूपता १० कामरूपित्वम्-युगप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org