Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1452
________________ बेभार क्षितिप्रतिष्ठचणक- पुरर्षमपुराभिधम् । कुशानपुरसंशं च क्रमाद्राजगृहाह्रयम् ॥ १४ ॥ छात्र चासीद् गुणशिलं, चैत्यं शैत्यकसन्निभम् । श्रीवीरो यत्र समव-सरे गणपतिः प्रभुः ॥ १५ ॥ प्राकारं यत्र मेतार्यः, शातकौम्भमचीकरत् । सुरेण प्राप्य सुहृदा, मणि स्वाजीहदच्छ्गम् ॥ १६ ॥ शालिभद्रादयो ऽनेके, महेभ्या यत्र अशिरै । जगचमत्कारकरी, येषां श्रीभगशालिनी ॥ १७ ॥ सहस्राः किल पट् त्रिंश-द्यत्रासम्वणिजां गृहाः । तत्र वार्द्धाः सौगतानां मध्ये चार्हतसंज्ञिनाम् ॥ १८ ॥ यस्य प्रासादपङ्कीनां श्रियः प्रेयातिशायिनीम् । त्यमाना विमानाख्या - मापुरित्यसुरालयाः ॥ १६ ॥ जगन्मित्रं यत्र मित्र - सुमित्रान्वयपङ्कजे । अश्वावबोधनिर्व्यूढ - व्रतोऽभूत्सुवतो जिनः ॥ २० ॥ यत्र श्रीमान् जरासन्धुः, श्रेणिकः कुणिको भयाः । मेघहलविलः श्री - नन्दिषेणोऽपि चाऽभवन् ॥ २१ ॥ यत्र श्रीमन्महावीर स्यैकादश गणाधिपाः । पादपोपगमान्मासं, सिद्धावासं समासदन् ॥ २२ ॥ जम्बूस्वामिकृतैः पुण्यैः, शय्यंभवपुरस्सराः । ययुपेतीश्वरा यत्र, नन्दाद्याश्च पतिव्रताः ॥ २३ ॥ एकादशो गणधरः, श्रीवीरस्य गणेशितुः । प्रभासो नाम पावित्र्यं यस्य चक्रे स्वजन्मना ॥ २४ ॥ नालन्दालेकृते यत्र, वर्षारात्राश्चतुर्दश । अवतस्थे प्रभुर्वीर- स्तत्कथं नास्तु पावनम् ॥ २५ ॥ यस्यां नैकानि तीर्थानि नालन्दानायन श्रियाम् । भव्यानां जनितानन्दा, नालन्दा नः पुनातु सा ॥ २६ ॥ .मेघनादः स्फुरनादः, शात्रवाणां रणाङ्गणे । • क्षेत्रपालाप्रणीः कामान्, कांस्तान् पुंसां पिपर्त्ति नः ॥ २७ ॥ श्री गौतमस्यायतनं, कल्याणस्तूपसंनिधौ । दृष्टमात्रमपि प्रीति, पुष्णाति प्रणतात्मनाम् ॥ २८ ॥ वर्षे सिद्धा सरस्वद्रसशिस्त्रिकुमिते वैक्रमे तीर्थमौली, सेवादेवाकिनां श्रीर्वितरसुरतरौ देवता सेवितस्य । वैभारक्षोणिकर्तुर्गुणगणभणनव्यापृता भक्तियुक्तैः, सूक्तिजैनमभीयं मृदुविशदपदा धीयतां वीरधीमिः ॥२६॥” इतिश्री वैभारगिरिमहातीर्थकल्पः । ती० १० कल्प । बेमेल- वेमेल- पुं० । जम्बूद्वीपे भारते वर्षे विन्ध्यगिरिपादमूले स्थिते सनिवेशे भ० ३ ० २ उ० । ० । मस्स - वैमनस्य- न० । दैम्ये, प्रश्न० १ अभ० द्वार । वेमवं- वेमवत्-पुं०। तन्तुवाये, “येन रक्तस्फटानागो, निवसन् बदरीवने । पातितः क्षतिशस्त्रेण, क्षत्रियः सैष बेमवान् ॥१॥" प्रय० २ द्वार । भाव० । ( १४३३) अभिधानराजेन्द्रः । माणि वैमानिकी स्त्री० । वैमानिकवेवस्त्रियाम् जी० ४ प्रति० ३३० । १ पुंस्त्वमत्रत्वात् । ३५६ Jain Education International वैमाणिय माणिय- वैमानिक - पुं० । विविधं मन्यन्ते उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु भवाः वैमानिकाः । देवभेदेषु, प्रज्ञा० १ पद । से किं तं वैमाणिया १, वेमाणिया दुविहा पण्णत्ता, तं जहा - कप्पोपगा य, कप्पाईया य । प्रज्ञा० १ पद । ( कल्पोपगा 'कप्पोपग' शब्दे तृतीयभागे २४१ पृष्ठे उक्ताः । ) से किं तं कप्पाईया ?, कप्पाईया दुविहा पत्ता, तं जहा - विजगाय, अणुत्तरोववाइया य । से किं तं गेविअगा ?, गेविअगा नवविहा पत्ता, तं जहा - हिट्टिमहिमिगेविगा हिट्टिममज्झिमगेविजगा हिट्ठिमउवरिमगेविजगा, मज्झिमहेट्ठिमगेविजगा मज्झिममज्झिमगेविजगा मज्झिमउवरिमगेविजगा, उवरिमहेट्ठिमगेविजगा उवरिममज्झिम विज्जगा उवरिमउवरिमगेविजगा । ते समास दुविहा पष्पत्ता, तं जहा-पञ्जत्तगा य, अपजत्तगा य । सेतं गेविजगा || 'कप्पोगा कप्पातीय' त्ति कल्पः श्राचारः स चेह इन्द्रसामानिकत्रयस्त्रिंशादिव्यवहाररूपस्तमुपगाः- प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोकनिवासिनः यथोक्तरूपं कल्पमतीताः - श्रतिक्रान्ताः कल्पातीताः अधस्तनाधस्तनग्रैवेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्रास्ततो भवन्ति कल्पातीताः । प्रशा० १ पद । प्रव० । उत्त० (अनुत्तरोपपातिकाः ' श्रणुत्तरोववाइय' शब्दे प्रथमभागे ३८३ पृष्ठे उक्ताः । ) ( ठाण' शब्दे चतुर्थभागे १७०७ पृष्ठे वैमानिकानां स्थानानि विमानानि च । ) - ( स्थितिरेषां ' ठिह' शब्दे चतुर्थभागे १७२६ पृष्ठे गता । ) " संप्रति कियन्त एकस्मिन् समये उत्पद्यन्ते ?, इति निरुपखार्थमाह- , " सोहम्मीसासु देवा एमसम एवं केवतिया उववअंति ९, गोयमा ! जहमें एको वा दो वा तिष्मि वा उकोसेव संखेज वा श्रसंखेजा वा उववजंति एवं ० जाव सइस्सारे आणतादी गेवेजा अणुतरा य एको वा दो वा तिथि वा उक्कोसेणं संखेजा वा उववअंति ? सोहम्मीसाखेसु यं भंते ! देवा समय समए अबहीरमाया अवहीरमाला केवति एवं कालेयं भवहिया सिया १, मोयमा ! ते से असंखेजा समए समए भबहीरमाणा अवीरमाया असंखेज्जाहिं उस्सप्पिलीहिं अवहीरंति नो वेव से अवहिया सिया जान सहस्सारो, भावतादिगेसु चउसु वि गेवेज्जेसु अणुत्तरेतु प • समय समय ० जाव केवतिकालेयं अवहिया सिया, गोयमा ! ते से असंखेज्जा समए समय भबहीरमाया पलियोनमस्स असंखेज्जतिभागमेत्तेयं भवहीरंति, नो वेव खं भवहिया For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488