Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १४३२) अभिधानराजेन्द्रः ।
चेद
द्वारविशुद्धि कल्पप्रतिपत्यसंभवात् अनीतनयमधिकृत्य पु नः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेदवेदो वा । तत्र सवेदः श्रेणिमतिप्रस्थभावे उपरामणिप्रतिपतौ वा क्ष - पतिपतीत्ववेद इति उक्रं च वेदो पवित काले, इत्थीवज्जो उ होइ एगयरो । पुत्र्वपडिवनश्रो पुरा, होज्ज सवेश्रो अवेश्रो वा ॥ १ ॥ " कर्म० ४ कर्म० । ( सवे - दकानां कार्यस्थितिः' कायठिह ' शब्दे तृतीयभागे ४५५ पृष्ठे उक्का । )
वेदइत्ता - वेदयित्वा - अव्य०। परिज्ञाप्येत्यर्थे, सूत्र० १ ० ६ ० । ज्ञात्वेत्यर्थे, सूत्र० १ श्रु० ५ श्र० २ उ० ।
|
,
वेदंग - वेदङ्ग - पुं० | इभ्यजातिभेदे, प्रज्ञा० १ पद ।
वेदि वेदि-स्त्री० [वितर्दिकायाम् प्रश्न० १ ० द्वार वेदिग-वैदिक-० जात्पार्थभेदे स्था०] [६] डा० ३४० बेदी वेदी श्री० [देवाचनस्थाने, २०११ ० ६३०
वेदंत वेदान्त पुं० [ऋगादिवेदजनिते निर्णये खा० ३ डा०
-
|
बेट्स देशी-लायाम्, दे० ना० ७ वर्ग ६५ गाथा | वेदेसिय- वैदेशिक - त्रि० । विदेशवर्तिनि व्य० ३ उ० । वैफल्ल वैफल्य न० निष्फलत्वे, अए० १७ अ० । वेभव-वैभव २० विभय एव वैभव प्रशादित्वात्स्वार्थेऽ विभोर्भावः कर्म वेति या वैभवम्। प्रकर्षे, स्था० । वेभार - वैभार - पुं० | स्वनामख्याते राजगृह क्रीडापर्वते, भ० ३
- ।
श० ४ उ० । ज्ञा० । प्रश्न० ।
४ उ० ।
।
वेज्यमान-त्रि० । विशेषेण कम्पमाने, स्था० ७ ठा० ६ उ० वेदयतु] विपाकेनानुभवति, ०३० वेदतवाह-वेदान्तवादिन् पुं० वेदान्तिके, आक्पवादिनि
।
आचा० १ ० ५ ० ६ उ० ।
वेदंतिय- वेदान्तिक -- पुं० । ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुपति सू० १ ० १ ० ३ ० एकात्म्यादिनि, विशे० ।
वेद-वेदक- पुं० । वेक्ष्यति निर्जरयति उपभुनक्तीति वेदकः । दश० १ ० प्रकृतिजनितस्य सुकृतजनितस्य सुकृतदुकृतस्य च प्रतिबिम्बोदयन्यायेन भोक्करि, प्रश्न० २ श्र० द्वार वेदयत्यनुभवति सम्पङ्गलानिति वेदका अनुभवितरि तदनन्तरभूतत्वात्सम्वत्यभेदेच । वेद्यत इति वा वेदकम् । ( विशे० ) विहितप्रायदर्शन सप्तकक्षयेण जन्तुना बेचते बरमानमासमा पत्र - दकम् । विशे० । सम्यक्त्वपुद्रलंवेदनात् क्षायोपशमिके सम्यक्त्वे, कर्म० ४ कर्म० ।
इदानीं वेदकसम्यक्त्वमाह
जो चरमपोग्गले पुण, वेदंती वेयगं तयं चिंति । केसि चि यमादेशो वेयगदिट्ठी खओवसमो ॥ १२८ ॥ यो दर्शन सप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वो भ विष्यति तस्मिन्समये वर्त्तमानसम्यग्दर्शनस्य चरमान पुलान्यस्य तपरमपुङ्गलवेद्नं वेदकसम्पत्वं पूर्वसुरवो मुते। केषांचित् पुनर्वोॉटिकाना मयमादेशो वेदकदृष्टिर्वेदसम्यग्दर्शनम् क्षयोपशमिकं सम्यग्दर्शननाशः तेषामयमनादेशः सम्यक्त्वापरिज्ञानादिति ० १ ० १ प्रक० | वेदनं वेदः वेद एव वेदकः । वेदोदये, कर्म० ६ कर्म० । वेदत्थ--वेदार्थ-पुं० । वैदिकानुष्ठाने, प्रश्न० १ श्रश्र० द्वार । बेदपरिणाम वेदपरिणाम पुं० । सख्यादिमेदात्धिा विधा भि परिणामभेदे स्था० १० ० ३ उ० । बेदपुरिस-वेदपुरुष ५० वेदानुभवप्रधानं पुरुषो पुर चः, स च स्त्री पुनपुंसक संबन्धिषु त्रिष्वपि लिङ्गेषु भवतीति ।
--
Jain Education International
वैभार
श्राह च ' वेयपुरिसो तिलिंगो वि पुरिसवेयानुभूयकालमिति' । ज्यादिवेदानुभवनप्रधाने पुरुषे, स्था० ३ ठा० १३० । वेदमी-वैदर्भी श्री० विदर्भदेशजाताय भीष्मपुत्रदषिम । पुण्याम्, अन्त० १ ० ४ वर्ग १ अ० । वेदावेदुद्देसग - वेदावेदोद्देशक - पुं० । वेदे वेदने कर्मप्रकृतेरेकेस्या वेदो वेदनमन्यासां प्रकृतीनां पत्रोशकेऽभिधीयते स वेदावेदः सपदेशकः प्रज्ञापनायाः पञ्चविंशतितमे परे भ० १६ श० ३ उ० ।
1
वैभारकल्पः--]]
"अथ वैभारकल्पोऽयं, स्तवरूपेण तन्यते । तिरुचितोपाय श्रीजिनप्रसूरिभिः ॥ १ ॥ बजार बैभारगिरे।
निर्भरं भारतां बुद्धि, भारती तत्र के वयम् ॥ २ ॥ सीमा तरलता - स्तथापि व्यापिभिः । राजन्तं तीर्थराजं तं स्तुमः किंचिज्जडा श्रपि ॥ ३ ॥ अत्र दारिद्रयविज्ञापि रूपकारसकृषिका ।
तशीताम्बुकुडानि कुर्युः कस्य न कौतुकम् ॥ ४ ॥ त्रिकूटखण्डिकादीनि शृङ्गाण्यस्य चकासति । निःशेषकरण्याम स्थापनानि वनानि च ॥५॥ श्रीषच्या विविधव्याधि- विध्वंसादिगुणेोजिताः । नयो योकाया, सरस्वत्यादयोऽनघाः ॥ ६ ॥ बहुधा लीकि तीर्थ, मागधालोचनादिकम् । यत्र चैत्येषु बिम्बानि, ध्वस्तबिम्बानि वाईताम् ॥ ७ ॥ मेरुद्याने चतुष्कस्य, पुष्पसंख्यां विदन्ति थे । अस्मिन् सर्वतीर्थानां विदांकुर्वन्तु ते मतिम् ॥ ८ ॥ श्री शालिभद्रघन्यः इहाततशिलोपरि । दृष्टीकृततनु, पुखां पापमथो इतः ॥ रा श्वापदाः सिंहशार्दूल-भल्लूरुगवलादयः । न जातुतीर्थमाहात्म्या - दिह कुर्वन्त्युपप्लवम् ॥ १० ॥ प्रतिदेश विलोक्यन्ते, विहाराधात्र सोगताः । आरुहने च निर्वाणं प्रापुस्तेऽपि महर्षयः ॥ ११ ॥ रौहिणेयादिवीराणां प्राग् निवासतया श्रुताः । निवाद्यन्ते तमस्काण्ड - दुर्विगाह्या गुहा इह ॥ १२ ॥ उपत्यका या मस्याद्रे-मति राजगृदं पुरम् । चितिप्रतिष्ठमित्यादि नामाभ्यम्बदा ॥ १३ ॥
,
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488