Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५३५) बेमाणिय अभिधानराजेन्द्रः।
वेमाणिय शरीरावगाहना प्राप्ता !, भगवानाह-गौतम ! प्रैवेयकदे-1 द्रला उच्छासतया परिणमन्ति !, भगवानाह-गौतम ! वानामेकं भवधारणीयं शरीरं प्रज्ञसं न तसरवैक्रिय, शक्ती। पुद्रलाः इष्टाः कान्ताः प्रिया मनोशा मनापा एतेषां व्यासत्यामपि प्रयोजनाभावात्तदकरणात् . तदपि च भवधा- ख्यान प्राग्वत् , ते तेषामुल्छासतया परिणमन्ति । एवं तावरणीयं जघन्यतोऽङ्गलासंख्येयभागमात्रमुत्कर्षतो द्वौ रत्नी। द्वाच्यं यावदनुत्तरोपपातिका देवाः। एवमाहारसूत्राण्यपि । एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एका रत्नि- सम्प्रति लेश्याप्रतिपादनार्थमाह- सोहम्मी' स्यादि, सौधर्मेरिति वाच्यम्। सम्प्रति संहननमधिकृत्याह-'सोहम्मी'त्यादि, शानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्राप्ताः ?, सौधर्मेशानयोर्भदन्त !कल्पयोर्देवानां शरीराणि किंसंहननानि भगवानाह-गौतम ! एका तेजोलेश्या , इदं प्राचुर्यमङ्गीककि संहननं येषां तानि तथा प्रज्ञप्तानि ?, भगवानाह-गौतम! | त्य प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतो:पयां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहन- | न्यापि लेश्या यथासम्भवं प्रतिपत्तव्या। सनत्कुमारमाहेन्द्रनस्याऽस्थिरचनात्मकत्वात् तेषांचाऽस्थ्यादीनामसम्भवात् । विषयं प्रश्नसूत्रं सुगमम् । भगवानाह-गौतम! एका पत्रतथा चाह-' नेवऽट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि लेश्या प्राप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगशिराग्रीवाधमनिर्नापि स्नायूंषि शेषं शिराजालम् , किन्तु-ये मम् । निर्वचनं-गौतम! एका शुक्ललेश्या प्रक्षप्ता, एवं यावपुद्रला इष्टाः कान्ताः प्रिया मनोशा मनापतरा पतेषां दनुसरोपपातिका देवाः । उक्तं च-" किरादा नीला काऊ, व्याख्यान प्राग्वत्, ते तेषां सताततया परिणमन्ति, ततः | तेऊलेसाय भवणवंतरिया। जोइससुहम्मिसाणा, तेऊलसा सहननाभावः एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां दे- मुख्यब्वा ॥१॥ कप्पे सणकुमारे, माहिदे चेव बंभलोए य । वानाम् । सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसा- एएसु पम्हलेसा, तेण परं सुक्कलेसा उ ॥२॥" सम्प्र
सु' इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह-गौतम! तेषां ति दर्शनं चिचिन्तयिषुराह- सोहम्मी' त्यादि , सौधर्मशरीरकाणि द्विविधानि प्रशतानि, तद्यथा-भवधारणीयानि, शानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालङ्कारे किं सउत्तरवैक्रियाणि च । तत्र यद् भवधारणीयं तत्समचतुरस्त्र- म्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिध्यादृष्टयः १, भगवासंस्थानसंस्थितं प्रशतं देवाना भवप्रत्ययतः, प्रायः शुभना
नाह-गौतम! सम्यग्दृष्टयोऽपि मिश्यादृष्टयोऽपि सम्यमकर्मोदयभावात् । तत्र यदुत्तरवैक्रिय तत् नानासंस्थान- ग्मिथ्यादृष्टयोऽपि । एवं यावद् प्रैवेयकदेवाः, अनुत्तरोपसंस्थित प्रशतं, तस्येच्छया निवर्त्यमानत्वात् । एवं तापद्ध
पातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्यादृष्टयो नापि क्तव्यं यावदच्युतः कल्पः । 'गेविज्जगदेवाण' मित्यादि प्रश्न- | सम्यग्मिध्यादृष्टयः तेषां तथास्वभावत्वात्। सम्प्रति शासूत्र सुगमम्। भगवानाह-गौतम! प्रवेयकदेवानामेकं भवधा- नाक्षानचिन्तां चिकीर्षुराह- सोहम्मी'त्यादि प्रश्नसूत्रं सुरणीयं शरीरं तच समचतुरस्रसंस्थानसंस्थितं प्राप्तम् ,
गमम् । भगवानाह-गौतम! शानिनोऽप्यज्ञानिनोऽपि, तत्र एवमनुत्सरोपपातिसूत्रमपि । अधुना वर्णप्रतिपादनार्थमाह- येशानिनस्ते नियमात्त्रिज्ञानिनः, तद्यथा-आभिनिबोधिक'सोहम्मी ' त्यादि, सौधर्मेशानयोर्भदन्त । कल्पयोर्देवानां
शानिनः श्रुतशानिनोऽवधिशानिनः। ये अज्ञानिनस्ते नियमात् शरीरकाणि कीरशानि वर्णेन प्राप्तानि ?, भगवानाह-गौ- ज्यशानिनः, तद्यथा-मत्यशानिनः, श्रुताशानिनो,विभङ्गशानितम! कनकत्वग्युक्तानि,कनकत्वगिव रक्का आभा-छाया येषां
नश्च, एवं तावद्वाच्यं यावद् ग्रैवेयकाः। अनुत्तरोपपातितानि तथा वर्णेन प्राप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं
नो शानिन एव वक्तव्याः। योगसूत्राणि पाठसिद्धानि । शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोर्बन- सम्प्रत्यवधितेत्रपरिमाणप्रतिपादनार्थमाहलोकेऽपि च पत्रपदमगौराणि, पमकेसरत्तुल्यावदातवर्णानी
सोहम्मीसाणदेवा भोहिणा केवतियं खेत्तं जाणंति ति भावः, ततः परं लान्तकादिषु यथोत्तरं शुकशुक्लतरशुक्रतमानि, अनुसरोपपातिनां परमशक्कानि । उकञ्च- "क
पासंति ?, गोयमा ! जहमेणं अंगुलस्स असंखेअतिगत्तयरत्ताऽऽभा,सुरवसभा दोसु होति कप्पेसु। तिसु होति | मागं उक्कोसेणं अवही जाव रयणप्पभापुढवी , उड्डे पम्हगोरा, तेण परं सुक्किला देवा ॥१॥" सम्प्रति गन्ध
जाव साइं विमाणाई तिरियं जाव असंखेजा दीप्रतिपादनार्थमाह- सोहम्मी ' त्यादि प्रश्नसूत्र सुगमम् । भगवानाह-गौतम ! 'से जहानामए-कोटपुडाण वा'
वसमुद्दा एवंइत्यादि, विमानवद्भावनीयम् , एवं तावद्वक्तव्यं यावदनुत्तरो. "सकीसाणा पढम, दोचं च सणकुमारमाहिंदा । पपातिनाम् । सम्पति स्पर्शप्रतिपादनार्थमाह- सोहम्मी- तचं च बंभलंतग-सुकसहस्सारगचउत्थी॥१॥ त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीरशानि स्पर्शन प्राप्तानि ?, भगवानाइ-गौतम ! 'थि
माणयपाणयकप्पे, देवा पासंति पंचमि पुढदि । रमउयणियसुकुमाला फासेण पण्णता' इति स्थिराणि न तु
तं चेव भारणच्चुय, श्रोहीनाणेण पासंति ॥ २॥ मनुष्यालामिव विशरारुभावं विभ्राणानि मृदूनि-अकठिना- बढि हेद्विममज्मिम-गेवेजा सत्तमि च उवरिला । निस्निग्धानि-स्निग्धच्छायानि न तु लक्षाणि सुकुमाराणि
.. संभिष्मलोगनालिं, पासंति अणुत्तरा देवा ॥३॥" न तु कर्कशानि ततो विशेषणसमासः, स्पर्शन प्राप्तानि, एवं तावतव्यं यावदनुत्तरोपपातिनां देवानां शरीर
(सू० २१६) काणि । साम्प्रतमुच्छासप्रतिपादनार्थमाह- सोहम्मी' 'सोहम्मी' त्यादि सौधर्मशानयोर्भदन्त ! कल्पयोदेवाः त्यादि, सौधर्मशानयोर्भदन्त कल्पयोर्देवानां कीरशाः पु- कियक्षेत्रमवधिना जानन्ति मानेन, पश्यन्ति दर्शनेन ? , भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488