________________
(१५३५) बेमाणिय अभिधानराजेन्द्रः।
वेमाणिय शरीरावगाहना प्राप्ता !, भगवानाह-गौतम ! प्रैवेयकदे-1 द्रला उच्छासतया परिणमन्ति !, भगवानाह-गौतम ! वानामेकं भवधारणीयं शरीरं प्रज्ञसं न तसरवैक्रिय, शक्ती। पुद्रलाः इष्टाः कान्ताः प्रिया मनोशा मनापा एतेषां व्यासत्यामपि प्रयोजनाभावात्तदकरणात् . तदपि च भवधा- ख्यान प्राग्वत् , ते तेषामुल्छासतया परिणमन्ति । एवं तावरणीयं जघन्यतोऽङ्गलासंख्येयभागमात्रमुत्कर्षतो द्वौ रत्नी। द्वाच्यं यावदनुत्तरोपपातिका देवाः। एवमाहारसूत्राण्यपि । एवमनुत्तरोपपातसूत्रमपि वक्तव्यं, नवरमुत्कर्षत एका रत्नि- सम्प्रति लेश्याप्रतिपादनार्थमाह- सोहम्मी' स्यादि, सौधर्मेरिति वाच्यम्। सम्प्रति संहननमधिकृत्याह-'सोहम्मी'त्यादि, शानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्राप्ताः ?, सौधर्मेशानयोर्भदन्त !कल्पयोर्देवानां शरीराणि किंसंहननानि भगवानाह-गौतम ! एका तेजोलेश्या , इदं प्राचुर्यमङ्गीककि संहननं येषां तानि तथा प्रज्ञप्तानि ?, भगवानाह-गौतम! | त्य प्रोच्यते, यावता पुनः कथञ्चित्तथाविधद्रव्यसम्पर्कतो:पयां संहननानामन्यतमेनापि संहननेनासंहननानीति, संहन- | न्यापि लेश्या यथासम्भवं प्रतिपत्तव्या। सनत्कुमारमाहेन्द्रनस्याऽस्थिरचनात्मकत्वात् तेषांचाऽस्थ्यादीनामसम्भवात् । विषयं प्रश्नसूत्रं सुगमम् । भगवानाह-गौतम! एका पत्रतथा चाह-' नेवऽट्ठी' इत्यादि, नैवास्थि तेषां शरीरेषु नापि लेश्या प्राप्ता, एवं ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगशिराग्रीवाधमनिर्नापि स्नायूंषि शेषं शिराजालम् , किन्तु-ये मम् । निर्वचनं-गौतम! एका शुक्ललेश्या प्रक्षप्ता, एवं यावपुद्रला इष्टाः कान्ताः प्रिया मनोशा मनापतरा पतेषां दनुसरोपपातिका देवाः । उक्तं च-" किरादा नीला काऊ, व्याख्यान प्राग्वत्, ते तेषां सताततया परिणमन्ति, ततः | तेऊलेसाय भवणवंतरिया। जोइससुहम्मिसाणा, तेऊलसा सहननाभावः एवं तावद्वाच्यं यावदनुत्तरोपपातिकानां दे- मुख्यब्वा ॥१॥ कप्पे सणकुमारे, माहिदे चेव बंभलोए य । वानाम् । सम्प्रति संस्थानप्रतिपादनार्थमाह-'सोहम्मीसा- एएसु पम्हलेसा, तेण परं सुक्कलेसा उ ॥२॥" सम्प्र
सु' इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह-गौतम! तेषां ति दर्शनं चिचिन्तयिषुराह- सोहम्मी' त्यादि , सौधर्मशरीरकाणि द्विविधानि प्रशतानि, तद्यथा-भवधारणीयानि, शानयोर्भदन्त ! कल्पयोर्देवा णमिति वाक्यालङ्कारे किं सउत्तरवैक्रियाणि च । तत्र यद् भवधारणीयं तत्समचतुरस्त्र- म्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिध्यादृष्टयः १, भगवासंस्थानसंस्थितं प्रशतं देवाना भवप्रत्ययतः, प्रायः शुभना
नाह-गौतम! सम्यग्दृष्टयोऽपि मिश्यादृष्टयोऽपि सम्यमकर्मोदयभावात् । तत्र यदुत्तरवैक्रिय तत् नानासंस्थान- ग्मिथ्यादृष्टयोऽपि । एवं यावद् प्रैवेयकदेवाः, अनुत्तरोपसंस्थित प्रशतं, तस्येच्छया निवर्त्यमानत्वात् । एवं तापद्ध
पातिनः सम्यग्दृष्टय एव वक्तव्याः न मिथ्यादृष्टयो नापि क्तव्यं यावदच्युतः कल्पः । 'गेविज्जगदेवाण' मित्यादि प्रश्न- | सम्यग्मिध्यादृष्टयः तेषां तथास्वभावत्वात्। सम्प्रति शासूत्र सुगमम्। भगवानाह-गौतम! प्रवेयकदेवानामेकं भवधा- नाक्षानचिन्तां चिकीर्षुराह- सोहम्मी'त्यादि प्रश्नसूत्रं सुरणीयं शरीरं तच समचतुरस्रसंस्थानसंस्थितं प्राप्तम् ,
गमम् । भगवानाह-गौतम! शानिनोऽप्यज्ञानिनोऽपि, तत्र एवमनुत्सरोपपातिसूत्रमपि । अधुना वर्णप्रतिपादनार्थमाह- येशानिनस्ते नियमात्त्रिज्ञानिनः, तद्यथा-आभिनिबोधिक'सोहम्मी ' त्यादि, सौधर्मेशानयोर्भदन्त । कल्पयोर्देवानां
शानिनः श्रुतशानिनोऽवधिशानिनः। ये अज्ञानिनस्ते नियमात् शरीरकाणि कीरशानि वर्णेन प्राप्तानि ?, भगवानाह-गौ- ज्यशानिनः, तद्यथा-मत्यशानिनः, श्रुताशानिनो,विभङ्गशानितम! कनकत्वग्युक्तानि,कनकत्वगिव रक्का आभा-छाया येषां
नश्च, एवं तावद्वाच्यं यावद् ग्रैवेयकाः। अनुत्तरोपपातितानि तथा वर्णेन प्राप्तानि, उत्तप्तकनकवर्णानीति भावः, एवं
नो शानिन एव वक्तव्याः। योगसूत्राणि पाठसिद्धानि । शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोर्बन- सम्प्रत्यवधितेत्रपरिमाणप्रतिपादनार्थमाहलोकेऽपि च पत्रपदमगौराणि, पमकेसरत्तुल्यावदातवर्णानी
सोहम्मीसाणदेवा भोहिणा केवतियं खेत्तं जाणंति ति भावः, ततः परं लान्तकादिषु यथोत्तरं शुकशुक्लतरशुक्रतमानि, अनुसरोपपातिनां परमशक्कानि । उकञ्च- "क
पासंति ?, गोयमा ! जहमेणं अंगुलस्स असंखेअतिगत्तयरत्ताऽऽभा,सुरवसभा दोसु होति कप्पेसु। तिसु होति | मागं उक्कोसेणं अवही जाव रयणप्पभापुढवी , उड्डे पम्हगोरा, तेण परं सुक्किला देवा ॥१॥" सम्प्रति गन्ध
जाव साइं विमाणाई तिरियं जाव असंखेजा दीप्रतिपादनार्थमाह- सोहम्मी ' त्यादि प्रश्नसूत्र सुगमम् । भगवानाह-गौतम ! 'से जहानामए-कोटपुडाण वा'
वसमुद्दा एवंइत्यादि, विमानवद्भावनीयम् , एवं तावद्वक्तव्यं यावदनुत्तरो. "सकीसाणा पढम, दोचं च सणकुमारमाहिंदा । पपातिनाम् । सम्पति स्पर्शप्रतिपादनार्थमाह- सोहम्मी- तचं च बंभलंतग-सुकसहस्सारगचउत्थी॥१॥ त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीरशानि स्पर्शन प्राप्तानि ?, भगवानाइ-गौतम ! 'थि
माणयपाणयकप्पे, देवा पासंति पंचमि पुढदि । रमउयणियसुकुमाला फासेण पण्णता' इति स्थिराणि न तु
तं चेव भारणच्चुय, श्रोहीनाणेण पासंति ॥ २॥ मनुष्यालामिव विशरारुभावं विभ्राणानि मृदूनि-अकठिना- बढि हेद्विममज्मिम-गेवेजा सत्तमि च उवरिला । निस्निग्धानि-स्निग्धच्छायानि न तु लक्षाणि सुकुमाराणि
.. संभिष्मलोगनालिं, पासंति अणुत्तरा देवा ॥३॥" न तु कर्कशानि ततो विशेषणसमासः, स्पर्शन प्राप्तानि, एवं तावतव्यं यावदनुत्तरोपपातिनां देवानां शरीर
(सू० २१६) काणि । साम्प्रतमुच्छासप्रतिपादनार्थमाह- सोहम्मी' 'सोहम्मी' त्यादि सौधर्मशानयोर्भदन्त ! कल्पयोदेवाः त्यादि, सौधर्मशानयोर्भदन्त कल्पयोर्देवानां कीरशाः पु- कियक्षेत्रमवधिना जानन्ति मानेन, पश्यन्ति दर्शनेन ? , भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org