________________
बेमाणिय
बेमाशिय
अभिधानराजेन्द्रः। सिया । सोहम्मीसाणेसुणं भंते कप्पेसु देवाणं के महालया| अंतिमगेवेज्जा देवा सम्मद्दिट्ठी वि मिच्छादिट्ठी वि सम्मासरीरोगाहणा पएणता?, गोयमा दुविहा सरीरा पगण- मिच्छादिट्ठी वि। अणुत्तरोववातिया सम्मद्दिडी णो मिच्छाता, तं जहा-भवधारणिजा य, उत्तरवेउब्बिया य । तत्थ दिट्ठी को सम्मामिच्छादिट्ठी॥ सोहम्मीसाणा किं णाणी णं जे से भवधारणिज्जे से जहन्नेणं अंगुलस्स असंखेज
अण्णाणी!, गोयमा ! दो वि तिमि णाणा तिणि अतिभागो उक्कोसेणं सत्त रयणीयो । तत्थ गंजे से उ- एणाणा णियमा जाच गेवेजा । अणुत्तरोववातिया नाणी सरवेउम्बिए से जहएणणं अंगुलसंखेजतिभागो, उ-|
नो भएणाणी तिमि णाणा नियमा तिविधे जोगे दुविक्कोसेणं जोयणसतसहस्सं, एवं एकेका ओसारेत्ता णं हे उवयोगे सब्वेसिं जाव अणुत्तरा । (सू० २१५) • जाव अणुत्तराणं एका रयणी । गेविजगुत्तराणं एगे
| 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एक
स्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् , कियन्त भवधारणिजे सरीरे उत्तरवेउब्बिया नऽथि ॥ (सू०२१३)।
उत्पद्यन्ते ?, भगवानाह-गौतम ! जघन्येन एको द्वौ वा प्रयो सोहम्मीसाणेसु णं देवाणं सरीरगा किंसंघयणी परमत्ता, वा, उत्कर्षतः संख्यया वाऽसंख्येया वा, तिरश्वामपि गर्भजगोयमा छएहं संघयणाणं असंघयणी पएणत्ता, नेवढि ने- पञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्या यावत्सहस्रारव छिरा न वि एहारू णेव संघयणमत्थि । जेपोग्गला इट्ठा
कल्पः । ' प्राणयदेवाणं भंते !' इत्यादि प्रश्नसूत्र सुग
मम् । भगवानाह-गौतम! जघन्येनैको द्वौ वा त्रयो वा कंता. जाव ते तेसि संघातत्ताए परिणमंति० जाव अणु
उत्कर्षतः संख्येयाः, मनुष्याणामेव तत्रोत्पादात् , तेषां कोतरोववातिया । सोहम्मीसाणेसु देवाणं सरीरगा किंसं
टीकोटीप्रमाणत्वात् , एवं निरन्तरं तावद्वक्तव्यं यावदनुठिता पएणता ?, गोयमा! दुविहा सरीरा-भवधारणिज्जा त्तरोपपातिका देवाः। सम्प्रति कालतोऽपहारतः परिमाय,उत्तरवेउब्बिया य । तत्थ णं जे ते भवधारणा ते स- णमाह-'सोहम्मी ' त्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोमचउरंससंठाणसंठिता पमत्ता । तत्थ णं जे ते उत्तरवेउ-|
देवाः समये समये एकैकदेवापहारेणापहियमासा अपहि
यमाणाः कियता कालेनापहियन्ते ? , भगवानाहबिया ते णाणासंठाणसंठिया पएणत्ता. जाव अच्चुओ।।
गौतम ! असंख्येयास्ते देवाः समये समये एकैकदेवापहाअवेउब्बिया गेविजगुत्तरा, भवधारणिजा समचउरंससं- रेणापहियमाणा अपहियमाणा असंख्ययाभिरुत्सर्पिण्यवसठाणसंठिता उत्तरवेउम्बिया णत्थि । (सू० २१४) सोह- पिणीभिरपहियन्ते । एतावता किमुक्तं भवति?-असंख्येयाम्मीसाणेसु देवा केरिसया वम्मेणं पन्नत्ता,गोयमा! क
सूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणाः सौ
धर्मेशानदेवा इति । एवमुत्तरत्रापि भावना भावनीया। एतच णगत्तयरत्ताऽऽभा वमेणं परमत्ता । सणंकुमारमाहिदेसुणं प
कल्पनामा परिमाणावधारणार्थमुक्तं न पुनस्ते कदाचउमपम्हगोरा वरमेणं पण्णत्ता | बंभलोगे णं भंते ! गोयमा! नापि केनाप्यपहृताः स्युः, तथा चाह-' नो चेव संग अवअल्लमधुगवण्णाऽऽभा वएणणं पण्णत्ता,एवं०जाव गेवेजा, हिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकअणुत्तरोववातिया परमसुकिल्ला वएणणं परमत्ता ॥ सो
ल्पाः देवाः, 'प्राणयपाणयारणअच्चुएसु' इत्यादि प्रश्नसूत्र
सुगमम् । भगवानाह-गौतम! श्रानतप्राणतारणाच्युतेषु क. हम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरगा केरिसया गं
ल्पेषु देवा असंख्येयाः, ते च समये समये एकैकापहारेणाघेणं परमत्ता ?, गोयमा से जहाणामए-कोद्वपुडाण वा | पहियमाणाः पल्योपमस्य-क्षेत्रपल्योपमस्य सूक्ष्मस्यासंख्येतहेव सव्वं. जाव मणामतरता चेव गंधेणं पएणत्ता.
यभागमात्रेण कालेनापहियन्ते । किमुक्नं भवति ?-सूक्ष्मजाव अणुत्तरोववाइया ।। सोहम्मीसाणेसु देवाणं सरीरगा
अपल्योपमासंख्येयभागे यावन्तः समयास्तावत्प्रमाणास्ते
भवन्तीति, एवं प्रैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः । केरिसया फासेणं परमत्ता ?, गोयमा ! थिरमउयणिद्धसुकु
सम्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह- सोहम्मीमालच्छवि फासेणं पण्णत्ता, एवं० जाव अणुत्तरोववाति-1 साणेसु णं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पया ॥ सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए। योर्देवानां - किंमहालया' इति किंमहती शरीरावगाहना परिणमंति?,गोयमा! जे पोग्गला इट्ठा कंताजाव ते तेर्सि
प्रक्षप्ता, भगवानाह-गौतम! द्विविधा प्राप्ता, तद्यथाउस्सासत्ताए परिणमंति. जाव अणुत्तरोववातिया, एवं
भवधारणीया, उत्तरक्रिया च । तत्र या सा भवधारणीया
सा जघन्यतोऽङ्गलासंख्येयभागमात्रा उत्कर्षतः सप्त रत्नयः। पाहारत्ताए वि० जाव अणुत्तरोववातिया ।। सोहम्मीसाण
तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽलस्य संख्येयं देवाणं कति लेस्सानो पसत्तामो ?, गोयमा ! एगा तेउ- भाग यावत् न त्वसंख्येयं तथाविधप्रयत्नाभावात् , उत्कलेस्सा परमत्ता । सणंकुमारमाहिंदेसु एगा पम्हलेस्सा, एवं
र्षत एकं योजनशतसहस्रम् , एवं तावद्वाच्यं यावदच्युबंभलोगे वि पम्हा सेसेसु एका सुक्कलेस्सा । अणुत्तरोववा
तकल्पो, नवरं सनत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया
षद् रत्नयः, ब्रह्मलोकलान्तकेषु पञ्च , महाशुक्रसहस्रारतियाणं एका परमसुकलेस्सा । सोहम्मीसाणदेवा किं सम्म-1
कि सम| योश्चत्वारः, पानतप्राणतारणाच्युतेषु त्रयः, ' गेवेज्जगदेहिद्दी मिच्छादिड्डी सम्मामिच्छादिट्ठी तिमि वि,जाव! वाणं भंते !' इत्यादि, अवेयकदेवानां भदन्त ! किंमहती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org