________________
बेभार
क्षितिप्रतिष्ठचणक- पुरर्षमपुराभिधम् । कुशानपुरसंशं च क्रमाद्राजगृहाह्रयम् ॥ १४ ॥ छात्र चासीद् गुणशिलं, चैत्यं शैत्यकसन्निभम् । श्रीवीरो यत्र समव-सरे गणपतिः प्रभुः ॥ १५ ॥ प्राकारं यत्र मेतार्यः, शातकौम्भमचीकरत् । सुरेण प्राप्य सुहृदा, मणि स्वाजीहदच्छ्गम् ॥ १६ ॥ शालिभद्रादयो ऽनेके, महेभ्या यत्र अशिरै । जगचमत्कारकरी, येषां श्रीभगशालिनी ॥ १७ ॥ सहस्राः किल पट् त्रिंश-द्यत्रासम्वणिजां गृहाः । तत्र वार्द्धाः सौगतानां मध्ये चार्हतसंज्ञिनाम् ॥ १८ ॥ यस्य प्रासादपङ्कीनां श्रियः प्रेयातिशायिनीम् । त्यमाना विमानाख्या - मापुरित्यसुरालयाः ॥ १६ ॥ जगन्मित्रं यत्र मित्र - सुमित्रान्वयपङ्कजे । अश्वावबोधनिर्व्यूढ - व्रतोऽभूत्सुवतो जिनः ॥ २० ॥ यत्र श्रीमान् जरासन्धुः, श्रेणिकः कुणिको भयाः । मेघहलविलः श्री - नन्दिषेणोऽपि चाऽभवन् ॥ २१ ॥ यत्र श्रीमन्महावीर स्यैकादश गणाधिपाः । पादपोपगमान्मासं, सिद्धावासं समासदन् ॥ २२ ॥ जम्बूस्वामिकृतैः पुण्यैः, शय्यंभवपुरस्सराः । ययुपेतीश्वरा यत्र, नन्दाद्याश्च पतिव्रताः ॥ २३ ॥ एकादशो गणधरः, श्रीवीरस्य गणेशितुः । प्रभासो नाम पावित्र्यं यस्य चक्रे स्वजन्मना ॥ २४ ॥ नालन्दालेकृते यत्र, वर्षारात्राश्चतुर्दश । अवतस्थे प्रभुर्वीर- स्तत्कथं नास्तु पावनम् ॥ २५ ॥ यस्यां नैकानि तीर्थानि नालन्दानायन श्रियाम् । भव्यानां जनितानन्दा, नालन्दा नः पुनातु सा ॥ २६ ॥ .मेघनादः स्फुरनादः, शात्रवाणां रणाङ्गणे ।
• क्षेत्रपालाप्रणीः कामान्, कांस्तान् पुंसां पिपर्त्ति नः ॥ २७ ॥ श्री गौतमस्यायतनं, कल्याणस्तूपसंनिधौ । दृष्टमात्रमपि प्रीति, पुष्णाति प्रणतात्मनाम् ॥ २८ ॥ वर्षे सिद्धा सरस्वद्रसशिस्त्रिकुमिते वैक्रमे तीर्थमौली, सेवादेवाकिनां श्रीर्वितरसुरतरौ देवता सेवितस्य । वैभारक्षोणिकर्तुर्गुणगणभणनव्यापृता भक्तियुक्तैः, सूक्तिजैनमभीयं मृदुविशदपदा धीयतां वीरधीमिः ॥२६॥” इतिश्री वैभारगिरिमहातीर्थकल्पः । ती० १० कल्प । बेमेल- वेमेल- पुं० । जम्बूद्वीपे भारते वर्षे विन्ध्यगिरिपादमूले स्थिते सनिवेशे भ० ३ ० २ उ० । ० ।
मस्स - वैमनस्य- न० । दैम्ये, प्रश्न० १ अभ० द्वार । वेमवं- वेमवत्-पुं०। तन्तुवाये, “येन रक्तस्फटानागो, निवसन् बदरीवने । पातितः क्षतिशस्त्रेण, क्षत्रियः सैष बेमवान् ॥१॥" प्रय० २ द्वार । भाव० ।
( १४३३) अभिधानराजेन्द्रः ।
माणि वैमानिकी स्त्री० । वैमानिकवेवस्त्रियाम् जी० ४ प्रति० ३३० ।
१ पुंस्त्वमत्रत्वात् । ३५६
Jain Education International
वैमाणिय
माणिय- वैमानिक - पुं० । विविधं मन्यन्ते उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु भवाः वैमानिकाः । देवभेदेषु, प्रज्ञा० १ पद ।
से किं तं वैमाणिया १, वेमाणिया दुविहा पण्णत्ता, तं जहा - कप्पोपगा य, कप्पाईया य । प्रज्ञा० १ पद ।
( कल्पोपगा 'कप्पोपग' शब्दे तृतीयभागे २४१ पृष्ठे उक्ताः । ) से किं तं कप्पाईया ?, कप्पाईया दुविहा पत्ता, तं जहा - विजगाय, अणुत्तरोववाइया य । से किं तं गेविअगा ?, गेविअगा नवविहा पत्ता, तं जहा - हिट्टिमहिमिगेविगा हिट्टिममज्झिमगेविजगा हिट्ठिमउवरिमगेविजगा, मज्झिमहेट्ठिमगेविजगा मज्झिममज्झिमगेविजगा मज्झिमउवरिमगेविजगा, उवरिमहेट्ठिमगेविजगा उवरिममज्झिम विज्जगा उवरिमउवरिमगेविजगा । ते समास दुविहा पष्पत्ता, तं जहा-पञ्जत्तगा य, अपजत्तगा य । सेतं गेविजगा ||
'कप्पोगा कप्पातीय' त्ति कल्पः श्राचारः स चेह इन्द्रसामानिकत्रयस्त्रिंशादिव्यवहाररूपस्तमुपगाः- प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोकनिवासिनः यथोक्तरूपं कल्पमतीताः - श्रतिक्रान्ताः कल्पातीताः अधस्तनाधस्तनग्रैवेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्रास्ततो भवन्ति कल्पातीताः । प्रशा० १ पद । प्रव० । उत्त० (अनुत्तरोपपातिकाः ' श्रणुत्तरोववाइय' शब्दे प्रथमभागे ३८३ पृष्ठे उक्ताः । ) ( ठाण' शब्दे चतुर्थभागे १७०७ पृष्ठे वैमानिकानां स्थानानि विमानानि च । ) - ( स्थितिरेषां ' ठिह' शब्दे चतुर्थभागे १७२६ पृष्ठे गता । )
"
संप्रति कियन्त एकस्मिन् समये उत्पद्यन्ते ?, इति निरुपखार्थमाह-
,
"
सोहम्मीसासु देवा एमसम एवं केवतिया उववअंति ९, गोयमा ! जहमें एको वा दो वा तिष्मि वा उकोसेव संखेज वा श्रसंखेजा वा उववजंति एवं ० जाव सइस्सारे आणतादी गेवेजा अणुतरा य एको वा दो वा तिथि वा उक्कोसेणं संखेजा वा उववअंति ? सोहम्मीसाखेसु यं भंते ! देवा समय समए अबहीरमाया अवहीरमाला केवति एवं कालेयं भवहिया सिया १, मोयमा ! ते से असंखेजा समए समए भबहीरमाणा अवीरमाया असंखेज्जाहिं उस्सप्पिलीहिं अवहीरंति नो वेव से अवहिया सिया जान सहस्सारो, भावतादिगेसु चउसु वि गेवेज्जेसु अणुत्तरेतु प • समय समय ० जाव केवतिकालेयं अवहिया सिया, गोयमा ! ते से असंखेज्जा समए समय भबहीरमाया पलियोनमस्स असंखेज्जतिभागमेत्तेयं भवहीरंति, नो वेव खं भवहिया
For Private & Personal Use Only
www.jainelibrary.org