________________
( १४३२) अभिधानराजेन्द्रः ।
चेद
द्वारविशुद्धि कल्पप्रतिपत्यसंभवात् अनीतनयमधिकृत्य पु नः पूर्वप्रतिपन्नश्चिन्त्यमानः सवेदो वा भवेदवेदो वा । तत्र सवेदः श्रेणिमतिप्रस्थभावे उपरामणिप्रतिपतौ वा क्ष - पतिपतीत्ववेद इति उक्रं च वेदो पवित काले, इत्थीवज्जो उ होइ एगयरो । पुत्र्वपडिवनश्रो पुरा, होज्ज सवेश्रो अवेश्रो वा ॥ १ ॥ " कर्म० ४ कर्म० । ( सवे - दकानां कार्यस्थितिः' कायठिह ' शब्दे तृतीयभागे ४५५ पृष्ठे उक्का । )
वेदइत्ता - वेदयित्वा - अव्य०। परिज्ञाप्येत्यर्थे, सूत्र० १ ० ६ ० । ज्ञात्वेत्यर्थे, सूत्र० १ श्रु० ५ श्र० २ उ० ।
|
,
वेदंग - वेदङ्ग - पुं० | इभ्यजातिभेदे, प्रज्ञा० १ पद ।
वेदि वेदि-स्त्री० [वितर्दिकायाम् प्रश्न० १ ० द्वार वेदिग-वैदिक-० जात्पार्थभेदे स्था०] [६] डा० ३४० बेदी वेदी श्री० [देवाचनस्थाने, २०११ ० ६३०
वेदंत वेदान्त पुं० [ऋगादिवेदजनिते निर्णये खा० ३ डा०
-
|
बेट्स देशी-लायाम्, दे० ना० ७ वर्ग ६५ गाथा | वेदेसिय- वैदेशिक - त्रि० । विदेशवर्तिनि व्य० ३ उ० । वैफल्ल वैफल्य न० निष्फलत्वे, अए० १७ अ० । वेभव-वैभव २० विभय एव वैभव प्रशादित्वात्स्वार्थेऽ विभोर्भावः कर्म वेति या वैभवम्। प्रकर्षे, स्था० । वेभार - वैभार - पुं० | स्वनामख्याते राजगृह क्रीडापर्वते, भ० ३
- ।
श० ४ उ० । ज्ञा० । प्रश्न० ।
४ उ० ।
।
वेज्यमान-त्रि० । विशेषेण कम्पमाने, स्था० ७ ठा० ६ उ० वेदयतु] विपाकेनानुभवति, ०३० वेदतवाह-वेदान्तवादिन् पुं० वेदान्तिके, आक्पवादिनि
।
आचा० १ ० ५ ० ६ उ० ।
वेदंतिय- वेदान्तिक -- पुं० । ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुपति सू० १ ० १ ० ३ ० एकात्म्यादिनि, विशे० ।
वेद-वेदक- पुं० । वेक्ष्यति निर्जरयति उपभुनक्तीति वेदकः । दश० १ ० प्रकृतिजनितस्य सुकृतजनितस्य सुकृतदुकृतस्य च प्रतिबिम्बोदयन्यायेन भोक्करि, प्रश्न० २ श्र० द्वार वेदयत्यनुभवति सम्पङ्गलानिति वेदका अनुभवितरि तदनन्तरभूतत्वात्सम्वत्यभेदेच । वेद्यत इति वा वेदकम् । ( विशे० ) विहितप्रायदर्शन सप्तकक्षयेण जन्तुना बेचते बरमानमासमा पत्र - दकम् । विशे० । सम्यक्त्वपुद्रलंवेदनात् क्षायोपशमिके सम्यक्त्वे, कर्म० ४ कर्म० ।
इदानीं वेदकसम्यक्त्वमाह
जो चरमपोग्गले पुण, वेदंती वेयगं तयं चिंति । केसि चि यमादेशो वेयगदिट्ठी खओवसमो ॥ १२८ ॥ यो दर्शन सप्तकक्षपको यतोऽनन्तरसमये क्षीणसम्यक्त्वो भ विष्यति तस्मिन्समये वर्त्तमानसम्यग्दर्शनस्य चरमान पुलान्यस्य तपरमपुङ्गलवेद्नं वेदकसम्पत्वं पूर्वसुरवो मुते। केषांचित् पुनर्वोॉटिकाना मयमादेशो वेदकदृष्टिर्वेदसम्यग्दर्शनम् क्षयोपशमिकं सम्यग्दर्शननाशः तेषामयमनादेशः सम्यक्त्वापरिज्ञानादिति ० १ ० १ प्रक० | वेदनं वेदः वेद एव वेदकः । वेदोदये, कर्म० ६ कर्म० । वेदत्थ--वेदार्थ-पुं० । वैदिकानुष्ठाने, प्रश्न० १ श्रश्र० द्वार । बेदपरिणाम वेदपरिणाम पुं० । सख्यादिमेदात्धिा विधा भि परिणामभेदे स्था० १० ० ३ उ० । बेदपुरिस-वेदपुरुष ५० वेदानुभवप्रधानं पुरुषो पुर चः, स च स्त्री पुनपुंसक संबन्धिषु त्रिष्वपि लिङ्गेषु भवतीति ।
--
Jain Education International
वैभार
श्राह च ' वेयपुरिसो तिलिंगो वि पुरिसवेयानुभूयकालमिति' । ज्यादिवेदानुभवनप्रधाने पुरुषे, स्था० ३ ठा० १३० । वेदमी-वैदर्भी श्री० विदर्भदेशजाताय भीष्मपुत्रदषिम । पुण्याम्, अन्त० १ ० ४ वर्ग १ अ० । वेदावेदुद्देसग - वेदावेदोद्देशक - पुं० । वेदे वेदने कर्मप्रकृतेरेकेस्या वेदो वेदनमन्यासां प्रकृतीनां पत्रोशकेऽभिधीयते स वेदावेदः सपदेशकः प्रज्ञापनायाः पञ्चविंशतितमे परे भ० १६ श० ३ उ० ।
1
वैभारकल्पः--]]
"अथ वैभारकल्पोऽयं, स्तवरूपेण तन्यते । तिरुचितोपाय श्रीजिनप्रसूरिभिः ॥ १ ॥ बजार बैभारगिरे।
निर्भरं भारतां बुद्धि, भारती तत्र के वयम् ॥ २ ॥ सीमा तरलता - स्तथापि व्यापिभिः । राजन्तं तीर्थराजं तं स्तुमः किंचिज्जडा श्रपि ॥ ३ ॥ अत्र दारिद्रयविज्ञापि रूपकारसकृषिका ।
तशीताम्बुकुडानि कुर्युः कस्य न कौतुकम् ॥ ४ ॥ त्रिकूटखण्डिकादीनि शृङ्गाण्यस्य चकासति । निःशेषकरण्याम स्थापनानि वनानि च ॥५॥ श्रीषच्या विविधव्याधि- विध्वंसादिगुणेोजिताः । नयो योकाया, सरस्वत्यादयोऽनघाः ॥ ६ ॥ बहुधा लीकि तीर्थ, मागधालोचनादिकम् । यत्र चैत्येषु बिम्बानि, ध्वस्तबिम्बानि वाईताम् ॥ ७ ॥ मेरुद्याने चतुष्कस्य, पुष्पसंख्यां विदन्ति थे । अस्मिन् सर्वतीर्थानां विदांकुर्वन्तु ते मतिम् ॥ ८ ॥ श्री शालिभद्रघन्यः इहाततशिलोपरि । दृष्टीकृततनु, पुखां पापमथो इतः ॥ रा श्वापदाः सिंहशार्दूल-भल्लूरुगवलादयः । न जातुतीर्थमाहात्म्या - दिह कुर्वन्त्युपप्लवम् ॥ १० ॥ प्रतिदेश विलोक्यन्ते, विहाराधात्र सोगताः । आरुहने च निर्वाणं प्रापुस्तेऽपि महर्षयः ॥ ११ ॥ रौहिणेयादिवीराणां प्राग् निवासतया श्रुताः । निवाद्यन्ते तमस्काण्ड - दुर्विगाह्या गुहा इह ॥ १२ ॥ उपत्यका या मस्याद्रे-मति राजगृदं पुरम् । चितिप्रतिष्ठमित्यादि नामाभ्यम्बदा ॥ १३ ॥
,
For Private & Personal Use Only
www.jainelibrary.org