________________
(१५१)
अभिधानराजेन्द्रः। (क्षपकश्रेण्यां वेदत्रयक्षपणं 'सवगसेदि' शब्दे तृतीयभा-| धिकाऽपि स्त्रीवेदस्याऽवस्थितिरवाप्यते, ततः किमेतावगे ७२८ पृष्ठे गतम् ।)
त्येवोपदिष्टा , तदयुक्तमभिप्रायाऽपरिज्ञानात् , तथाहि-दह वेदस्थितिनिरूपणम्
तावहेवीभ्यश्च्युत्वा असंख्येयवर्षायुष्कासु स्त्रीषु मध्ये श्री.
त्वेन नोत्पद्यते , देवयोनेश्च्युतानामसंख्येयवर्षायुकेषु मपुरिसत्तं सबित्तं, सयं पुहुत्तं तु होइ अयराणं ।
ध्ये उत्पातप्रतिषेधात् , नाप्यसंस्येयवर्षायुष्का सती योत्थीपलियसयपुरत्तं, नपुंसगतं अणुनद्धा ।। ४६॥
बिदुत्कृष्टायुष्कासु देवीषु मध्ये जायते , यत उक्नं प्रज्ञापपुरुषत्वम्-पुरुषवेदो निरन्तरं भवन् जघन्यतोऽन्तर्मुहर्तमु
नाटीकाकृता- जो असंखेन्जवासाउया उकोसटिईन स्कर्षतोऽन्तराणां-सागरोपमाणां शतपृथक्त्वं भवति , के
पावेइ' इति , ततो यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टा स्थिबलं तुशब्दस्याऽधिकार्थसंसूचनात्तदपि सागरोपमशतपृथ
तिरवाप्यते । द्वितीयादेशवादिनः पुनरेषमाहुः-नारीषु ति
रश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चषान् भवाननुभूय पत्वं मनाक सातिरेकं द्रष्टव्यम् , तथा चोक्नं प्रज्ञापनायाम्'पुरिसवेए णं भंते ! पुरिसवेए ति कालमो केव चिरं हो
पूर्वप्रकारेणेशानदेवलोके वारद्धयमुत्कृष्टस्थितिकासु देवीषु १, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवम
मध्ये समुत्पद्यमाना नियमतः परिगृहीतास्वेवोत्पद्यते, नाs सयपुहुतं साइरेग' तथा संक्षी-पश्चेन्द्रियो गर्भजो जीवः,
परिगृहीतासु, ततस्तन्मतेन स्त्रीवेदस्योष्टमवस्थानमष्टातद्भावः संशित्वं , तदप्यवच्छेदेन जघन्येनान्तर्मुहूर्त का
दशपल्योपमानि पूर्वकोटिपृथक्त्वं च । तृतीयाऽऽदेशवादिलम् , उत्कर्षतः सागरोपमशतपृथक्त्वं भवति । अत्रापि
नां तु मतेन सौधर्मदेवलोके परिगृहीतदीषु सप्तपल्योपसागरोपमशतपृथक्त्वं सातिरेकमवगन्तव्यम् , तथा प्रज्ञाप
मप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते , ततस्तनायामभिहितत्वात् । तथा च प्रज्ञापनाग्रन्थ:-'सन्नी ण भंते |
न्मतेन चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि सन्नित्ति कालश्रो केचिरं होड ? , गोयमा! जहन्नेणं अंतो
स्त्रीवेदस्य स्थितिः। चतुर्थाऽऽदेशवादिना तु मतेन सौधर्मदेमुहुत्तं , उक्कोसेण सागरोवमसयपुडुत्तं साइरेग' ति तथा
वलोके पश्चाशत्पल्योपमप्रमाणोत्कृष्टायुकास्वपरिगृहीतदे'थीपलियसयपुहुत्तं ' ति स्त्री-स्त्रीवेदो जघन्यत एकसमयम्
वीष्वपि मध्ये पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते , ततउत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च । तत्र समयमा
स्तन्मतेन पल्योपमशतं पूर्वकोटिपृथक्वाभ्यधिकमवाप्यप्रभावना क्रियते-काचित् युवतिरुपशमश्रेण्या घेदत्रयो
ते, एष एव चाऽऽदेशो प्रन्थकृता परिगृहीतः, प्रायोऽस्यैव पशमेनाऽवेदकत्वमनुभूय , ततः श्रेणेः प्रतिपतन्ती स्त्रीवे- बहुभिः सूरिभिः परिगृहीतत्वात् । पञ्चमादेशवादिनः पुनरिदोदयमेकं समयनुभूय द्वितीयसमये कालं कृत्वा देवेषू
स्थमाहुः-नानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थात्पद्यते , तत्र च तस्याः पुंस्त्वमेव , न स्त्रीत्वं , तत एवं नं चिन्स्यते,तर्हि पल्योपमपृथक्त्वमेव पूर्वकोटिपृथक्त्वाभ्यजघन्यतः स्त्रीवेदः समयमात्रं भवति । उत्कर्षतः खीवेदाव- धिकं प्राप्यते,न ततोऽभ्यधिकम् । तत्र नारीषु तिरश्चीषु वा स्थानचिन्तायां पुनर्भगवता आर्यश्यामेन पूर्वपूर्वतनसरि- पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाऽधुमे भवे देवकुर्वामतभेदमुपदर्शयता पश्चादेशाः प्राप्ताः, तद्यथा-"इत्थीवेए- दिषु त्रिपल्योपमस्थितिकासु खीषु मध्ये स्त्रीत्वेन समुत्पद्य , ण भंते । इत्थीवेए त्ति कालो केव चिरं होइ ?, गोयमा! ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये एगणं आएसेणं जहन्नेणं एग समयं , उक्कोसेणं दसोत्त- देवीत्वेनोपजायते तदनन्तरं चावश्यं वेदान्तरमधिगच्छतीरं पलिअोवमसयं पुव्वकोडीपुहुत्तमम्भहियं १, पगेणं श्रा-1 ति (पं० सं० )तथा नपुंसकं जघन्यत एकं समयमुत्कर्षएसेण जहन्नम् एकं समय, उक्कोसणं अट्ठारस पलिश्रो- तोऽनन्ताद्धा। तत्र एकसमयता स्त्रीवेदस्येव भावनीया अनधमाई पुवकोडिपुडुत्तमम्भहियाई २, एगेणं आएसेणं जह- न्ताद्धा च सांव्यावहारिकजीवानधिकृत्याऽसंख्येयपुद्गलनेणं एग सम्, उक्कोसणं चोइसपलिओवमाई पुवको-| परावर्तखरूपा द्रष्टव्या। तथा चोक्तम्-'नपुंसगवेए णं भंते ! डिपुहुत्तमम्भहियाई ३, एगेण आएसेणं जहन्नेणं पगं स- नपुंसकवेय त्ति कालो कियचिरं होइ ? गोयमा ! जहमयं उक्कोसणं पलिश्रोषमसयं पुषकोडिपुटुसमभहिय ४, श्रेणं एकं समयं , उक्कोसेणं अणतं कालं, अणंताओ एगेणं आएसेणं जहरणेनं पगं समयं , उक्कोसणं पलि- उस्सप्पिणीश्रोस्सप्पिणीश्रो कालो, खेत्तो-अणंता प्रोवमपुहुत्तं पुब्धकोडिपुहुत्तमम्भहियं ति ५," अमीषांचा- लोगा असंखेजा पोग्गलपरियट्टा श्रावलियाए असंखेजादेशानामियं भावना-कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वको- भागो' असांव्यावहारिकजीवानधिकृत्य पुविधाऽनन्ताव्यायुष्कासु मध्ये पञ्चषान् भवाननुभूय ईशानकल्पे पञ्चपञ्चा- ऽद्धा, कांश्चिदधिकृत्याऽनादिरपर्यवसाना, केचन कदाचिदशत्पल्योपमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीषु मध्ये दे- प्यसांव्यावहारिकराशेरुद्धृत्य सांव्यावहारिकराशौ पतिष्यवीत्वेनोत्पन्नः, ततः स्वायुःक्षये ततश्च्युत्वा भूयोऽपि नारी- न्ति, कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना। ये असांव्यावयु तिरश्चीषु वा पूर्वकोटयायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नः, हारिकराशेरुद्धृत्य सांब्यावहारिकराशावागमिष्यन्ति, भागततो भूयो द्वितीयं चारमीशानदेवलोके पञ्चपञ्चाशत्प-| मिष्यतीति च प्रक्षापककालभाविनोऽसाव्यावहारिकराशील्योपमप्रमाणोत्कृष्टायुष्कास्वपरीगृहीतासु देवीषु मध्ये दे- वर्तमानान् जीवानधिकृत्योच्यते, अन्यथा ये असाव्यावहावीत्वेमोत्पन्नः , ततः परमवश्यं वेदान्तरमेव गच्छति ।। रिकराशनिर्गत्य सांव्यावहारिकराशावागमन् आगच्छन्ति एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं प्रा- आगमिष्यन्ति वा तेषां सर्वेषामपि नपुंसकवेदाऽद्धाऽनादिप्यते । अत्र पर माह-ननु यदि देवकुरुत्तरकुर्वादिषु सपर्यवसाना। पं० सं०२द्वार । प्रवृत्तिकाले वेदः पुरुषवेपल्योषमत्रयस्थितिकामु स्त्रीषु मध्ये समुत्पद्यते, ततोs- दो वा नपुंसकवेदो वा भवेत् , नसीवेदः खियाः परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org