________________
(१४३०) अभिधानराजेन्द्रः ।
वेद
"
१५ श्र० । सद्भूतार्थागमे, यो० वि० । व्य० | समस्तदर्शननां सिद्धान्ते, वृ० ३ उ० । विदन्ति तेन तमिति वा वेदः । विज्ञाने, अस्मद् । नि० ० १ ३० बेचते जीवादिस्वरूपमनेनेति वेदः। श्राधारायागमे भावा० १० १ ० १ उ० । वेद्यते सकलं चराचरमनेनेति वेदः । आगमें, आचा० १ श्रु० ४ ० ४ उ० । स च लौकिकलोकोत्तरकु प्रावचनिकभेदः श्रुतवद् व्याख्यातव्यः । ज्ञा० १ ० १ श्र० । रा०विदत्यस्माद्वेयोपादेयपदार्थानिति वेदः । श्रागमे स च नामस्थापनाद्रव्यभावभेदाश्चतुर्धा, तत्र नामस्थापनाद्रव्याणि प्रतीतानि । भावे क्षायोपशमिकभावपर्ययमाचारः । श्राचा० १ श्रु० १ ० १ उ० । गादौ, स्था० ३ ठा० ४ उ० । ' चत्ताशे वेया संगोवंगा ' ( मिथ्याश्रुतं ) चत्वारश्च वेदा, ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदलक्षणाः, साङ्गोपाङ्गाः- शिक्षा १ कल्प २ व्याकरण ३ छन्दो ४ निरुक्न ५ ज्योतिष्कानयन ६ लक्षणानि षडुपाङ्गानि तद्व्याख्यानरूपाणि तैः सह वर्त्तन्ते । अनु० । विषा० । उत्त० । श्रा०म० । त्रिविधानि वेदपदानि - कानि चित् विधिप्रतिपादकानि यथा स्वर्गकामोऽग्निहोत्रं जुहुया दित्यादीनि कानिचिदनुवादपराणि यथा- द्वादश मासाः संवत्सर इत्यादीनि कानिचित्स्तुतिपराणि यथा हवं पुरुष पयेत्यादीनि। कल्प०१ अधि०३ क्षण । (वेदानामपौरुषेयत्वम् आ गम' शब्दे द्वितीयभागे ५३ पृष्ठे चिन्तितम्।) वेदने, अनुभवे, सूत्र० १० २ ० १ उ० । वेद्यते इति वेदः । पं० सं० १ द्वार मैथुनाभिलाषे, स० ।
कइत्रिहे णं भंते ! वेए पण्णने १, गोयमा ! तिविहे वेए पण्णत्ते, तं जहा - इत्थीए, पुरिसवेए, पुंसगवेए । (सू० १५६५ )
'कवि' त्यादि, तत्र, स्त्रीवेदः - पुंस्कामिता, पुरुषदः खीकामिता नपुंसक वेद:- स्त्रीपुंस्कामितेति । एते च पूर्वोदिता अर्थाः समय सर स्थितेन भगयता देशिता इति । स० १५६ सम० | सूत्र० । ( विरतवेदस्वरूपं ' गोयरच - रिया' शब्दे तृतीयमागे १००६ पृष्ठे प्रतिपादितम् । ) संप्रति वेदकमाद
पुरसित्धि तदुभयं पर, अहिलासो जब्बसा हवइ सो उ । स्थीनरनपुंवेदओ, फुंफुमतनगरदाहसमो ॥ २२ ॥ प्रतिशब्दः प्रत्येकं योज्यते, पुरुषं प्रति खियं प्रति तदुभयं प्रति स्त्रीपुरुष प्रतीत्यर्थः । यद्वायत्पातयामा बादा भवति जायते । तुशब्दः परस्परापेक्षया पुनरर्थे। स्त्री योषित्न:-पुरुषानपु' सि नपुंसकं तैवैद्यतेऽनुभू यते स्त्रीनरनपुंवेदस्तस्योदयः श्रीनरनपुंवेदयज्ञेय इति शेषः फुंकुमां करीष, तृणानि प्रतीतानि नगर-पुरं फुस्फु मातृनगराणि तेषां दाहस्तेन समस्तुल्य इति गाथाऽक्षरार्थः । भावार्थस्वयम् पशात् खियाः पुरुषं प्रत्यभिलाषो भवति यथा पित्तवशान् मधुरद्रव्यं प्रति स कुंकुमादाहसमः, यथा यथा चाल्यते तथा तथा ज्वलति बृंहति च । एवमबलाऽपि यथा यथा संस्पृश्यते पुरुषेण तथा तथा क्या अधिकतरोऽभिलाषो जायते, भुज्यमानायां तु सुखक दाहोऽभिलाषोः मन्द इत्यर्थः इति श्रीयेोदयः । वशात् पुरुषस्य प्रियं प्रत्यभिलाषो भवति यथा-
1
Jain Education International
वेद
वशादम्लं प्रति स पुनस्तृणदाहसमः, यथा तृणानां दाहे ज्वलने विध्यापनं च भवति एवं पुंवेदोदये स्त्रियाः सेवनं प्रत्युत्सुकोऽभिलाषो भवति, निवर्त्तते च तत्सेवने शीघ्रमिति नरवेदोदयः । यद्वशानपुंसकस्य तदुभयं प्रत्यमिलाप भवति यथा पित्तश्लेष्मान्मजिक प्रति स पुनर्नगरदाहसमः, यथा नगरं दद्यमानं महता कालेन दह्यते विध्यापयति च महतेय एवं नपुंसकयेदोदयेऽपि श्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्त्तते नापि सेवनेरिति नपुंवेदोदयः । कर्म० १०० प्र० प्रा० प्रत्येकं किमङ्गाः- त्रिविधेऽपि प्रत्येकं त्रिकभङ्गः कर्त्तव्यो भवति, कथमिति चेदुच्यते- पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेदं वेदयति, पुरुषो नपुंसकवेदं वेदयति च । एवं स्त्रीनपुंसकयोरपि वेदत्रयो मन्तव्यः । बृ० ४ उ० । नैरयिकदण्डक
नेरयाणं भंते! किं इत्थींचेया पुरिसवेया सपुंसंगवेया पत्ता !, गोयमा ! णो इत्थीवेया, यो पुरिसवेया, पुंसगवेया पम्पत्ता । असुरकुमाराणं भंते । किं इत्थीवेया पुरिसवेया नपुंसगया है, गोयमा इत्यपेया पुरिसवेया, खो खपुंसगवेया० जाव थणियकुमारा । पुढवीचाऊतेश्रोवाऊवणस्सइबितिचउरिंदियसंमुच्छिम पंचिदियतिरिक्खमुच्छममणुस्सा पुंगवेषा गग्भवकंतियम गुस्सा पंचिदियतिरिया य तिवेया जहा असुरकुमारा तहा वाण - मन्तरा, जोइसियत्रेमाणिया त्रि । ( ० १५६ ) स० १५७ सम० ।
1
ते ते ! जीवा किं इत्थीवेया पुरिसवेया सपुंसगया १, गोयमा ! णो इत्थिवेया, यो पुरिसवेया, पुंसगवेया ।
' ते गं भंते!' इत्यादि ' इत्थीवेयगा ' इति स्त्रियाः वेदो येषां ते वेदका एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयम्। तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः पुंसः खियामभिलाषः पुंवेदः, उभयोरप्यभिलाषो नपुंसकये भगवानाह- गौतम! न स्त्रीवेदका न पुरुषवेदका नपुंसकबेदकाः संमूच्छिमवात् । ' नारक संमूच्छिमा नपुंसका' इति भगवद्वचनम् । जी० १ प्रति० । ( निर्मन्थानां वेदः 'णिगंथ' शब्दे चतुर्थभागे २०३४ पृष्ठे गतः । ) ( परिहारविशुद्धिकानां वेदः परिहारविसुद्धिय' शब्दे पञ्चमभागे ६६५ पृष्ठे गतः । )
"
वनस्पतिजीवानां वेद:
ते णं भंते ! जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ! गोयमा ! इत्थीवेदघर वा पुरिसवेदवए वा नपुंसगवेयबंध वा द व्वीसं मंगा । भ० ११ श० १ उ० ।
१ नपुंगवेद नपुंगवेदगा
(०२२) इति भ० ११ ० १ ० ।
For Private & Personal Use Only
www.jainelibrary.org