Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1453
________________ बेमाणिय बेमाशिय अभिधानराजेन्द्रः। सिया । सोहम्मीसाणेसुणं भंते कप्पेसु देवाणं के महालया| अंतिमगेवेज्जा देवा सम्मद्दिट्ठी वि मिच्छादिट्ठी वि सम्मासरीरोगाहणा पएणता?, गोयमा दुविहा सरीरा पगण- मिच्छादिट्ठी वि। अणुत्तरोववातिया सम्मद्दिडी णो मिच्छाता, तं जहा-भवधारणिजा य, उत्तरवेउब्बिया य । तत्थ दिट्ठी को सम्मामिच्छादिट्ठी॥ सोहम्मीसाणा किं णाणी णं जे से भवधारणिज्जे से जहन्नेणं अंगुलस्स असंखेज अण्णाणी!, गोयमा ! दो वि तिमि णाणा तिणि अतिभागो उक्कोसेणं सत्त रयणीयो । तत्थ गंजे से उ- एणाणा णियमा जाच गेवेजा । अणुत्तरोववातिया नाणी सरवेउम्बिए से जहएणणं अंगुलसंखेजतिभागो, उ-| नो भएणाणी तिमि णाणा नियमा तिविधे जोगे दुविक्कोसेणं जोयणसतसहस्सं, एवं एकेका ओसारेत्ता णं हे उवयोगे सब्वेसिं जाव अणुत्तरा । (सू० २१५) • जाव अणुत्तराणं एका रयणी । गेविजगुत्तराणं एगे | 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एक स्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् , कियन्त भवधारणिजे सरीरे उत्तरवेउब्बिया नऽथि ॥ (सू०२१३)। उत्पद्यन्ते ?, भगवानाह-गौतम ! जघन्येन एको द्वौ वा प्रयो सोहम्मीसाणेसु णं देवाणं सरीरगा किंसंघयणी परमत्ता, वा, उत्कर्षतः संख्यया वाऽसंख्येया वा, तिरश्वामपि गर्भजगोयमा छएहं संघयणाणं असंघयणी पएणत्ता, नेवढि ने- पञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्या यावत्सहस्रारव छिरा न वि एहारू णेव संघयणमत्थि । जेपोग्गला इट्ठा कल्पः । ' प्राणयदेवाणं भंते !' इत्यादि प्रश्नसूत्र सुग मम् । भगवानाह-गौतम! जघन्येनैको द्वौ वा त्रयो वा कंता. जाव ते तेसि संघातत्ताए परिणमंति० जाव अणु उत्कर्षतः संख्येयाः, मनुष्याणामेव तत्रोत्पादात् , तेषां कोतरोववातिया । सोहम्मीसाणेसु देवाणं सरीरगा किंसं टीकोटीप्रमाणत्वात् , एवं निरन्तरं तावद्वक्तव्यं यावदनुठिता पएणता ?, गोयमा! दुविहा सरीरा-भवधारणिज्जा त्तरोपपातिका देवाः। सम्प्रति कालतोऽपहारतः परिमाय,उत्तरवेउब्बिया य । तत्थ णं जे ते भवधारणा ते स- णमाह-'सोहम्मी ' त्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोमचउरंससंठाणसंठिता पमत्ता । तत्थ णं जे ते उत्तरवेउ-| देवाः समये समये एकैकदेवापहारेणापहियमासा अपहि यमाणाः कियता कालेनापहियन्ते ? , भगवानाहबिया ते णाणासंठाणसंठिया पएणत्ता. जाव अच्चुओ।। गौतम ! असंख्येयास्ते देवाः समये समये एकैकदेवापहाअवेउब्बिया गेविजगुत्तरा, भवधारणिजा समचउरंससं- रेणापहियमाणा अपहियमाणा असंख्ययाभिरुत्सर्पिण्यवसठाणसंठिता उत्तरवेउम्बिया णत्थि । (सू० २१४) सोह- पिणीभिरपहियन्ते । एतावता किमुक्तं भवति?-असंख्येयाम्मीसाणेसु देवा केरिसया वम्मेणं पन्नत्ता,गोयमा! क सूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणाः सौ धर्मेशानदेवा इति । एवमुत्तरत्रापि भावना भावनीया। एतच णगत्तयरत्ताऽऽभा वमेणं परमत्ता । सणंकुमारमाहिदेसुणं प कल्पनामा परिमाणावधारणार्थमुक्तं न पुनस्ते कदाचउमपम्हगोरा वरमेणं पण्णत्ता | बंभलोगे णं भंते ! गोयमा! नापि केनाप्यपहृताः स्युः, तथा चाह-' नो चेव संग अवअल्लमधुगवण्णाऽऽभा वएणणं पण्णत्ता,एवं०जाव गेवेजा, हिया सिया' एवं निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकअणुत्तरोववातिया परमसुकिल्ला वएणणं परमत्ता ॥ सो ल्पाः देवाः, 'प्राणयपाणयारणअच्चुएसु' इत्यादि प्रश्नसूत्र सुगमम् । भगवानाह-गौतम! श्रानतप्राणतारणाच्युतेषु क. हम्मीसाणेसु णं भंते! कप्पेसु देवाणं सरीरगा केरिसया गं ल्पेषु देवा असंख्येयाः, ते च समये समये एकैकापहारेणाघेणं परमत्ता ?, गोयमा से जहाणामए-कोद्वपुडाण वा | पहियमाणाः पल्योपमस्य-क्षेत्रपल्योपमस्य सूक्ष्मस्यासंख्येतहेव सव्वं. जाव मणामतरता चेव गंधेणं पएणत्ता. यभागमात्रेण कालेनापहियन्ते । किमुक्नं भवति ?-सूक्ष्मजाव अणुत्तरोववाइया ।। सोहम्मीसाणेसु देवाणं सरीरगा अपल्योपमासंख्येयभागे यावन्तः समयास्तावत्प्रमाणास्ते भवन्तीति, एवं प्रैवेयकदेवा अनुत्तरोपपातिनोऽपि वाच्याः । केरिसया फासेणं परमत्ता ?, गोयमा ! थिरमउयणिद्धसुकु सम्प्रति शरीरावगाहनामानप्रतिपादनार्थमाह- सोहम्मीमालच्छवि फासेणं पण्णत्ता, एवं० जाव अणुत्तरोववाति-1 साणेसु णं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पया ॥ सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए। योर्देवानां - किंमहालया' इति किंमहती शरीरावगाहना परिणमंति?,गोयमा! जे पोग्गला इट्ठा कंताजाव ते तेर्सि प्रक्षप्ता, भगवानाह-गौतम! द्विविधा प्राप्ता, तद्यथाउस्सासत्ताए परिणमंति. जाव अणुत्तरोववातिया, एवं भवधारणीया, उत्तरक्रिया च । तत्र या सा भवधारणीया सा जघन्यतोऽङ्गलासंख्येयभागमात्रा उत्कर्षतः सप्त रत्नयः। पाहारत्ताए वि० जाव अणुत्तरोववातिया ।। सोहम्मीसाण तत्र या सा उत्तरवैक्रिया सा जघन्यतोऽलस्य संख्येयं देवाणं कति लेस्सानो पसत्तामो ?, गोयमा ! एगा तेउ- भाग यावत् न त्वसंख्येयं तथाविधप्रयत्नाभावात् , उत्कलेस्सा परमत्ता । सणंकुमारमाहिंदेसु एगा पम्हलेस्सा, एवं र्षत एकं योजनशतसहस्रम् , एवं तावद्वाच्यं यावदच्युबंभलोगे वि पम्हा सेसेसु एका सुक्कलेस्सा । अणुत्तरोववा तकल्पो, नवरं सनत्कुमारमाहेन्द्रयोरुत्कर्षतो भवधारणीया षद् रत्नयः, ब्रह्मलोकलान्तकेषु पञ्च , महाशुक्रसहस्रारतियाणं एका परमसुकलेस्सा । सोहम्मीसाणदेवा किं सम्म-1 कि सम| योश्चत्वारः, पानतप्राणतारणाच्युतेषु त्रयः, ' गेवेज्जगदेहिद्दी मिच्छादिड्डी सम्मामिच्छादिट्ठी तिमि वि,जाव! वाणं भंते !' इत्यादि, अवेयकदेवानां भदन्त ! किंमहती Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488