Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४३०) अभिधानराजेन्द्रः ।
वेद
"
१५ श्र० । सद्भूतार्थागमे, यो० वि० । व्य० | समस्तदर्शननां सिद्धान्ते, वृ० ३ उ० । विदन्ति तेन तमिति वा वेदः । विज्ञाने, अस्मद् । नि० ० १ ३० बेचते जीवादिस्वरूपमनेनेति वेदः। श्राधारायागमे भावा० १० १ ० १ उ० । वेद्यते सकलं चराचरमनेनेति वेदः । आगमें, आचा० १ श्रु० ४ ० ४ उ० । स च लौकिकलोकोत्तरकु प्रावचनिकभेदः श्रुतवद् व्याख्यातव्यः । ज्ञा० १ ० १ श्र० । रा०विदत्यस्माद्वेयोपादेयपदार्थानिति वेदः । श्रागमे स च नामस्थापनाद्रव्यभावभेदाश्चतुर्धा, तत्र नामस्थापनाद्रव्याणि प्रतीतानि । भावे क्षायोपशमिकभावपर्ययमाचारः । श्राचा० १ श्रु० १ ० १ उ० । गादौ, स्था० ३ ठा० ४ उ० । ' चत्ताशे वेया संगोवंगा ' ( मिथ्याश्रुतं ) चत्वारश्च वेदा, ऋग्वेदयजुर्वेद सामवेदाथर्वणवेदलक्षणाः, साङ्गोपाङ्गाः- शिक्षा १ कल्प २ व्याकरण ३ छन्दो ४ निरुक्न ५ ज्योतिष्कानयन ६ लक्षणानि षडुपाङ्गानि तद्व्याख्यानरूपाणि तैः सह वर्त्तन्ते । अनु० । विषा० । उत्त० । श्रा०म० । त्रिविधानि वेदपदानि - कानि चित् विधिप्रतिपादकानि यथा स्वर्गकामोऽग्निहोत्रं जुहुया दित्यादीनि कानिचिदनुवादपराणि यथा- द्वादश मासाः संवत्सर इत्यादीनि कानिचित्स्तुतिपराणि यथा हवं पुरुष पयेत्यादीनि। कल्प०१ अधि०३ क्षण । (वेदानामपौरुषेयत्वम् आ गम' शब्दे द्वितीयभागे ५३ पृष्ठे चिन्तितम्।) वेदने, अनुभवे, सूत्र० १० २ ० १ उ० । वेद्यते इति वेदः । पं० सं० १ द्वार मैथुनाभिलाषे, स० ।
कइत्रिहे णं भंते ! वेए पण्णने १, गोयमा ! तिविहे वेए पण्णत्ते, तं जहा - इत्थीए, पुरिसवेए, पुंसगवेए । (सू० १५६५ )
'कवि' त्यादि, तत्र, स्त्रीवेदः - पुंस्कामिता, पुरुषदः खीकामिता नपुंसक वेद:- स्त्रीपुंस्कामितेति । एते च पूर्वोदिता अर्थाः समय सर स्थितेन भगयता देशिता इति । स० १५६ सम० | सूत्र० । ( विरतवेदस्वरूपं ' गोयरच - रिया' शब्दे तृतीयमागे १००६ पृष्ठे प्रतिपादितम् । ) संप्रति वेदकमाद
पुरसित्धि तदुभयं पर, अहिलासो जब्बसा हवइ सो उ । स्थीनरनपुंवेदओ, फुंफुमतनगरदाहसमो ॥ २२ ॥ प्रतिशब्दः प्रत्येकं योज्यते, पुरुषं प्रति खियं प्रति तदुभयं प्रति स्त्रीपुरुष प्रतीत्यर्थः । यद्वायत्पातयामा बादा भवति जायते । तुशब्दः परस्परापेक्षया पुनरर्थे। स्त्री योषित्न:-पुरुषानपु' सि नपुंसकं तैवैद्यतेऽनुभू यते स्त्रीनरनपुंवेदस्तस्योदयः श्रीनरनपुंवेदयज्ञेय इति शेषः फुंकुमां करीष, तृणानि प्रतीतानि नगर-पुरं फुस्फु मातृनगराणि तेषां दाहस्तेन समस्तुल्य इति गाथाऽक्षरार्थः । भावार्थस्वयम् पशात् खियाः पुरुषं प्रत्यभिलाषो भवति यथा पित्तवशान् मधुरद्रव्यं प्रति स कुंकुमादाहसमः, यथा यथा चाल्यते तथा तथा ज्वलति बृंहति च । एवमबलाऽपि यथा यथा संस्पृश्यते पुरुषेण तथा तथा क्या अधिकतरोऽभिलाषो जायते, भुज्यमानायां तु सुखक दाहोऽभिलाषोः मन्द इत्यर्थः इति श्रीयेोदयः । वशात् पुरुषस्य प्रियं प्रत्यभिलाषो भवति यथा-
1
Jain Education International
वेद
वशादम्लं प्रति स पुनस्तृणदाहसमः, यथा तृणानां दाहे ज्वलने विध्यापनं च भवति एवं पुंवेदोदये स्त्रियाः सेवनं प्रत्युत्सुकोऽभिलाषो भवति, निवर्त्तते च तत्सेवने शीघ्रमिति नरवेदोदयः । यद्वशानपुंसकस्य तदुभयं प्रत्यमिलाप भवति यथा पित्तश्लेष्मान्मजिक प्रति स पुनर्नगरदाहसमः, यथा नगरं दद्यमानं महता कालेन दह्यते विध्यापयति च महतेय एवं नपुंसकयेदोदयेऽपि श्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्त्तते नापि सेवनेरिति नपुंवेदोदयः । कर्म० १०० प्र० प्रा० प्रत्येकं किमङ्गाः- त्रिविधेऽपि प्रत्येकं त्रिकभङ्गः कर्त्तव्यो भवति, कथमिति चेदुच्यते- पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेदं वेदयति, पुरुषो नपुंसकवेदं वेदयति च । एवं स्त्रीनपुंसकयोरपि वेदत्रयो मन्तव्यः । बृ० ४ उ० । नैरयिकदण्डक
नेरयाणं भंते! किं इत्थींचेया पुरिसवेया सपुंसंगवेया पत्ता !, गोयमा ! णो इत्थीवेया, यो पुरिसवेया, पुंसगवेया पम्पत्ता । असुरकुमाराणं भंते । किं इत्थीवेया पुरिसवेया नपुंसगया है, गोयमा इत्यपेया पुरिसवेया, खो खपुंसगवेया० जाव थणियकुमारा । पुढवीचाऊतेश्रोवाऊवणस्सइबितिचउरिंदियसंमुच्छिम पंचिदियतिरिक्खमुच्छममणुस्सा पुंगवेषा गग्भवकंतियम गुस्सा पंचिदियतिरिया य तिवेया जहा असुरकुमारा तहा वाण - मन्तरा, जोइसियत्रेमाणिया त्रि । ( ० १५६ ) स० १५७ सम० ।
1
ते ते ! जीवा किं इत्थीवेया पुरिसवेया सपुंसगया १, गोयमा ! णो इत्थिवेया, यो पुरिसवेया, पुंसगवेया ।
' ते गं भंते!' इत्यादि ' इत्थीवेयगा ' इति स्त्रियाः वेदो येषां ते वेदका एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयम्। तत्र स्त्रियाः पुंस्यभिलाषः स्त्रीवेदः पुंसः खियामभिलाषः पुंवेदः, उभयोरप्यभिलाषो नपुंसकये भगवानाह- गौतम! न स्त्रीवेदका न पुरुषवेदका नपुंसकबेदकाः संमूच्छिमवात् । ' नारक संमूच्छिमा नपुंसका' इति भगवद्वचनम् । जी० १ प्रति० । ( निर्मन्थानां वेदः 'णिगंथ' शब्दे चतुर्थभागे २०३४ पृष्ठे गतः । ) ( परिहारविशुद्धिकानां वेदः परिहारविसुद्धिय' शब्दे पञ्चमभागे ६६५ पृष्ठे गतः । )
"
वनस्पतिजीवानां वेद:
ते णं भंते ! जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ! गोयमा ! इत्थीवेदघर वा पुरिसवेदवए वा नपुंसगवेयबंध वा द व्वीसं मंगा । भ० ११ श० १ उ० ।
१ नपुंगवेद नपुंगवेदगा
(०२२) इति भ० ११ ० १ ० ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488