Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१४२८) वेषइया अभिधानराजेन्द्रः।
घेणइया षितः । तत्र चैकेन पितमान प्रच्छन्नो निजपिता समा-1 रितम् , विषं च प्रसरमाददानं यत्र तत्र प्रसरति तत्तत्सर्वे नीतो वर्तते , ततस्तेनोनं-मम पिता वृद्धोऽस्तीति । ततो विपचं कुर्वत् दृश्यते । वैद्यश्च राजानमभिधत्ते-देव! सनीतो रामः पार्वे, राक्षाच सगौरवं पृष्टः-कथय महा वोऽप्येष हस्ती विषमयो जातः । योऽप्येनं भक्षयति सोऽपुरुष ! कथं मे कटके पानीयं भविष्यति ? , तेनोक्तं देव ! पिविषमयो भवति, एवमेतद्विषं सहस्रवेधि । ततो राजा रासभाः स्वैरं मुच्यन्तां , यत्र ते भुवं जिनन्ति तत्र पा-| हस्तिहानिदनचेतास्तं प्रत्युवाच-अस्ति कोऽपि हस्तिनः मीयमतिप्रत्यासत्रमवगन्तव्यम् । तथैव कारितं राक्षा; समु-| प्रतीकारविधिः १, सोऽवादीत्-बाढमस्ति । ततस्तस्मिन्नेव त्पादितं पानीयं , स्वस्थीबभूव च समस्तं कटकमिति । बालरन्ध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो स्थविरस्य वैनयिकी बुद्धिः ७। लक्खण 'त्ति पारसीकः विषविकारः, प्रगुणीबभव हस्ती, तुतोष राजा तस्मै वैद्याकोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्य कालनियमनं कृत्वा य । वैद्यस्य वैनयिकी बुद्धिः १० ।' रहिए गणिया य' सि अश्वरक्षणमूल्यं द्वावश्वौ प्रतिपन्नवान् , सोऽपि चाश्वखा- स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं य. मिनो दुहित्रा समं वर्तते । ततः सा तेन पृष्टा-कावश्वौ च गणिकायाः सर्षपराशेरुपरि नननं ते वे अपि वैनयिकीभव्याविति ?, तयोक्तम्-अमीषामश्वानां विश्वस्तानां मध्ये बुद्धिफले ११-१२। 'सीये' त्यादि, कचित्पुरे कोऽपि राजा, यः पाषाणभृतकुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाक- तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धाः, ते च तस्मै एर्य नो अस्यतस्तौ भव्यौ ,तेन तथैवैती परीक्षितौ । ततो प्राचार्याय प्रभूतं द्रव्यं दत्तवन्तः । राजा च द्रव्यलोभी तं घेतनप्रदानकाले सोऽभिधत्ते-मह्यममुकममुकं वाऽश्वं दे- मारयितुमिच्छति, तैश्च पुत्रैः कथश्चितदेतज्ज्ञात्वा चिन्तिहि। अश्वस्वामी प्राह-सर्वानप्यन्यान् अश्वान् गृहाण, तम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येकिमताभ्यां तवेति ?, स नेच्छति , ततोऽश्वस्वामिना स्व. नमापदो निस्तारयामः । ततो यदा भोजनाय समागतः भार्यायै म्यवेदि , भणितं च-गृहजामाता क्रियतामेष इति । स्नानशटिका याचते तदा ते कुमाराः शुष्कामपि शाटी व. अन्यथा प्रधानावश्वावेष गृहीत्वा यास्यति।सा नैच्छत् । ततो दन्ति-" अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा ऽश्वस्वामी प्राह-लक्षणयुक्नेनाश्वनान्येऽपि बहयोऽश्वाः स- पदन्ति-अहो दीर्घ तृणं, पूर्व च क्रौञ्चकेन सदैव प्रदक्षिम्पद्यन्ते, कुटुम्ब च परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्मा. णीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः । तत प्राक्रियतामेतदिति । ततः प्रतिपन्नं तया, दत्ता तस्मै स्वदुहिताः
चार्येण सात-सर्वे मम बिरनं, केवलमेते कुमारा मम भक्तिकृतो गृहजामातेति । अश्वस्वामिनो धैनयिकी बुद्धिः । 'गंठि'
वशात् शापयन्ति, ततो यथा न लक्ष्यते तथा पलाययामास त्ति पाटलिपुरे नगरे मुरुण्डो राजा । तत्र परराष्ट्रराजेन त्रीणि
कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः१३ । 'निव्वोदएकौतुकनिमित्तं प्रेषितानि , तद्यथा-'मूद सूत्र, समा यष्टि
णं' ति काऽपि वणिग्भार्या चिरं प्रोषिते भर्तरि दास्या रलक्षितद्वारः समुद्रको जतुना घोलितः ' तानि च मुरुगडे
निजसद्भाव निवेदयति-आनय कमपि पुरुषमिति । ततन राक्षा-सर्वेषामप्यात्मपुरुषाणां दर्शितानि , परं केनापि |
स्तया समानीतो, नस्खप्रक्षालनादिकं च सर्व तस्य कारितं न शातानि, तत आकारिताः पादलिप्ताचार्याः । पृष्ठं राज्ञा
रात्रौ च तौ द्वावपि सम्भोगाय द्वितीयभूमिकामारूढी, मेभगवन् ! यूयं जानीत ? , सूरय उक्लवन्तो-बाढम् । ततःसू.
घश्च वृष्टिं कर्तुमारब्धवान् । ततस्तेन तृषापीडितेन पुरुषेण नी प्रमुष्णोदके क्षिप्तम् , उष्णोदकसम्पांच विलीनं मदम- मोदकं पीतम् । तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पामिति लब्धः सूत्रस्यान्तः । यष्टिरपि पानीये क्षिप्ता , ततो- मेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमगुरुभागो मूलमिति ज्ञातम् । समुद्रकेऽप्युष्णोदके क्षिप्त जतु याम एव शून्यदेवकुलिकायां मोचितः । प्रभाते च दृष्टो दासर्वे गलितमिति द्वारं प्रकट बभूव । ततो राजा सूरीन् प्र- एडपाशिकः, परिभावितं सद्यः तत्तस्य नस्वादिकर्म, ततः स्यवादीत्-भगवन् ! यूयमपि दुर्विज्ञेयं किमपि कौतुकं कुरु- पृष्टाः सर्वेऽपि नापिताः-केनेदं भोः कृतमस्य नखादिकं त येन तत्र प्रेषयामि । ततः सूरिभिस्तुम्बकमेकस्मिन् प्रदे- कर्मेति , तत एकेन नापितेनोक्रं-मया कृतममुकाभिधशे खण्डमेकमपहाय रत्नानां भृतम् । ततस्तथा तत्वएडं सी. वणिग्भार्यादासचेटयादेशेन । ततः सा पृष्टा-साऽपि च पूर्व वितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्टराजकीयाः न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास । पुरुषाः-एतदभऋत्वा इतो रत्नानि ग्रहीतव्यानि, न शक्तं ते. दाण्डपाशिकानां वैनयिकी बुद्धिः १४ । 'गोणे घोडगपडण रेवं कर्तुम् । पादलिप्तसूरीणां वैनयिकी बुद्धिः ।। 'अगए'त्ति च रक्खाओ' कोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्र. कचित्पुरे कोऽपि राजा , स च परचक्रेण सर्वतो रो- भवति । ततोऽन्यदा मित्रं बलीवदी याचित्वा हलं वाहयति, सुमारब्धः , ततस्तेन राशा सर्वाण्यपि पानीयानि विना- अन्यदा च विकालवेलायां तावानीय वाटके क्षिप्तौ । स शयितव्यानीति , विषकरः सर्वत्र पातितः। ततः कोऽपि
च वयस्यो भोजनं कुर्वनास्ते । ततः स तस्य पावें न गतः कियद्विषमानयति, तत्रैको वैचो यवमात्रं विषमानीय रामः केवलं तेनापि तौ दृश्यावलोकिताविति स स्वगृहं गतः । समपितवान्-देव ! गृहाण विषमिति । राजा च स्तोकं तौ च बलीवर्दी धारकानिःशृस्यान्यत्र गती । ततोsविषं पा चुकाप तस्मै, वैद्यो विशपयामास-देव ! सहस्रवे- प्यपहती तस्करैः । स च बलीवईखामी तमकृतपुण्यं वधीदं विषं तस्मादप्रसाद मा कार्षीः , राजाऽवादीत्-कथ- राकं बलिषी याचते । स च दातुं न शक्नोति । सतो नी. मेतदवसेयम्। १, स उवाच-देव! आनाय्यतां कोऽपि जीणों यते तेन राजकुलम् । पथि च गच्छतस्तस्य कोऽप्यश्वारूढः हस्ती । भानायितो राजा हस्ती । ततो वैधेन तस्य हस्ति- पुरुषः सम्मुखमागच्छति । स चाश्वेन पातितः। अश्वश्च नः पुच्चदेशे बाल(क)मेकमुत्पाटय तदीयरन्ने विषं सवा- | पलायमानो वर्तते । ततस्तेनोक्तम्-श्राइन्यतामेष दरडेना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488