________________
(१४२८) वेषइया अभिधानराजेन्द्रः।
घेणइया षितः । तत्र चैकेन पितमान प्रच्छन्नो निजपिता समा-1 रितम् , विषं च प्रसरमाददानं यत्र तत्र प्रसरति तत्तत्सर्वे नीतो वर्तते , ततस्तेनोनं-मम पिता वृद्धोऽस्तीति । ततो विपचं कुर्वत् दृश्यते । वैद्यश्च राजानमभिधत्ते-देव! सनीतो रामः पार्वे, राक्षाच सगौरवं पृष्टः-कथय महा वोऽप्येष हस्ती विषमयो जातः । योऽप्येनं भक्षयति सोऽपुरुष ! कथं मे कटके पानीयं भविष्यति ? , तेनोक्तं देव ! पिविषमयो भवति, एवमेतद्विषं सहस्रवेधि । ततो राजा रासभाः स्वैरं मुच्यन्तां , यत्र ते भुवं जिनन्ति तत्र पा-| हस्तिहानिदनचेतास्तं प्रत्युवाच-अस्ति कोऽपि हस्तिनः मीयमतिप्रत्यासत्रमवगन्तव्यम् । तथैव कारितं राक्षा; समु-| प्रतीकारविधिः १, सोऽवादीत्-बाढमस्ति । ततस्तस्मिन्नेव त्पादितं पानीयं , स्वस्थीबभूव च समस्तं कटकमिति । बालरन्ध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो स्थविरस्य वैनयिकी बुद्धिः ७। लक्खण 'त्ति पारसीकः विषविकारः, प्रगुणीबभव हस्ती, तुतोष राजा तस्मै वैद्याकोऽप्यश्वस्वामी कस्याप्यश्वरक्षकस्य कालनियमनं कृत्वा य । वैद्यस्य वैनयिकी बुद्धिः १० ।' रहिए गणिया य' सि अश्वरक्षणमूल्यं द्वावश्वौ प्रतिपन्नवान् , सोऽपि चाश्वखा- स्थूलभद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं य. मिनो दुहित्रा समं वर्तते । ततः सा तेन पृष्टा-कावश्वौ च गणिकायाः सर्षपराशेरुपरि नननं ते वे अपि वैनयिकीभव्याविति ?, तयोक्तम्-अमीषामश्वानां विश्वस्तानां मध्ये बुद्धिफले ११-१२। 'सीये' त्यादि, कचित्पुरे कोऽपि राजा, यः पाषाणभृतकुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाक- तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धाः, ते च तस्मै एर्य नो अस्यतस्तौ भव्यौ ,तेन तथैवैती परीक्षितौ । ततो प्राचार्याय प्रभूतं द्रव्यं दत्तवन्तः । राजा च द्रव्यलोभी तं घेतनप्रदानकाले सोऽभिधत्ते-मह्यममुकममुकं वाऽश्वं दे- मारयितुमिच्छति, तैश्च पुत्रैः कथश्चितदेतज्ज्ञात्वा चिन्तिहि। अश्वस्वामी प्राह-सर्वानप्यन्यान् अश्वान् गृहाण, तम्-अस्माकमेष विद्यादायी परमार्थपिता, ततः कथमप्येकिमताभ्यां तवेति ?, स नेच्छति , ततोऽश्वस्वामिना स्व. नमापदो निस्तारयामः । ततो यदा भोजनाय समागतः भार्यायै म्यवेदि , भणितं च-गृहजामाता क्रियतामेष इति । स्नानशटिका याचते तदा ते कुमाराः शुष्कामपि शाटी व. अन्यथा प्रधानावश्वावेष गृहीत्वा यास्यति।सा नैच्छत् । ततो दन्ति-" अहो सीया साडी" द्वारसम्मुखं च तृणं कृत्वा ऽश्वस्वामी प्राह-लक्षणयुक्नेनाश्वनान्येऽपि बहयोऽश्वाः स- पदन्ति-अहो दीर्घ तृणं, पूर्व च क्रौञ्चकेन सदैव प्रदक्षिम्पद्यन्ते, कुटुम्ब च परिवर्द्धते, लक्षणयुक्तौ चेमावश्वौ, तस्मा. णीक्रियते, सम्प्रति तु स तस्यापसव्यं भ्रमितः । तत प्राक्रियतामेतदिति । ततः प्रतिपन्नं तया, दत्ता तस्मै स्वदुहिताः
चार्येण सात-सर्वे मम बिरनं, केवलमेते कुमारा मम भक्तिकृतो गृहजामातेति । अश्वस्वामिनो धैनयिकी बुद्धिः । 'गंठि'
वशात् शापयन्ति, ततो यथा न लक्ष्यते तथा पलाययामास त्ति पाटलिपुरे नगरे मुरुण्डो राजा । तत्र परराष्ट्रराजेन त्रीणि
कुमाराणामाचार्यस्य च वैनयिकी बुद्धिः१३ । 'निव्वोदएकौतुकनिमित्तं प्रेषितानि , तद्यथा-'मूद सूत्र, समा यष्टि
णं' ति काऽपि वणिग्भार्या चिरं प्रोषिते भर्तरि दास्या रलक्षितद्वारः समुद्रको जतुना घोलितः ' तानि च मुरुगडे
निजसद्भाव निवेदयति-आनय कमपि पुरुषमिति । ततन राक्षा-सर्वेषामप्यात्मपुरुषाणां दर्शितानि , परं केनापि |
स्तया समानीतो, नस्खप्रक्षालनादिकं च सर्व तस्य कारितं न शातानि, तत आकारिताः पादलिप्ताचार्याः । पृष्ठं राज्ञा
रात्रौ च तौ द्वावपि सम्भोगाय द्वितीयभूमिकामारूढी, मेभगवन् ! यूयं जानीत ? , सूरय उक्लवन्तो-बाढम् । ततःसू.
घश्च वृष्टिं कर्तुमारब्धवान् । ततस्तेन तृषापीडितेन पुरुषेण नी प्रमुष्णोदके क्षिप्तम् , उष्णोदकसम्पांच विलीनं मदम- मोदकं पीतम् । तदपि च त्वग्विषभुजङ्गसंस्पृष्टमिति तत्पामिति लब्धः सूत्रस्यान्तः । यष्टिरपि पानीये क्षिप्ता , ततो- मेन पञ्चत्वमुपगतः, ततस्तया वणिग्भार्यया निशापश्चिमगुरुभागो मूलमिति ज्ञातम् । समुद्रकेऽप्युष्णोदके क्षिप्त जतु याम एव शून्यदेवकुलिकायां मोचितः । प्रभाते च दृष्टो दासर्वे गलितमिति द्वारं प्रकट बभूव । ततो राजा सूरीन् प्र- एडपाशिकः, परिभावितं सद्यः तत्तस्य नस्वादिकर्म, ततः स्यवादीत्-भगवन् ! यूयमपि दुर्विज्ञेयं किमपि कौतुकं कुरु- पृष्टाः सर्वेऽपि नापिताः-केनेदं भोः कृतमस्य नखादिकं त येन तत्र प्रेषयामि । ततः सूरिभिस्तुम्बकमेकस्मिन् प्रदे- कर्मेति , तत एकेन नापितेनोक्रं-मया कृतममुकाभिधशे खण्डमेकमपहाय रत्नानां भृतम् । ततस्तथा तत्वएडं सी. वणिग्भार्यादासचेटयादेशेन । ततः सा पृष्टा-साऽपि च पूर्व वितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्टराजकीयाः न कथितवती, ततो हन्यमाना यथावस्थितं कथयामास । पुरुषाः-एतदभऋत्वा इतो रत्नानि ग्रहीतव्यानि, न शक्तं ते. दाण्डपाशिकानां वैनयिकी बुद्धिः १४ । 'गोणे घोडगपडण रेवं कर्तुम् । पादलिप्तसूरीणां वैनयिकी बुद्धिः ।। 'अगए'त्ति च रक्खाओ' कोऽप्यकृतपुण्यो यद्यत्करोति तत्सर्वमापदे प्र. कचित्पुरे कोऽपि राजा , स च परचक्रेण सर्वतो रो- भवति । ततोऽन्यदा मित्रं बलीवदी याचित्वा हलं वाहयति, सुमारब्धः , ततस्तेन राशा सर्वाण्यपि पानीयानि विना- अन्यदा च विकालवेलायां तावानीय वाटके क्षिप्तौ । स शयितव्यानीति , विषकरः सर्वत्र पातितः। ततः कोऽपि
च वयस्यो भोजनं कुर्वनास्ते । ततः स तस्य पावें न गतः कियद्विषमानयति, तत्रैको वैचो यवमात्रं विषमानीय रामः केवलं तेनापि तौ दृश्यावलोकिताविति स स्वगृहं गतः । समपितवान्-देव ! गृहाण विषमिति । राजा च स्तोकं तौ च बलीवर्दी धारकानिःशृस्यान्यत्र गती । ततोsविषं पा चुकाप तस्मै, वैद्यो विशपयामास-देव ! सहस्रवे- प्यपहती तस्करैः । स च बलीवईखामी तमकृतपुण्यं वधीदं विषं तस्मादप्रसाद मा कार्षीः , राजाऽवादीत्-कथ- राकं बलिषी याचते । स च दातुं न शक्नोति । सतो नी. मेतदवसेयम्। १, स उवाच-देव! आनाय्यतां कोऽपि जीणों यते तेन राजकुलम् । पथि च गच्छतस्तस्य कोऽप्यश्वारूढः हस्ती । भानायितो राजा हस्ती । ततो वैधेन तस्य हस्ति- पुरुषः सम्मुखमागच्छति । स चाश्वेन पातितः। अश्वश्च नः पुच्चदेशे बाल(क)मेकमुत्पाटय तदीयरन्ने विषं सवा- | पलायमानो वर्तते । ततस्तेनोक्तम्-श्राइन्यतामेष दरडेना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org