Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१५१)
अभिधानराजेन्द्रः। (क्षपकश्रेण्यां वेदत्रयक्षपणं 'सवगसेदि' शब्दे तृतीयभा-| धिकाऽपि स्त्रीवेदस्याऽवस्थितिरवाप्यते, ततः किमेतावगे ७२८ पृष्ठे गतम् ।)
त्येवोपदिष्टा , तदयुक्तमभिप्रायाऽपरिज्ञानात् , तथाहि-दह वेदस्थितिनिरूपणम्
तावहेवीभ्यश्च्युत्वा असंख्येयवर्षायुष्कासु स्त्रीषु मध्ये श्री.
त्वेन नोत्पद्यते , देवयोनेश्च्युतानामसंख्येयवर्षायुकेषु मपुरिसत्तं सबित्तं, सयं पुहुत्तं तु होइ अयराणं ।
ध्ये उत्पातप्रतिषेधात् , नाप्यसंस्येयवर्षायुष्का सती योत्थीपलियसयपुरत्तं, नपुंसगतं अणुनद्धा ।। ४६॥
बिदुत्कृष्टायुष्कासु देवीषु मध्ये जायते , यत उक्नं प्रज्ञापपुरुषत्वम्-पुरुषवेदो निरन्तरं भवन् जघन्यतोऽन्तर्मुहर्तमु
नाटीकाकृता- जो असंखेन्जवासाउया उकोसटिईन स्कर्षतोऽन्तराणां-सागरोपमाणां शतपृथक्त्वं भवति , के
पावेइ' इति , ततो यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टा स्थिबलं तुशब्दस्याऽधिकार्थसंसूचनात्तदपि सागरोपमशतपृथ
तिरवाप्यते । द्वितीयादेशवादिनः पुनरेषमाहुः-नारीषु ति
रश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चषान् भवाननुभूय पत्वं मनाक सातिरेकं द्रष्टव्यम् , तथा चोक्नं प्रज्ञापनायाम्'पुरिसवेए णं भंते ! पुरिसवेए ति कालमो केव चिरं हो
पूर्वप्रकारेणेशानदेवलोके वारद्धयमुत्कृष्टस्थितिकासु देवीषु १, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवम
मध्ये समुत्पद्यमाना नियमतः परिगृहीतास्वेवोत्पद्यते, नाs सयपुहुतं साइरेग' तथा संक्षी-पश्चेन्द्रियो गर्भजो जीवः,
परिगृहीतासु, ततस्तन्मतेन स्त्रीवेदस्योष्टमवस्थानमष्टातद्भावः संशित्वं , तदप्यवच्छेदेन जघन्येनान्तर्मुहूर्त का
दशपल्योपमानि पूर्वकोटिपृथक्त्वं च । तृतीयाऽऽदेशवादिलम् , उत्कर्षतः सागरोपमशतपृथक्त्वं भवति । अत्रापि
नां तु मतेन सौधर्मदेवलोके परिगृहीतदीषु सप्तपल्योपसागरोपमशतपृथक्त्वं सातिरेकमवगन्तव्यम् , तथा प्रज्ञाप
मप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते , ततस्तनायामभिहितत्वात् । तथा च प्रज्ञापनाग्रन्थ:-'सन्नी ण भंते |
न्मतेन चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि सन्नित्ति कालश्रो केचिरं होड ? , गोयमा! जहन्नेणं अंतो
स्त्रीवेदस्य स्थितिः। चतुर्थाऽऽदेशवादिना तु मतेन सौधर्मदेमुहुत्तं , उक्कोसेण सागरोवमसयपुडुत्तं साइरेग' ति तथा
वलोके पश्चाशत्पल्योपमप्रमाणोत्कृष्टायुकास्वपरिगृहीतदे'थीपलियसयपुहुत्तं ' ति स्त्री-स्त्रीवेदो जघन्यत एकसमयम्
वीष्वपि मध्ये पूर्वप्रकारेण वारद्वयं देवीत्वेनोत्पद्यते , ततउत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च । तत्र समयमा
स्तन्मतेन पल्योपमशतं पूर्वकोटिपृथक्वाभ्यधिकमवाप्यप्रभावना क्रियते-काचित् युवतिरुपशमश्रेण्या घेदत्रयो
ते, एष एव चाऽऽदेशो प्रन्थकृता परिगृहीतः, प्रायोऽस्यैव पशमेनाऽवेदकत्वमनुभूय , ततः श्रेणेः प्रतिपतन्ती स्त्रीवे- बहुभिः सूरिभिः परिगृहीतत्वात् । पञ्चमादेशवादिनः पुनरिदोदयमेकं समयनुभूय द्वितीयसमये कालं कृत्वा देवेषू
स्थमाहुः-नानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थात्पद्यते , तत्र च तस्याः पुंस्त्वमेव , न स्त्रीत्वं , तत एवं नं चिन्स्यते,तर्हि पल्योपमपृथक्त्वमेव पूर्वकोटिपृथक्त्वाभ्यजघन्यतः स्त्रीवेदः समयमात्रं भवति । उत्कर्षतः खीवेदाव- धिकं प्राप्यते,न ततोऽभ्यधिकम् । तत्र नारीषु तिरश्चीषु वा स्थानचिन्तायां पुनर्भगवता आर्यश्यामेन पूर्वपूर्वतनसरि- पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाऽधुमे भवे देवकुर्वामतभेदमुपदर्शयता पश्चादेशाः प्राप्ताः, तद्यथा-"इत्थीवेए- दिषु त्रिपल्योपमस्थितिकासु खीषु मध्ये स्त्रीत्वेन समुत्पद्य , ण भंते । इत्थीवेए त्ति कालो केव चिरं होइ ?, गोयमा! ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीषु मध्ये एगणं आएसेणं जहन्नेणं एग समयं , उक्कोसेणं दसोत्त- देवीत्वेनोपजायते तदनन्तरं चावश्यं वेदान्तरमधिगच्छतीरं पलिअोवमसयं पुव्वकोडीपुहुत्तमम्भहियं १, पगेणं श्रा-1 ति (पं० सं० )तथा नपुंसकं जघन्यत एकं समयमुत्कर्षएसेण जहन्नम् एकं समय, उक्कोसणं अट्ठारस पलिश्रो- तोऽनन्ताद्धा। तत्र एकसमयता स्त्रीवेदस्येव भावनीया अनधमाई पुवकोडिपुडुत्तमम्भहियाई २, एगेणं आएसेणं जह- न्ताद्धा च सांव्यावहारिकजीवानधिकृत्याऽसंख्येयपुद्गलनेणं एग सम्, उक्कोसणं चोइसपलिओवमाई पुवको-| परावर्तखरूपा द्रष्टव्या। तथा चोक्तम्-'नपुंसगवेए णं भंते ! डिपुहुत्तमम्भहियाई ३, एगेण आएसेणं जहन्नेणं पगं स- नपुंसकवेय त्ति कालो कियचिरं होइ ? गोयमा ! जहमयं उक्कोसणं पलिश्रोषमसयं पुषकोडिपुटुसमभहिय ४, श्रेणं एकं समयं , उक्कोसेणं अणतं कालं, अणंताओ एगेणं आएसेणं जहरणेनं पगं समयं , उक्कोसणं पलि- उस्सप्पिणीश्रोस्सप्पिणीश्रो कालो, खेत्तो-अणंता प्रोवमपुहुत्तं पुब्धकोडिपुहुत्तमम्भहियं ति ५," अमीषांचा- लोगा असंखेजा पोग्गलपरियट्टा श्रावलियाए असंखेजादेशानामियं भावना-कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वको- भागो' असांव्यावहारिकजीवानधिकृत्य पुविधाऽनन्ताव्यायुष्कासु मध्ये पञ्चषान् भवाननुभूय ईशानकल्पे पञ्चपञ्चा- ऽद्धा, कांश्चिदधिकृत्याऽनादिरपर्यवसाना, केचन कदाचिदशत्पल्योपमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीषु मध्ये दे- प्यसांव्यावहारिकराशेरुद्धृत्य सांव्यावहारिकराशौ पतिष्यवीत्वेनोत्पन्नः, ततः स्वायुःक्षये ततश्च्युत्वा भूयोऽपि नारी- न्ति, कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना। ये असांव्यावयु तिरश्चीषु वा पूर्वकोटयायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नः, हारिकराशेरुद्धृत्य सांब्यावहारिकराशावागमिष्यन्ति, भागततो भूयो द्वितीयं चारमीशानदेवलोके पञ्चपञ्चाशत्प-| मिष्यतीति च प्रक्षापककालभाविनोऽसाव्यावहारिकराशील्योपमप्रमाणोत्कृष्टायुष्कास्वपरीगृहीतासु देवीषु मध्ये दे- वर्तमानान् जीवानधिकृत्योच्यते, अन्यथा ये असाव्यावहावीत्वेमोत्पन्नः , ततः परमवश्यं वेदान्तरमेव गच्छति ।। रिकराशनिर्गत्य सांव्यावहारिकराशावागमन् आगच्छन्ति एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं प्रा- आगमिष्यन्ति वा तेषां सर्वेषामपि नपुंसकवेदाऽद्धाऽनादिप्यते । अत्र पर माह-ननु यदि देवकुरुत्तरकुर्वादिषु सपर्यवसाना। पं० सं०२द्वार । प्रवृत्तिकाले वेदः पुरुषवेपल्योषमत्रयस्थितिकामु स्त्रीषु मध्ये समुत्पद्यते, ततोs- दो वा नपुंसकवेदो वा भवेत् , नसीवेदः खियाः परि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488