Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1440
________________ नोव जाव पडिक्कमाहि, आणंदं च समणोवासयं एयमटुं खामेहि । तर ं समणे भगवं गोयमे ! समणस्स भगवश्रो महावीररस अंतिम एवम विसर पडि, पडसुखिता तस्ल डाणस्स आलोएड० जाय पडिक्रम, आनंद व समोवासयं एयमहं खामेइ' इति । अथवा - भगवान् श्रपगतशयोऽपि शिष्य सम्प्रत्ययार्थे पृच्छति, तथाहि--तमर्थ शिष्ये. भ्यः प्ररूप्य तेषां सम्प्रत्ययार्थ तत्समक्षं भूयोऽपि भगवन्तं पृच्छतीति । यदि वा - इत्थमेव सूत्ररचनाकल्प इति न कविदोषः । एवं भगवता गौतमेन प्रश्न कृते सति भगवान् श्रीवर्तमानस्यामी प्रतिवचनमभिधातुकामः सविशेषधनाय प्रथमतो नक्षत्रमासे यावन्तो मुहर्त्ताः सम्भवन्ति तातो निरूपयति ता अडे' त्यादि, तावदिति शिष्योपदानुवादः, स च न्यायमार्गप्रदर्शनार्थम् । तथाहि सर्वेणापि गुरुणा शिष्येण प्रश्ने कृते सति शिष्यपृष्टस्य पदस्य अन्यस्य या शिष्योस्य तथाविधस्य पदस्य अनुवादपुरस्सरं प्रतियच ममभिधायं येन गुरुपु शिष्याणां बहुमानो भवति यथाऽदं गुरूणां सम्मत इति । शन्यच्च तावच्छब्दस्यायमर्थः - श्रास्तामम्यत्यतिक्रम्यमिदानीं तावदेव तवामे कथयामि एतस्मि (१४२१) अभिधानराजेन्द्रः । मासे अमुतानि एकोनविंशानि - एकोनविंशत्यधिकानि एकस्य च मुद्रस्य सप्तविंशति सप्त भा मानदमाख्याता इति स्वयिभ्यो वदेत्। एतेन चैतदावे दयति-इह शिष्येण सम्यगधीतशास्त्रेणापि गुर्वनुज्ञातेन सता तस्योपदेशो ऽपरस्मै दातव्यो मान्यचेति । अथ कथमेकश्मिनक्षत्रमासे अटी शतान्येकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य सप्तविंशतिः सप्तषष्टिभागाः इति ?, उच्यते-ह युगे-चन्द्र- यन्द्रचन्द्राऽभिवर्द्धित-चन्द्राऽमिवर्द्धित-चन्द्रचन्द्राऽभिवर्द्धितरूप संवत्सरपञ्चकाऽऽत्म- वुत्तित्ता - उक्त्वा श्रव्य० । पदवाक्यादिकं भणित्वेत्यर्थे, स्था० भ० ११ श० ११ उ० । , 9 के सप्तपर्निक्षत्रमासाः युगे चोकस्वरूपे अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३०, तत एतेषां सप्तषष्ट्या भागो हियते लब्धाः सप्तविंशतिर होरात्रा, शेषा तिष्ठति एकविशतिः सा मुनयमार्चागुते जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्त्ताः ६, शेषाऽवतिष्ठते सप्तविंशतिः । श्रागतं नक्षत्रमासः - सप्तविंशतिरोराणः नच मुहर्त्ता एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहूर्त्तकरणार्थ त्रिंशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तरा१० तेषां मध्ये उपरितना नव मुहूर्त्ताः प्रचियन्ते जातान्यष्टौ शतान्येकोनविंशत्यधिकानि, ८१६, श्रागतं नक्षत्रमासे मुहूर्त्तपरिमाणमष्टौ शतान्येकोनविंशत्यधिकानि एकस्य च मुहस्य सप्तविंशतिः सप्तषष्टिभागा इति । इदं नक्षत्रमासगतमुपरिमाणमुपलक्षणम् तेन सूर्यादिमासानामप्यहोरात्रसंख्यां परिभाव्य मुद्रपरिमाणं यथा35भावनीयम् । तचैवम् सूर्यमासा युगे षष्टिर्भवन्ति, युगे तातिभिराधिकान्यहोरात्राणम्, ततस्तेषां प या मागे हते सम्धाः त्रिंशददोरात्राः एकस्य बाहोराअस्वार्थम् एतावत्सूर्यमासंपरिमाणं त्रिमुहूर्नबाहोरात्र इति गुरुपले जातानि नय शतानि मुद्द नाम चाहोरात्रस्य पञ्चदश महनः। तत भाग ३५६ Jain Education International • सीमंत मासे मुहूर्त्तपरिमाणं नव शतानि पञ्चदशोत्तराणि ११५, तथा युगे द्वाषष्टिश्चन्द्रमासास्ततोऽष्टादशशतानां विंशदधिकानां द्वापष्ट्या भागो हियते, लब्धा एकोनत्रिंशदडोरामा द्वात्रिंशच द्वापरिभागा अहोरात्रस्य तत्र द्वाविशद् द्वापष्टिभागा मुहूर्तस्य करणार्थ त्रिंशता गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि ६६० तेषां द्वाषया भागो हियते, लब्धाः पञ्चदश मुहूर्ताः, शेषा तिष्ठति त्रिंशत् ३०, एकोनत्रिंशश्चाहोरात्रा मुहूर्त्तकरणार्थ त्रिशता गुरुयन्ते जातान्यथे शतानि सप्तत्यधिकानि ८७० ततः पाश्चात्याः पञ्चदश मुहूर्त्ता एषु मध्ये प्रक्षिप्यन्ते, तत भागतं चन्द्रमासे मुहर्त्तपरिमाणमही शतानि पञ्चाशीत्यधिकानि विशथ द्वाष्टभागा मुहूर्त्तस्य कर्ममा त्रिशदहोरात्रप्रमाणस्ततस्तत्र मुहर्त्तपरिमाणं नव शतानि प रिपूर्णानि तदेवं मासगतं मुहूर्त्त परिमाणमुक्तम् तदनुसारेण च चन्द्रादिसंपत्सरगतं युगगतं च मुहूर्त्तपरिमाण स्वयं परिभावनीयम् । सू० प्र० १ पाहु० । बुत-उक्त-त्रि०" विषको परर्मनो दुध दुस- विचम् " ८ । ४ । ४२१ ॥ इति 'उक्त' शब्दस्य वुत्तादेशः । प्रा० । अभिहिते, सूत्र० १ ० १ ० ३ उ० । आचा० । नि० चू० । व्युक्त प्रि० विशेषेणोले, संचा० । - । वृत्तंत- वृत्तान्त-पुं० | " उहत्वादौ ” ॥ ८ । १ । १३१ ॥ इति ऋत उत्त्वम् । प्रा० । समाचारे, श्रा० म० १ ० । वृत्तपडिवुत्तिया उक्तप्रत्युक्तिका स्त्री० भतिप्रतिि । ३ ठा० २ उ० । बुदगुल- बुद्गुड- पुं० । आई गुडे, वृ० २ उ० । बुन्न विषय- त्रि" विषयो-वर्मनो दुध बुरा विचम् " ॥ ८ | ४ | ४२१ ॥ विषष्ठस्थाने वुन्नादेशः । प्रा० । भीतोद्विग्नयोः, दे० ना० ७ वर्ग १४ गाथा । बुप्फ- देशी - शेखरे, दे० ना० ७ वर्ग ७४ गाथा । बुबावचा विवाप्य-अन्य० प्रवज्याभेदे खा० २ ठा०२ ४० । ( विशेषार्थस्तु ' पवज्जा ' शब्दे पञ्चमभागे ७३१ पृष्ठे गतः । ) वुसिय- व्युषित- पुं० । अनेकप्रकारं दशविधचक्रवालसामाचार्या स्थिते, सूत्र० १ ० १ ० ४ ३० । - बुसी - वृषी- स्त्री० । व्युषन्तः सीदन्त्यस्यामिति वृषी । ऋषीणामासने, क० प्र० १ प्रक० । चारित्रे, सूत्र० १ ० १४० संविनि० ० १६ उ० । बुसीमंत वश्यवत् त्रि० श्यात्मा इन्द्रियाणि वा वा "नि विद्यन्ते येषां ते वश्यवन्तः 'वसंत वा साहुगुसी मंत, अदया सीमा संविग्गा तेखि वि उ०५० आत्मवशगेषु वश्येन्द्रियेषु, सूत्र० १० ८ अ० । तीर्थकृत्सु, सत्संयमवत्सु, सूत्र० १० ८ प्र० । पुं० । एकचत्वारिंशे म हाम्रो, स्था० २ ठा० ३ उ० । सू० प्र० । चन्द्रपुत्रे ज्योतिष्कभेदे, प्रज्ञा० २ पद । -- For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488