Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1439
________________ (१५२०) अभिधानराजेन्द्रः। बुहोवुद्धि मेणं एक समयं, उक्कोसणं भावलियाए असंखेजतिभाग, | तमासवर्षरूपस्य द्विगुणितत्वेऽपि संख्यातत्वमेवेस्थतः संवेइंदिया वटुंति हायंति तहेव, अवट्ठिया । जहमेणं एक्कं| स्याता मासा इत्याद्युक्तम् , ' एवं गेषेज्जदेवाणं ' ति इह यद्यपि प्रैवेयकाधस्तनत्रये संख्यातानि वर्षाणां शतानि मसमयं उक्कोसेणं दो अंतोमुहुत्ता, एवं० जाव चउरिंदि ध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते तथाऽपि या, अवसेसा सव्वे वइंति हायंति तहेव । अचट्ठियाणं द्विगुणितेऽपिच संख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वखाणत्तं इम, तं जहा-समुच्छिमपंचिंदियतिरिक्खजोणिया संख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थ सिद्ध पल्योपमसंख्येयभागः सोऽपि द्विगुणितः संख्येयभाग णं दो अंतोमुहुत्ता; गम्भवकंतियाणं चउव्वीसं मुहुत्ता, सं एव स्यादत एवोक्तम्-'विजयवेजयंतजयंतापराजियाणं मुच्छिममणुस्साणं अट्ठचत्तालसिं मुहुत्ता, गम्भवतियम असंखेजाई वाससहस्साई' इत्यादीति । श०५ श०८ उ० । गुस्साणं चउव्वीस मुहुत्ता, वाणमंतरजोतिससोहम्मीसा वृद्धिकर-वृद्धिकर-त्रि०। वर्द्धनकारिणि, पञ्चा०४ विव० । खेसु अढचत्तालीसं मुहुत्ता, सणकुमारे अट्ठारसरातिदियाई वृद्धिकज-वृद्धिकार्य-न०। पुत्रकार्यादिषु वृद्धिकर्तव्येषु, ध० चत्तालीस य मुहुत्ता, माहिंदे चउवीसं रातिदियाई वीस य २ अधि०। मुहुत्ता,बंभलोए पंचचत्तालीसं रातिदियाई, लंतए नउति | | बुविधम्मय-वृद्धिधर्मक-न० । वर्धनशीले जीववद्धशरीरे, रातिंदियाई,महासुके सद्धिं रातिदियसतं, सहस्सारे दो रा, | | आचा०१ श्रु०११०५ उ०।। तिंदियसयाई,आणयपाणयाणं संखेजा मासा, मारणच्चु | बुड़िपय-वृद्धिपद-न० । वृद्धिस्थाने, “धडा य गाणचरणे, या संखेजाई वासाई, एवं गेवेअदेवाणं विजयवेजयंतज- जम्हा तम्हा उ तेण वहिपदं । परं पहाणमेतं, सवेसि यंतभपराजियावं असंखिजाई वाससहस्साई, सव्वट्ठसिद्धे रायदेवाण" पं० भा०५ कल्प । य पलिमोवमस्स असंखेज्जतिभागो, एवं भाणियव्वं ,बुछोड़ि-वृद्धयपवृद्धि-स्त्री० । प्रतिमासे मुहूर्तानां चन्द्रमवइंति हायंति जहालेणं एकं समयं उक्कोसेणं प्रावलि- सो वृद्धयपवृद्धौ, सू०प्र०। (चन्द्रमसो वृद्धधपवृद्धी 'चंद' याए असंखेजतिभागं, अवट्ठियाणं जं मणियं । सिद्धा शब्दे तृतीयभागे १०६ पृष्ठे गते।) सं भंते ! केवतियं कालं वर्दति ? , गोयमा ! जहएणे| ता कहं ते बद्धोवद्धी(वुड्डोवुड्डी)मुहुत्ताणं माहितेति वदेएकं समयं उक्कोसेणं अट्ठ समया, केवतियं कालं अव- आता अट्ठ एकूणवीसे मुहुत्तसते सत्तावीसं च सद्विभागे ट्ठिया ?, गोयमा ! जहम्मेणं एकं समयं उक्कोसेणं छम्मा-| मुहुत्तस्स माहितेति वदेजा । (सू०८) सा । (सू० २२२४) 'ता कहं ते वद्धोवद्धी मुहुत्ताण ' मित्यादि अत्र ताब च्छब्दः क्रमार्थः, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषय 'जीवाण' मित्यादि, 'नेरहया णं भंते! केवतियं काल प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तावत्पृच्छामि । अवट्ठिया?, गोयमा ! जहन्नेणं पकं समयं उक्कोसेणं च कथम्-केन प्रकारेण भगवन् ! ते-त्वया मुहूर्तानां-दिउब्बीसमुहु' ति, कथम् !, सप्तस्वपि पृथिवीषु द्वादश मु- वसरात्रिविषयाणां वृयपवृद्धी आख्याते इति भगवान् इन् ियावन्न कोऽप्युत्पद्यते उद्वर्सते वा, उत्कृष्टतो वि प्रसादमाधाय बदेत्-यथावस्थितं वस्तुस्वरूपं कथयेत् , येन रहकालस्यैवंरूपत्वात् , अन्येषु पुनर्वादशमुहर्तेषु यावन्त मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निःशङ्कउत्पद्यन्ते तावन्त एवोवर्सन्त इत्येवं चतुर्विशतिमुहूर्तान् मुपदिशामीति । अत्राह-ननु गौतमोऽपि चतुर्दशपूर्वधरस्सयावसारकाणामेकपरिमाणत्वादवस्थितत्वं वृजिहाम्योरभाव र्वाक्षरसत्रिपाती सम्भित्रश्रोतास्सकलप्रशापरिक्षापनीयभावइत्यर्थः । एवं रत्नप्रभादिषु यो यत्रोत्पादोदर्सनाविरहकाल कुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्व्वदेशीय एवाउन चचतुर्विंशतिमुहर्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु "सखाईए वि भवे,साहजं वा परोउ पुच्छेन्जानियणं प्रणाइसत्तुल्यस्य ममसंख्यानामुत्पादोर्चनाकालस्य मीलनाद् द्वि- सेसी, वियाणाई एस छउमत्थो ॥१॥" ततः कथं संशयसगुणितः समवस्थितकालोटचत्वारिंशन्मुहर्तादिकः सूत्रोको म्भवस्तदभावाच्च किमर्थ पृच्छतीति ?, उच्यते-यद्यपि भवति,विरहकाला प्रतिपदमवस्थानकालाईभूतः स्वयमभ्यू- भगवान् गौतमो यथोक्लगुणविशिष्टस्तथापि तस्याद्यापि मव इति । 'एगिदिया वहति विसि तेषु विरहाभावेऽपि बहु तिज्ञानावरणीयाधुदये वर्तमानत्वात् छन्मस्थता, छमस्थस्य तराणामुत्पादादल्पतराणां चोद्वर्तनात् , "हायंति वि' सि च कदाचिदनाभोगोऽपि जायते । यत उलम्-"महिना. बहुतराणामुद्वर्तनादल्पतराणां चोत्पादात् , 'अवट्ठिया वि' मानाभोग-श्छमस्थस्येह कस्यचिनेति । ज्ञानावरणीय हि, नि तुल्यानामुत्पादादुद्वर्तनाचेति । एतेहिं तिहिं वि' ति शानावरणप्रकृतिकर्म ॥१॥" ततोऽमाभोगसम्भवादुपपएतेषु त्रिवपि एकेन्द्रियवृद्धवादिष्वावलिकाया असंख्येयो चते भगवतोऽपि संशयः, न चैतदना, यत उलमुपासकश्रुते भागस्ततः परं यथायोगं वृद्धयादेरभावात् , 'दो अंतोमु- प्रानन्दश्रमणोपासकावधिनिर्णयविषय-'तेणं भंते! किं पारणंदुत्तचि एकमन्तर्मुह विरहकालो द्वितीयं तुसमानानामुत्पा- देणं समणोवासएणं तस्स ठाणस्स बालोइयव्यं० जाव पडिदोवर्सनकाल इति । 'आयपाल्याणं संखेज्जा मासा आ- कमियब्वं उयाहु मप?,ततो खंगोयमादि समणेभगवं महावीरखनुयाणं संखेज्जा घास' सिपिरहकालस्य संख्या- रे गोयम एवं वयासी-तुमचेवणं तस्स ठाणम्स पालोएहि० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488