________________
(१५२०) अभिधानराजेन्द्रः।
बुहोवुद्धि मेणं एक समयं, उक्कोसणं भावलियाए असंखेजतिभाग, | तमासवर्षरूपस्य द्विगुणितत्वेऽपि संख्यातत्वमेवेस्थतः संवेइंदिया वटुंति हायंति तहेव, अवट्ठिया । जहमेणं एक्कं|
स्याता मासा इत्याद्युक्तम् , ' एवं गेषेज्जदेवाणं ' ति इह
यद्यपि प्रैवेयकाधस्तनत्रये संख्यातानि वर्षाणां शतानि मसमयं उक्कोसेणं दो अंतोमुहुत्ता, एवं० जाव चउरिंदि
ध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते तथाऽपि या, अवसेसा सव्वे वइंति हायंति तहेव । अचट्ठियाणं द्विगुणितेऽपिच संख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वखाणत्तं इम, तं जहा-समुच्छिमपंचिंदियतिरिक्खजोणिया
संख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थ
सिद्ध पल्योपमसंख्येयभागः सोऽपि द्विगुणितः संख्येयभाग णं दो अंतोमुहुत्ता; गम्भवकंतियाणं चउव्वीसं मुहुत्ता, सं
एव स्यादत एवोक्तम्-'विजयवेजयंतजयंतापराजियाणं मुच्छिममणुस्साणं अट्ठचत्तालसिं मुहुत्ता, गम्भवतियम
असंखेजाई वाससहस्साई' इत्यादीति । श०५ श०८ उ० । गुस्साणं चउव्वीस मुहुत्ता, वाणमंतरजोतिससोहम्मीसा
वृद्धिकर-वृद्धिकर-त्रि०। वर्द्धनकारिणि, पञ्चा०४ विव० । खेसु अढचत्तालीसं मुहुत्ता, सणकुमारे अट्ठारसरातिदियाई
वृद्धिकज-वृद्धिकार्य-न०। पुत्रकार्यादिषु वृद्धिकर्तव्येषु, ध० चत्तालीस य मुहुत्ता, माहिंदे चउवीसं रातिदियाई वीस य
२ अधि०। मुहुत्ता,बंभलोए पंचचत्तालीसं रातिदियाई, लंतए नउति |
| बुविधम्मय-वृद्धिधर्मक-न० । वर्धनशीले जीववद्धशरीरे, रातिंदियाई,महासुके सद्धिं रातिदियसतं, सहस्सारे दो रा, |
| आचा०१ श्रु०११०५ उ०।। तिंदियसयाई,आणयपाणयाणं संखेजा मासा, मारणच्चु
| बुड़िपय-वृद्धिपद-न० । वृद्धिस्थाने, “धडा य गाणचरणे, या संखेजाई वासाई, एवं गेवेअदेवाणं विजयवेजयंतज- जम्हा तम्हा उ तेण वहिपदं । परं पहाणमेतं, सवेसि यंतभपराजियावं असंखिजाई वाससहस्साई, सव्वट्ठसिद्धे रायदेवाण" पं० भा०५ कल्प । य पलिमोवमस्स असंखेज्जतिभागो, एवं भाणियव्वं ,बुछोड़ि-वृद्धयपवृद्धि-स्त्री० । प्रतिमासे मुहूर्तानां चन्द्रमवइंति हायंति जहालेणं एकं समयं उक्कोसेणं प्रावलि- सो वृद्धयपवृद्धौ, सू०प्र०। (चन्द्रमसो वृद्धधपवृद्धी 'चंद' याए असंखेजतिभागं, अवट्ठियाणं जं मणियं । सिद्धा
शब्दे तृतीयभागे १०६ पृष्ठे गते।) सं भंते ! केवतियं कालं वर्दति ? , गोयमा ! जहएणे| ता कहं ते बद्धोवद्धी(वुड्डोवुड्डी)मुहुत्ताणं माहितेति वदेएकं समयं उक्कोसेणं अट्ठ समया, केवतियं कालं अव- आता अट्ठ एकूणवीसे मुहुत्तसते सत्तावीसं च सद्विभागे ट्ठिया ?, गोयमा ! जहम्मेणं एकं समयं उक्कोसेणं छम्मा-| मुहुत्तस्स माहितेति वदेजा । (सू०८) सा । (सू० २२२४)
'ता कहं ते वद्धोवद्धी मुहुत्ताण ' मित्यादि अत्र ताब
च्छब्दः क्रमार्थः, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषय 'जीवाण' मित्यादि, 'नेरहया णं भंते! केवतियं काल
प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तावत्पृच्छामि । अवट्ठिया?, गोयमा ! जहन्नेणं पकं समयं उक्कोसेणं च
कथम्-केन प्रकारेण भगवन् ! ते-त्वया मुहूर्तानां-दिउब्बीसमुहु' ति, कथम् !, सप्तस्वपि पृथिवीषु द्वादश मु- वसरात्रिविषयाणां वृयपवृद्धी आख्याते इति भगवान् इन् ियावन्न कोऽप्युत्पद्यते उद्वर्सते वा, उत्कृष्टतो वि
प्रसादमाधाय बदेत्-यथावस्थितं वस्तुस्वरूपं कथयेत् , येन रहकालस्यैवंरूपत्वात् , अन्येषु पुनर्वादशमुहर्तेषु यावन्त मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निःशङ्कउत्पद्यन्ते तावन्त एवोवर्सन्त इत्येवं चतुर्विशतिमुहूर्तान् मुपदिशामीति । अत्राह-ननु गौतमोऽपि चतुर्दशपूर्वधरस्सयावसारकाणामेकपरिमाणत्वादवस्थितत्वं वृजिहाम्योरभाव र्वाक्षरसत्रिपाती सम्भित्रश्रोतास्सकलप्रशापरिक्षापनीयभावइत्यर्थः । एवं रत्नप्रभादिषु यो यत्रोत्पादोदर्सनाविरहकाल
कुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्व्वदेशीय एवाउन चचतुर्विंशतिमुहर्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु "सखाईए वि भवे,साहजं वा परोउ पुच्छेन्जानियणं प्रणाइसत्तुल्यस्य ममसंख्यानामुत्पादोर्चनाकालस्य मीलनाद् द्वि- सेसी, वियाणाई एस छउमत्थो ॥१॥" ततः कथं संशयसगुणितः समवस्थितकालोटचत्वारिंशन्मुहर्तादिकः सूत्रोको म्भवस्तदभावाच्च किमर्थ पृच्छतीति ?, उच्यते-यद्यपि भवति,विरहकाला प्रतिपदमवस्थानकालाईभूतः स्वयमभ्यू- भगवान् गौतमो यथोक्लगुणविशिष्टस्तथापि तस्याद्यापि मव इति । 'एगिदिया वहति विसि तेषु विरहाभावेऽपि बहु
तिज्ञानावरणीयाधुदये वर्तमानत्वात् छन्मस्थता, छमस्थस्य तराणामुत्पादादल्पतराणां चोद्वर्तनात् , "हायंति वि' सि च कदाचिदनाभोगोऽपि जायते । यत उलम्-"महिना. बहुतराणामुद्वर्तनादल्पतराणां चोत्पादात् , 'अवट्ठिया वि' मानाभोग-श्छमस्थस्येह कस्यचिनेति । ज्ञानावरणीय हि, नि तुल्यानामुत्पादादुद्वर्तनाचेति । एतेहिं तिहिं वि' ति शानावरणप्रकृतिकर्म ॥१॥" ततोऽमाभोगसम्भवादुपपएतेषु त्रिवपि एकेन्द्रियवृद्धवादिष्वावलिकाया असंख्येयो चते भगवतोऽपि संशयः, न चैतदना, यत उलमुपासकश्रुते भागस्ततः परं यथायोगं वृद्धयादेरभावात् , 'दो अंतोमु- प्रानन्दश्रमणोपासकावधिनिर्णयविषय-'तेणं भंते! किं पारणंदुत्तचि एकमन्तर्मुह विरहकालो द्वितीयं तुसमानानामुत्पा- देणं समणोवासएणं तस्स ठाणस्स बालोइयव्यं० जाव पडिदोवर्सनकाल इति । 'आयपाल्याणं संखेज्जा मासा आ- कमियब्वं उयाहु मप?,ततो खंगोयमादि समणेभगवं महावीरखनुयाणं संखेज्जा घास'
सिपिरहकालस्य संख्या- रे गोयम एवं वयासी-तुमचेवणं तस्स ठाणम्स पालोएहि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org