________________
बुड़ावास
अत्र पर श्राह
स ( झ )रए य कालियसुए, पुव्वगए जइ उ एोि कालो । यार (प) कप्पनामे,
कालच्छेदे उ कयरेसिं ॥ ५६६ ॥ कालिकधुते च पूर्वगते च श्रुते श(झ) रके चशब्दात् - प्राहके व यदि एतावान् कालो लगति तर्हि श्राचारप्रकल्पनासि निशीथेऽध्ययने योऽसौ कालच्छेदः कृतो यथा ऋतुबद्धे मासे मासमासितव्यं, वर्षासु चतुरो मासानिति स कतरेषां
दृष्टव्यः ।
सूरिराहसुतत्थ तदुभएहिं, जे उ समत्ता महिड्डिया थेरा । एएसि तु पकप्पे, भणितो कालो निययसुते ॥ ५६७॥ सूत्रार्थतदुभयैर्ये समाप्ता महर्द्धिकाः स्थविरा एतेषामाचारप्रकल्पे नैत्यिक सूत्रे भणितः कालो द्रष्टव्यः, न तु सूत्रार्थग्राहकाणामपि ग्रहणे श(झ) रणे च । तावानुत्कृष्टः कालो यथा लगन संभवति तथोपदर्शयतिथेरे निस्साणेणं, कारणजातेण एत्तियो कालो ।
(१४१६ ) अभिधानराजेन्द्रः ।
जाणं पणगं पुण, नवगग्गहणं तु सेसाणं ॥ ५६८ ।। स्थविरे - जङ्घाबलपरिक्षीणे निश्रणेन-निश्रया कारणजातेन श्रात्मपरनिष्पत्तिलक्षणेन जातेन कारणेन एतावान्पूर्वोप्रमाण एकत्र स्थाने उत्कृष्टः कालो भवति । श्राचार्याणामाकाणां पुनर्वृद्धवासमावसन्तीनां पञ्चकं - क्षेत्रपञ्चकं भवति । तद्यथा-स बाह्य क्षेत्रे द्वौ भागौ बहिद्व भागावन्त एकः, एकैकस्मिंश्च क्षेत्रविभागे द्वौ द्वौ मासाववस्थानं पञ्चमो वर्षारात्र योग्यः क्षेत्रविभागः, शेषाणां साधूनां पुनः कारणवशत एकत्र स्थितानां नवकग्रहणं नवभिर्भागैः क्षेत्रकरणम् ।
इह ये जहाबलपरिक्षीणाः स्थविरास्तेषां समीपे आस्मरनिष्पत्तिमिच्छतां यादृशाः सहाया दातव्यास्तादृशानभिधित्सुराह
जे गिरिहउं धारयिउं व जोग्गा,
राख ते देति सहायहेउं ।
हंति ठाखठिया सुहेणं,
किच्चं च थेराय करेंति सव्वं ॥ ५६६ ॥ सूत्रमर्थे च ग्रहीतुं धारयितुं च योग्यास्तान्सहायकान् स्थविराणां ददति । ततस्ते स्थानस्थिताः कालिकतं, दृष्टियादं या सुखेन गृह्णन्ति कृत्यं च सर्वे स्थविराणां कुर्वन्ति । एवं तेषां ग्रहणे श (झ) रणे च पूर्वोक्त उत्कृष्टः काल एकश्रावस्थाने भवति । गतं तरुणनिष्पत्तिद्वारम् ।
अधुना क्षेत्राला भद्वारमाहश्रा (सञ) भव्व खेतकाले, बहुपाउग्गा न संति खेत्ता वा । निबं च विभत्ताणं, सच्छंदादी बहू दोसा ॥ ५७० ॥
Jain Education International
बुि
श्रा(सद्य) भाव्य-प्रतीत्य क्षेत्रकालौ, तद्यथा-अन्येषु क्षेत्रेष्वशिवादीनि कारणानि, यदि नास्ति सांप्रतमन्येषु क्षेत्रेषु तादशः कालो येन संस्तरन्ति, अथ बहुप्रायोग्यानि महागणप्रायोग्यानि न सन्ति क्षेत्राणि, यदि पुनर्महतो गणस्य विभागः क्रियते ततो विभक्तानामद्याप्यपरिनिष्यन्नत्वेनागीतार्थानां नित्यमवश्यं स्वच्छन्दादयो दोषा भवन्ति । एतैः कारणैः ऋतुबद्धातीतं वर्षातीतं च कालमेकक्षेत्रे यतनया तिष्ठन्ति ।
अधुना कृतसंलेखद्वारम्, तरुणप्रतिकर्म्मद्वारं वाऽऽहजह चैव उत्तमट्ठे, कयसंलेहम्मि ठंति तह चैत्र । तरुणपडिकम्मं पुण, रोगविमुके बलविवड्डी ।। ५७१ ॥ यथा चैवमुत्तमार्थे प्रतिपन्ने तिष्ठन्ति तथा बैषं कृतसंलेखेऽपि तिष्ठन्ति । इयमत्र भावना-यथा प्रतिपश्चोत्तमार्थास्तत्प्रतिचारका वा तनिश्रया एकत्र वसन्ति एवं प्रतिपन्नसंलेखनास्तत्प्रतिचारकाश्चैतनिश्रा एकत्र स्थाने वसन्ति । तरुणप्रतिकर्म्म नाम - रोगविमुक्तस्य सतस्तस्य बलविवृद्धिकरणं तन्निमित्तं मालातीतं वर्षातीतं च कालं तिष्ठन्ति । व्य० ४ उ० | जी० । दर्श० । पं० भा० । श्रा० ० । बुड्डि-वृद्धि-स्त्री० । 'उहत्वाद' ॥ | १ | १३१ ॥ इति श्रुत उस्वम् । प्रा० । “ दग्ध-विदग्ध-वृद्धि-वृद्धे ढः ॥ ८२ ॥ ४०॥ इति संयुक्तस्य ढः । प्रा० । प्रति० । शरीरस्य वर्द्धने, स्था० ३ ठा० २ ० | सूत्र० । स्फीतौ, पञ्चा० ७ विव० आ० म० । वृद्धिहानौ दण्डकः
जीवाणं भंते! किं वति हायंति अवट्टिया १, गोयमा ! जीवा णो वडूंति नो हायंति अवट्टिया । नेरइया सं भंते ! किं वङ्कंति हायंति अवट्ठिया, गोयमा ! नेरइया बति वि, हायंति वि, अवट्टिया वि, जहा नेरइया एवं ० जाव वेमाणिया । सिद्धा यं भंते ! पुच्छा, गोयमा ! सिद्धा व ंति, नो हायंति, अवट्टिया वि । जीवा णं भंते ! केवतियं कालं अवडिया [वि] १, सव्वर्द्ध, नेरइया सं भंते ! केवतियं कालं वङ्कंति १, गोयमा ! जहसेणं एगं समयं उकोसेणं आवलियाए असंखेजतिभागं, एवं हायंति । नेरइया णं भंते केवतियं कालं अवट्टिया १, गोयमा ! जहनेणं एवं समयं उक्कोसेयं चउव्वीस मुहुत्ता एवं सत्तसु वि पुढवीसु बङ्कंति हायंति भाखियव्वं । नवरं अवट्ठिएसु इमं नागतं तं जहा - रयणप्पभाए पुढवीए अडयालीसं मुहुत्ता, सकरप्पभाए पुढवीए चोद्दस रातिंदियाणं, वालु
1
प्पभा पुढवीए मासं पंकप्पभाए पुढवीए दो मासा, धूमप्पभाए पुढवीए चचारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा । असुरकुमारा वि वति हायंति जहा नेरइया, अवट्टिया जहसेणं एगं समय उनकोसे अत्तालीसं मुहुत्त । एवं दसविहा वि, एगिंदिया बडूंति विहायंति वि भवट्टिया वि, एएहिं तिहि बि जह
For Private & Personal Use Only
www.jainelibrary.org