________________
( १४१८ ) अभिधानराजेन्द्रः ।
बुवावास
त्राप्यलाभे परग्रामादेरर्द्धक्रोशान्तथाऽप्यलाभे क्रोशादपि, एयमकोशदया तावङ्गन्तव्यं यावदुत्कर्षतोऽपि द्वात्रिंशतोयोजनेभ्यो ऽपि तथा चाह-स्थिर मृदुकस्याप्रतिहार्येश्य से स्तारकस्य वसत्यादावलामे अप्रतिदायैस्यैव संस्तारकस्थानयनाय परग्रामे प्रजन्ति तत्र च धारतो लभ्यमाने द्वात्रिंशतियोजनान्यपि यावत् व्रजन्ति । एतदेव सुव्यक्तमाह
बस हिनिवेसणसाही, दूरागणयसं पि जो उ पाउग्गो । असतीए पडिहारिय, मंगलकरणम्मि नीर्णेति ॥५५८ || बसती यथासंस्तस्थिरमृदुः संस्तारको मार्गशीयः - बभावे निवेशने अप्रतिहार्यो नवेषणीयः तत्राप्यलाभे ' साहिसि वाटके तत्राप्यलाभे यः प्रायोग्योऽप्रतिहार्यः सं स्तारकस्तस्य दूरादपि द्वात्रिरायोजनमा कर्णव्य म् एवमपि तथारूपस्थाप्रतिहार्यस्य संस्तारकस्यासति-लाभे प्रतिहार्य मङ्गलकरणे - मङ्गलकरणनिमित्तं धियमाणं 'नीणयन्ति' आनयन्ति ।
"
एतदेव स्पष्टतरमाहओगालीफलगं पुरा, मंगलबुद्धीऍ सारविजंतं । पुणरवि मंगलदिवसे, अश्च्चियमहियं पवेसिंति || ५५६ ॥ श्रोगालीफलकं नाम आर्यक प्रायकप्रभृतीनामावल्या समा गतं चम्पकपट्टादिफलकं मङ्गलबुद्धया ' सारविजंतं ' प्रियमाणम् । तथाहि -ते मङ्गलबुद्धया तं फलकं धरन्ति, उत्सवादिषु च तं फलकं श्रीखण्डादिना श्रर्चयन्ति, पुष्पादिभिर्महयन्ति न चकोऽपि तं फलकं परिभुक्ते, एवं मङ्गलबुद्धया साराप्यमाणं साधवो याचन्ते । यथा- अस्माकमाचार्याः स्थवि - रास्तेषामिदं फलकं प्रातिहार्ये समर्पयत अस्माकं विरतानां पूग्यास्ते देवानामपि पूज्याः किं पुनर्युष्माकम् ते
सन्तो मुखते - सत्यं दद्मः केवलमुत्सयदिषसे आनेतव्यो येन वयं पूजयामः । ततः पुनरपि दास्यामः, एवमुक्ते तं नीत्वा उत्सवदिवसे तस्यां पूजावेलायां प्रेषयन्ति । येनावष्वष्करणोPoorster दोषा न भवन्ति । ततः पुनरपि तस्मिन् मङ्गलदिवसे अर्चितमहितं चम्पकादिपट्टकं वसतौ प्रवेशयन्ति । पुसम्म अप्परांती, अमस्स व बुडवासियो देति । सुगबुवासि, भावजई पउल सेसे ।। ५६० ॥ पूर्णे वृद्धया से कालगतत्वादिना पश्चास्य सत्कचम्पकादिपइस्तस्य तं समर्पयन्ति, अन्यस्य वा बुद्धवासिनो इति वृद्ध वासिनं मुक्त्वा यद्यन्यस्य शेषस्य समर्पयन्ति ततः शेषे शेषस्य समर्पणे तेषां प्रायश्चित्तमापद्यते चतुर्लघु । ईदृशस्य फलकस्यालाभे यदन्यत्- अपरिशाटिफलकं तदप्रातिहार्ये मृगयतला प्रातिहार्यमपि । एवं क्षेत्रकालच सति संसाररूपतना कर्त्तव्या । एतरयतनाविभागासंभवे त्रिविभागा यतना कर्त्तव्या तस्या प्यसंभवे एकविभागाऽपीति । गतं जङ्गाबलक्षीणमिति द्वारम् ।
इदानीं ग्लानद्वारमाहपडियरति गिलासं वा, सयं गिलाणो वि तत्थ वि तहेव ।
Jain Education International
बुड्डावास प्रतिचरति ग्लानम्, यदि वा स्वयं ग्लानो जातस्ततस्तस्प वृद्धावासो भवति, तत्रापि तथैव क्षेत्रकालयसतिसंस्थारकयतना द्रष्टव्या । गतं ग्लानद्वारम् |
असहायताद्वारमाह-
भावियकुले अच्छति, असहाए रयतो दोसा ।। ५६१॥ भावितकुलेषु संविग्नभाषितेषु फुलेप्यसहायः- सहावीनस्तिष्ठति । यतस्तस्य रीयमाणस्य विहरतो बहवो दोषास्यादिभ्यः । गतमसहायताद्वारम् ।
संप्रति दौर्बल्यद्वारमाह
•
ओमादी तबसावा, अचईतो दुब्बलोऽवि एमेव संतासंतसतीए, बलकरदव्ये व जयखाओ || ५६२ ।। अथमम् दुर्मिम् आदिशब्दात् नगररोधादिपरिग्रहः त मौदर्येण दुर्बलीभूतो न शक्नोति विहर्तु तपसा या शामीभूतः कथमित्याह- संतासंततीय सद्भावेनाऽसद्भावेन था। तब सद्भावो न लभ्यते, प्रायः यथावृति भव्य केवलमतं शान्तं तेन सामीभूतः असद्भावो यथावृति भैयाभावः । स तथा क्षामीभूतो न मनुयन एवमेव श्री राजङ्घावलगतेन प्रकारेण तिष्ठति, केवलं तेन बलकरद्रव्यैर्यतना कर्त्तव्या । प्रथमत उद्गमादिशुद्धं तदुत्पादनीयं तदभाव पञ्चकपरिहास्यापि ततो बलिकीभूतो विहरति । गतं दौर्यल्यद्वारम् ।
९.
*
सांप्रतमुत्तमार्थद्वारमाह
पडिवन उत्तमट्ठे, पडियरगा वा वसंति तनिस्सा | प्रतिपन्न उत्तमार्थो ऽनशनं येन स प्रतिपन्नोत्तमार्थः । स वा तस्य प्रतिचारकस्तन्निथा उत्तमार्थप्रतिपन्ननिश्राः, मासातीतं वर्षाकालातीतं वा तिष्ठन्ति । गतमुत्तमार्थद्वारम् ।
श्रधुना तरुणनिष्पत्तिद्वारमाह
थायपरे निष्फली, कुमायो वा वि अत्थेा ॥ ५६३ || श्रात्मनः परस्य च सूत्रार्थतदुभयेन निष्पत्ति कुर्वन्वा वृद्धावासेन तिष्ठेत् ।
कियन्तं कालमत ग्राहसंवच्चरं च स(झ) रए, बारस वासाह कालियसुयम्मि, सोलस य दिट्टिवाए, एसो उक्कोसतो कालो || ५६४ ॥ संवत्सरं यावत्कालिक भरत परावर्तयति ग्रह पुनः कालिकते। कालिकतस्य लगन्ति द्वादश वर्षाणि हटिया-दरियादमधिय पोडश वर्षाणि एप पतावान् आत्मपर निष्पत्तिमधिकृत्यैकत्रावस्थानस्योत्कृष्ठतः
कालः ।
एतदेव सुव्यक्तमाह
बारस वासे गहिए, उकालिये स(झ)रति वरसमेगं तु । सोलस उदिट्टिवाए, गहणं स ( झ ) रणं दस दुवे य ।। ५६५ || द्वादश वर्षाणि यावत् यत्परिपूर्णे गृहीतम् उत्कालिकश्रुतं तत् वर्षमेकं श (झ) रति - एकेन वर्षेण परावर्त्यते । ग्रहणमधिकृत्य दृष्टिवादे पोलिगन्ति श(क)रचित् पुनदेश द्वे च द्वाइस वर्षातीत्यर्थः । ततो ग्रहणं श(म)र वाधित्य तावन्तं कालमेकत्रावतिष्ठते ।
For Private & Personal Use Only
www.jainelibrary.org