________________
(१५१७) बुडावास
अभिधानराजेन्द्रः। तस्य वृद्धस्य योग्ये माहारे उपाश्रये निवाते छविस्त्राणं | वर्षाकालकल्पं वर्षासु तुवकालकल्पं म कुर्वन्तीति वस्त्रं तस्मिन् मृदुके च एषणीयानि, तदलाभे पञ्चकपरि-] भावः । तथा त्रिविधा यतना ऋतुबद्ध काले च कर्तव्या। हाण्याऽप्युत्पादनीयानि । तदेवमुक्ता चतुर्विधा यतना। __ सांप्रतमविपरीतमेव काल व्याख्यानयतिसंप्रति प्रकारान्तरेण चतुर्विधामेव यतनामाह
अविवरीतो नाम , कालं उवठाणदोस परिहरति । वुड्डावासे जयणा, खेत्ते काले य वसहि-संथारे । असती वसहीए पुण, अम्बिवरीमो उवद्वेऽवि ॥५५३।। खेत्तम्मि नवगमादी, परिहाणी एकहि वसई ॥५४६॥ अविपरीतो नाम कालः क्रियमाणः, एष यत् काले ऋतुबवृद्धावास यतना चतुर्विधा, तद्यथा-क्षेत्रे, काले, वसतौ,
वे प्रतिमासमन्यान्यवसतिभिक्षादिग्रहणत उपस्थानदोषान् संस्तारे च । तत्र क्षेत्रे नवकोटिविभागः नवकमादिं कृत्वा
नित्यवासदोषान्परिहरति । असत्यभावे वसतेरुपलक्षणमेएकैविभागे परिहाण्या तावद्वक्तव्यं यावदेकस्मिन्नपि भागे
तत् भिक्षाद्यभावे च उपस्थेऽपि एकस्यां वसती सततमचिरकालं वसति । इयमत्र भावना-क्षेत्रे नव भागाकरोति
वस्थितेऽपि यतना कर्तव्या।। नौकस्मिन् भागे वसतिं गृहीत्वा तस्मिन्नेव भागे संस्ता- तिविहा जयणाऽऽहारे, उवहीसेजासु होइ कायव्वा । रकभिक्षादीनि निर्दिशति,शेषानष्टौ भागान परिहरति ।ततश्च तावत्परिपूों मार्गशीर्षः। ततो द्वितीये पौषमासे द्वितीये
उग्गमसुद्धा तिविहा, असईए पणगपरिहाणी ॥५५४॥ भागे बसत्यादि गृह्णाति शेषानष्टौ भागान्परिहरति । एवं आहारे उपधौ शय्यासु च वसतिषु का यतनेत्यन तृतीयादिषु विभागेषु माघादय भाषाढान्ता मासा नेतव्याः, पाह-त्रीण्यपि प्रथमत उद्गमाविशुद्धानि-उद्मोत्पादनैषणावर्षाकाले चतुरो मासान् नवमे भागे वसत्यादि गृह्णाति शे- शुद्धानि ग्रहीतव्यानि । तेषामसत्यभावे पञ्चकपरिहाण्याऽपि पानी भागान्परिहरति । तथाविधभिक्षाद्यभावे नव वसतयः समुत्पादनीयानि । गता कालयतना । अष्टो भिक्षादियोग्या भागाः परिकल्पनीयाः, षसत्यलाभे अष्टौ
वसतियतनामाहभागा वसतियोग्या नव भागा भिक्षादियोग्याः, वसत्यला-|
सेलियकाणिदृघरे, पक्केडाऽऽमे य पिंडदारुघरे । भे भिक्षाद्यलाभे चाष्टौ वसतिभागा अष्टौ भिक्षादिभागाः, एवं त्रिभिः प्रकारेकैकभागपरिहाण्या तावत् शेयं यावदेक- कडगे कडगत्तघर, वोच्चत्थे होति चउगुरुगा ।। ५५५ ।। स्मिन् भागे वसतिं भिक्षादीनि च गृह्णाति ।
शैलिकं नाम पाषाणेष्टकाभिः कृतं 'काणिट्ट' त्ति लोहमएतदेव प्रतिपिपादयिषुराह
य्य इष्टास्ताभिः कृतं काणेष्टकागृहं 'पक्केह' इति पक्केष्टकाभागे भागे मासं, काले वी जाव एक्कहिं सव्वं ।
गृहम् 'श्रामेय'त्ति आमा अपक्कास्ताभिरिएकाभिः कृतं
गृहमामेष्टकागृहम् । 'पिण्डदारुघर' मिति गृहशब्दः प्रत्येपुरिसेसु वि सत्तण्हं, असतीए जाव एको उ ॥५५०॥
कमभिसंबध्यते पिण्डगृहं चिक्खल्लपिण्डैर्निष्पादितं दारुगृहं ऋतुबद्ध काले भागे भागे मासं कुर्यात्, अलाभे वसतिभिक्षा.
करपत्रस्फाटितदारुफलकमयं गृहम् 'कडक' त्ति वंशदलनिरीनां च पूर्वप्रकारेणैकैकपरिहाण्या तावद्यतेत यावत् का- मौपितकटात्मकं गृहं कटकगृहं, तृणगृह-दर्भादितृणमयम । लेऽपि-ऋतुबद्धकालेऽपि सर्व वसत्यादिकमेकस्मिन् भागे
एतेषां सति लामे प्रथम प्रहीतव्यं, तदभावे द्वितीयम् , एवं गृह्णीयात् । पुरुषेष्वपि सहायभूतेषु चिन्तायां सप्तानामभावे शेषारयपिभावनीयानि । यदि पुनः सति विपर्यस्तं कुर्यात् . एकैकपरिहाण्या तावद्यतना विधेया यावदेकोऽपि सहायो
तदा विपर्यस्ते-विपर्यासे प्रायश्चित्तं भवति चत्वारो गुरुकाः। भवत्विति ।
तत्राद्येषु चतुषु गृहेषु यो गुणो भवति तमभिधित्सुराहपुव्वभणिया उ जयणा, वसही भिक्खे वियारमादी य।
कोटिमघरे वसंतो, आलित्तमवि न डज्झती तेणं । सा चेव य होइ इहं, वुड्डावासे वसंताणं ॥ ५५१॥ |
सेलादीणं गहणं , रक्खति य निवायवसहीओ।५५६। पूर्वम्-श्रोधनियुक्ती,कल्पाध्ययने वा या वसतौ भिक्षायां वि |
कोटिमुपरिषद्धभूमिकं गृहं तच्च शिलादिमयं तस्मिन्यचारादौ च यतना भणिता महताप्रबन्धेन सैव चेह वृद्धावासे सन् आदीप्तेऽपि प्रदीपनकेऽपि न दह्यते तत्रानेः प्रवेशाsबसतां भवति-पातव्या । उक्ला क्षेत्रयतना।
संभवात् , तेन कारणेन शिलादीनां ग्रहणम् । तथा रक्षति कालयतनामाह
निवाता वसतिः शीतादिकमिति वा शैलादिग्रहणमका
रि। उक्ता वसतियतना। धीरा कालगच्छेयं, करेंति अपरक्कमा तहिं थेरा। कालं वा विवरीयं,करेंति तिविहं तहिं जयणा ॥५५२।।
संप्रति संस्तारकयतनामाहधीरा-बुद्धिमन्तः संयमकरणोद्यता अप्रमादिनोऽपराक्रमा
थिरमउमस्स उ असती, अप्पडिहारिस्स चव वञ्चति । जहावलपरिहीनाः स्थविरास्तत्र वृद्धावासे कालगच्छेदं कु
बत्तीसजोयणाणि वि, आरेण अलब्भमाणम्मि १५५७१ बन्ति, ऋतुबद्धे काले भष्टसु मासेषु प्रतिमासमन्यान्यवसति यो वसतौ यथा संस्कृतश्चम्पकपट्टोऽन्यो वा स्थिरमृदुकः भिक्षादिग्रहणतो वर्षासु चतुरो मासान् एकवसत्येक- संस्तारकोऽप्रतिहार्यः स ग्रहीतव्यः । तस्याभावे वसतेरेवभागभिक्षादिग्रहणतस्तद्भागे पूर्वोक्लयतनया कालत्रुटिं कु-| संवन्धि यन्निवेशनं गृहं तस्मादानेतव्यः । तस्याप्यलाभे वायन्ति । तथा कालमविपरीतं च कुर्वन्ति । ऋतुबद्धे काले | टकादहिष्ठोऽप्यानेतव्यः। तत्राप्यसति स्वग्रामे दूरतोऽपि, त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org