Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1444
________________ ( १४२५ ) अभिधानराजेन्द्रः 1 बेजयंत स्स वेजयंते णामं दारे पत्ते । श्रट्ट जोयणाई उड्ड उच्चचेयं सच्चैव सव्वा वचव्यता जाव थिये । कहि खं मंते ! ० रायहाणी १, दाहिणे सगं ० जाव वेजयंते देवे ॥ २ ॥ जी० ३ प्रति० २४० वैजयन्तद्वारं जयन्तद्वारवद्वाच्यम्, “समं जयंत पि अप्पडिजे में लवणस्स दाहि राहाणी" ( जी० ।) “ कहि णं भंते " ! इत्यादि क भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रशप्ते,भगवानाह - गौतम ! लवणसमुद्रस्य दक्षिणपर्यन्ते धातकीटद्वीपास्वोसरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रशप्तम् । एतद्वक्तव्यता सर्वाऽपि विजयद्वारबदवसेया नवरं राजधानी वैजन्तद्वारस्य दक्षिणतो वेदितव्या । जी० ३ प्रति० २ उ० । जं० । प्रधाने, स्वगुणैरपरेषां पताकायामिव व्यवस्थिते, सूत्र० १ श्रु० ६ ० । वैजयंतकुड वैजयन्तकूट १० जम्बूद्वीपे मन्दरस्योत्तरे - । रुचकवरपर्वतस्यार्द्धकूटे, स्था० ८ ठा० ३ उ० । बेजयंती- वैजयन्ती स्त्री० [अङ्गारकादीनां महाप्रहाणामत्रमहिष्याम्, स्था० ४ ठा० १ उ० जे० । पताकायाम्, सूत्र० १ श्रु० ६ ० | चं० प्र० । पताकाविशेषे, शा० १ श्रु० १ ० । रा० आ० म० प्रश्न० प्रा० चू० स० पूर्वरुचकवास्त व्यायां स्वनामख्यातायां दिक्कुमार्याम्, ति० । स्था० आ०म० दो वेजयंती (सूत्र ६२) स्था० २ ठा० ३ उ० । श्रा०क०| जं० | द्वी० | रुचकस्य नैर्ऋत कोणदेव्याम्, ति श्रौ. सराहाञ्जनादिपर्वतस्य दक्षिणस्यां दिशि नन्दापुष्करिल्याम्, स्था० ४ ठा० २ उ० | ती० । पश्चिमाञ्जनाद्रेर्दक्षिणतो न दापुष्करिण्याम् द्वी० शक्रस्य प्रायखिंशोत्पातपर्वतराजधान्याम्, द्वी० 1 पक्षस्य पञ्चदश्यां रात्रौ ज्यो०४ पाहु० जं० ॥ कल्प० । जम्बूद्वीपे द्वीपे प्रथमबलदेवमातरि, स० । षष्ठजिमनिष्कम शिविकायाम्, स० । पेज-वेद्य त्रि० अनुभावनीये (प्राचा० १०५०४ उ० ।) तस्व, अने०४ अधि० । मले, वक्खहं ति वा चोां ति वा कलुसं ति वा वेळं ति वा वेरं ति वा पंको ति वा मलो सिवा सत्त एगट्टिता नि० ० २० उ । वैद्य - पुं० । " ऐत पत् " ॥ ८ । १ । १४८ ॥ इत्यैकारस्य एकारः । प्रा० । आयुर्वेदशे, आ० क० । अत्र वैद्येन दृष्टान्तः "एकस्य नृपतेरेक तनुजोऽतीव पक्षभः । दध्यौ माऽस्य रोगोऽभू-श्चिकित्सां कारयामि तत् ॥ १ ॥ कार्य वैद्यानूचे स चिकित्सत सुतं मम । यथाऽस्य नैव रोगः स्या-दूचिरे तैः करिष्यते ॥ २ ॥ राजोचे कीरशाः कस्य, योगा एकोऽवदत्ततः । रोगाः स्युश्चेन्निवर्त्तन्ते, न स्युश्चेन्मारयन्ति तम् ॥ ३ ॥ द्वितीयः स्माह रोगश्चेद्भवेत्तदुपशाम्यति । नोवेदं गुणं वा दोषं वा न किंचिदपि कुर्वते ॥ ४ ॥ तृतीयोऽभिदधे रोगः स्याचेत्तदुपशाम्यति । न स्याच्चेद्वर्णलावण्य-तथा परिणमन्ति ते ॥ ५ ॥ ३५७ Jain Education International बोटम राहा दुतीयन, कारिता वैद्यकक्रिया । नीरोगः समभूद्दिव्यरूपलावरायचा ॥ ६ ॥ एवं प्रतिक्रमणेऽपि स्वादोषद्विशुध्यति । न स्याश्चैश्चरणस्यैव, शुद्धिः शुद्धितरा भवेत् ॥ ७ ॥” आ० क० ४ श्र० वेजगणा (पा) य वैद्यकज्ञात न० आयुर्वेदोदाहरणे, पञ्चा० ४१ विव० । 9 वेजमाण - वेद्यमान- त्रि० । अनुभूयमाने, विशे० । वेजसंवेज - वेद्यसंवेद्य - त्रि० । वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनं परं तद् वेद्यसंवेद्यपदम, वेद्यं वेदनीयं वस्तुस्थित थाभावयोगिसामान्येनाविकल्पकज्ञानग्राहामित्यर्थः संवेद्यते क्षयोपशमानुरूपं निश्चयबुद्धधा विज्ञायते यस्मिन्नाशयस्थाने पायादिनिबन्धनं नरकखर्गादिकाररुपादितसंवेद्यपदम् अपायादिनिबन्धवेदके, नपुं० । ग्रन्थिभेदजनितेरुचिविशेषे च । द्वा० २२ द्वा० । बेडुगम-वेष्टनक- ५० श्रीदेवताच्यासितपट्टे ०६० भरणविशेषे, ०२ चक्ष० । वेगगबद्ध-वेष्टनकपद्ध-पुं० श्रीदेवताध्यासितपट्टी येनक उच्यते, तद्यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः । श्रेष्ठिनि वृ० । क ६ उ० । 1 बेड ग्रीड - त्रि० मीडा स्पास्तीति मीडः भूमार्थेऽस्त्यर्थमत्ययः । लज्जाप्रकर्षवति भ० १५ श० । वेडा - व्रीडा- स्त्री० । लज्जायाम, भ० १५ श० । वेडंबय-विडम्बक- पुं० । विदूषके, नानावेषादिकारिणि, अनु० | -- वेडिस - वेतस - पुं०। 'इ: स्वप्नादौ” || १ | ४६ ॥ इत्यत इत्त्वम् । “इवे वेतसे" ॥ ८ । १ । २०७ ॥ वेतसे तस्य डो भवति इत्वे सति । इति तस्य डः । वेत्रे, प्रा० १ पाद । वेद-वेष्टधा वेष्टने, ""४२२१ ॥ इति कृतलोपस्य वेष्टधातोरन्त्यस्य ढः । वेढइ । प्रा० । वेष्टयते कोशिकारकीट इव । प्रश्न०३श्राश्र० द्वार । वेदिजइ । पो" वेष्टेः परिचालः ॥ ८ । ४ । २१ इति परिवालादेशे - परियाले वेढे । वेष्टयति । प्रा० ४ पाद । वेष्ट - पुं० । वेष्टने, स्था० ४ ठा० ४ उ० । छन्दोविशेषे, नं० । एकार्थप्रतिबद्धवचनसंकलिकायाम्, स० । वेद-वेष्टक - पुं० । एकवस्तुविषयपदपद्धती, शा० १ ० १६ अ० । वर्णनार्थायां वाक्यपद्धती, शा० १ ० १६ अ० । निक्षेपनिर्युक्त्युपोद्घातनिर्युक्तिलक्षणे सूत्रव्याख्याने, अनु० । वेदिम-वेष्टिम-१० वेष्टनं वेष्टस्तेन निर्वृतं वेष्टिमम् । स्था०४ ठा० ४ ४० । वेष्टननिष्पत्रे पुष्पलम्बूसकादी २०६० ३३ उ० | रा० । शा० । आचा० । दश० यद् प्रथितं वेष्टयते यथा पुष्पलम्बूकः मेन्दुक इत्यर्थः । ज्ञा० १ श्रु० १ ० पुष्पवेष्टनक्रमेण निष्पन्ने आनन्दपुरादिप्रतीतरूपे एकं दोश्रीणि उत्थापिते रूपके, अनु०नि०चु० वस्त्रादिनिर्वर्तितपुतलिकादिके, श्राम्रा०२५०२चू ५ ० । पुष्प. मुकुट उपर्युपरि शिखरीकृत्य मालास्थापने, जी० ३ प्रति० " For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488