________________
( १४२५ ) अभिधानराजेन्द्रः 1
बेजयंत
स्स वेजयंते णामं दारे पत्ते । श्रट्ट जोयणाई उड्ड उच्चचेयं सच्चैव सव्वा वचव्यता जाव थिये । कहि खं मंते ! ० रायहाणी १, दाहिणे सगं ० जाव वेजयंते देवे ॥ २ ॥ जी० ३ प्रति० २४०
वैजयन्तद्वारं जयन्तद्वारवद्वाच्यम्, “समं जयंत पि अप्पडिजे में लवणस्स दाहि राहाणी" ( जी० ।) “ कहि णं भंते " ! इत्यादि क भदन्त ! लवणस्य समुद्रस्य वैजयन्तं नाम द्वारं प्रशप्ते,भगवानाह - गौतम ! लवणसमुद्रस्य दक्षिणपर्यन्ते धातकीटद्वीपास्वोसरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रशप्तम् । एतद्वक्तव्यता सर्वाऽपि विजयद्वारबदवसेया नवरं राजधानी वैजन्तद्वारस्य दक्षिणतो वेदितव्या । जी० ३ प्रति० २ उ० । जं० । प्रधाने, स्वगुणैरपरेषां पताकायामिव व्यवस्थिते, सूत्र० १
श्रु० ६ ० ।
वैजयंतकुड वैजयन्तकूट १० जम्बूद्वीपे मन्दरस्योत्तरे - । रुचकवरपर्वतस्यार्द्धकूटे, स्था० ८ ठा० ३ उ० । बेजयंती- वैजयन्ती स्त्री० [अङ्गारकादीनां महाप्रहाणामत्रमहिष्याम्, स्था० ४ ठा० १ उ० जे० । पताकायाम्, सूत्र० १ श्रु० ६ ० | चं० प्र० । पताकाविशेषे, शा० १ श्रु० १ ० । रा० आ० म० प्रश्न० प्रा० चू० स० पूर्वरुचकवास्त व्यायां स्वनामख्यातायां दिक्कुमार्याम्, ति० । स्था० आ०म० दो वेजयंती (सूत्र ६२) स्था० २ ठा० ३ उ० ।
श्रा०क०| जं० | द्वी० | रुचकस्य नैर्ऋत कोणदेव्याम्, ति श्रौ. सराहाञ्जनादिपर्वतस्य दक्षिणस्यां दिशि नन्दापुष्करिल्याम्, स्था० ४ ठा० २ उ० | ती० । पश्चिमाञ्जनाद्रेर्दक्षिणतो न दापुष्करिण्याम् द्वी० शक्रस्य प्रायखिंशोत्पातपर्वतराजधान्याम्, द्वी० 1 पक्षस्य पञ्चदश्यां रात्रौ ज्यो०४ पाहु० जं० ॥ कल्प० । जम्बूद्वीपे द्वीपे प्रथमबलदेवमातरि, स० । षष्ठजिमनिष्कम शिविकायाम्, स० ।
पेज-वेद्य त्रि० अनुभावनीये (प्राचा० १०५०४ उ० ।) तस्व, अने०४ अधि० । मले, वक्खहं ति वा चोां ति वा कलुसं ति वा वेळं ति वा वेरं ति वा पंको ति वा मलो सिवा सत्त एगट्टिता नि० ० २० उ ।
वैद्य - पुं० । " ऐत पत् " ॥ ८ । १ । १४८ ॥ इत्यैकारस्य एकारः । प्रा० । आयुर्वेदशे, आ० क० ।
अत्र वैद्येन दृष्टान्तः "एकस्य नृपतेरेक तनुजोऽतीव पक्षभः ।
दध्यौ माऽस्य रोगोऽभू-श्चिकित्सां कारयामि तत् ॥ १ ॥ कार्य वैद्यानूचे स चिकित्सत सुतं मम । यथाऽस्य नैव रोगः स्या-दूचिरे तैः करिष्यते ॥ २ ॥ राजोचे कीरशाः कस्य, योगा एकोऽवदत्ततः । रोगाः स्युश्चेन्निवर्त्तन्ते, न स्युश्चेन्मारयन्ति तम् ॥ ३ ॥ द्वितीयः स्माह रोगश्चेद्भवेत्तदुपशाम्यति । नोवेदं गुणं वा दोषं वा न किंचिदपि कुर्वते ॥ ४ ॥ तृतीयोऽभिदधे रोगः स्याचेत्तदुपशाम्यति । न स्याच्चेद्वर्णलावण्य-तथा परिणमन्ति ते ॥ ५ ॥ ३५७
Jain Education International
बोटम
राहा दुतीयन, कारिता वैद्यकक्रिया । नीरोगः समभूद्दिव्यरूपलावरायचा ॥ ६ ॥ एवं प्रतिक्रमणेऽपि स्वादोषद्विशुध्यति ।
न स्याश्चैश्चरणस्यैव, शुद्धिः शुद्धितरा भवेत् ॥ ७ ॥” आ० क० ४ श्र०
वेजगणा (पा) य वैद्यकज्ञात न० आयुर्वेदोदाहरणे, पञ्चा० ४१ विव० ।
9
वेजमाण - वेद्यमान- त्रि० । अनुभूयमाने, विशे० । वेजसंवेज - वेद्यसंवेद्य - त्रि० । वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनं परं तद् वेद्यसंवेद्यपदम, वेद्यं वेदनीयं वस्तुस्थित थाभावयोगिसामान्येनाविकल्पकज्ञानग्राहामित्यर्थः संवेद्यते क्षयोपशमानुरूपं निश्चयबुद्धधा विज्ञायते यस्मिन्नाशयस्थाने पायादिनिबन्धनं नरकखर्गादिकाररुपादितसंवेद्यपदम् अपायादिनिबन्धवेदके, नपुं० । ग्रन्थिभेदजनितेरुचिविशेषे च । द्वा० २२ द्वा० । बेडुगम-वेष्टनक- ५० श्रीदेवताच्यासितपट्टे ०६० भरणविशेषे, ०२ चक्ष० । वेगगबद्ध-वेष्टनकपद्ध-पुं० श्रीदेवताध्यासितपट्टी येनक उच्यते, तद्यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः । श्रेष्ठिनि वृ०
। क
६ उ० ।
1
बेड ग्रीड - त्रि० मीडा स्पास्तीति मीडः भूमार्थेऽस्त्यर्थमत्ययः । लज्जाप्रकर्षवति भ० १५ श० । वेडा - व्रीडा- स्त्री० । लज्जायाम, भ० १५ श० । वेडंबय-विडम्बक- पुं० । विदूषके, नानावेषादिकारिणि, अनु० |
--
वेडिस - वेतस - पुं०। 'इ: स्वप्नादौ” || १ | ४६ ॥ इत्यत इत्त्वम् । “इवे वेतसे" ॥ ८ । १ । २०७ ॥ वेतसे तस्य डो भवति इत्वे सति । इति तस्य डः । वेत्रे, प्रा० १ पाद । वेद-वेष्टधा वेष्टने, ""४२२१ ॥ इति कृतलोपस्य वेष्टधातोरन्त्यस्य ढः । वेढइ । प्रा० । वेष्टयते कोशिकारकीट इव । प्रश्न०३श्राश्र० द्वार । वेदिजइ । पो" वेष्टेः परिचालः ॥ ८ । ४ । २१ इति परिवालादेशे - परियाले वेढे । वेष्टयति । प्रा० ४ पाद ।
वेष्ट - पुं० । वेष्टने, स्था० ४ ठा० ४ उ० । छन्दोविशेषे, नं० । एकार्थप्रतिबद्धवचनसंकलिकायाम्, स० । वेद-वेष्टक - पुं० । एकवस्तुविषयपदपद्धती, शा० १ ० १६ अ० । वर्णनार्थायां वाक्यपद्धती, शा० १ ० १६ अ० । निक्षेपनिर्युक्त्युपोद्घातनिर्युक्तिलक्षणे सूत्रव्याख्याने, अनु० । वेदिम-वेष्टिम-१० वेष्टनं वेष्टस्तेन निर्वृतं वेष्टिमम् । स्था०४ ठा० ४ ४० । वेष्टननिष्पत्रे पुष्पलम्बूसकादी २०६० ३३ उ० | रा० । शा० । आचा० । दश० यद् प्रथितं वेष्टयते यथा पुष्पलम्बूकः मेन्दुक इत्यर्थः । ज्ञा० १ श्रु० १ ० पुष्पवेष्टनक्रमेण निष्पन्ने आनन्दपुरादिप्रतीतरूपे एकं दोश्रीणि उत्थापिते रूपके, अनु०नि०चु० वस्त्रादिनिर्वर्तितपुतलिकादिके, श्राम्रा०२५०२चू ५ ० । पुष्प. मुकुट उपर्युपरि शिखरीकृत्य मालास्थापने, जी० ३ प्रति०
"
For Private & Personal Use Only
www.jainelibrary.org