________________
(१४२६) बोटिम अभिधानराजेन्द्रः।
वेणइया अधिका('श्रावस्सय' शब्दे द्वितीयभागे ४४६ पृष्ठे विशेषतो। संख्यानं संख्या-परिच्छेदः उप-सामीप्येन संख्या उपव्याख्यातमिदम् ।)
संख्या-सम्यग्यथावस्थितार्थपरिक्षानं नोपसंख्याऽनुपसंख्या वेढिमा-वेष्टिमा-स्त्री०। माषपिष्टपूरितकरोटिकायाम् , प्रश्न तयाऽनुपसंख्यया-अपरिझानेन व्यामूढमतयस्ते वैनयिकाः ५ संव० द्वार ।
स्वाग्रहास्ता इति एतद्-यथा विनयादेव केवलात्स्वर्ग
मोक्षावाप्तिरित्युदाहतवन्तः । एतच ते महामोहाच्छादिताः वेण-पुं०। वीणा-स्त्री० । “स्वराणां स्वराः प्रायोऽपभ्रंशे" ।
'उदाहुः ' उदाहृतवन्तः, यथैवं सर्वस्य विनयप्रतिपत्त्या ।४।३२६ ॥ इत्यपभ्रंशे ईकारस्थाने एकारः। वाद्यमेदे, प्रा० । स्वोऽर्थः-स्वर्गमोक्षादिकः अस्माकम् अवभासते-आविवणइय-चैनयिक-न । विनय एव वैनयिकम् । दश० अ०१
भवति प्राप्यते इति यावत्, अनुपसंख्योदाइतिश्च तेषामे
वमवगन्तव्या । तद्यथा-शानक्रियाभ्यां मोक्षसद्भावे सति उ० । स्था० । गुरुशुश्रूषायाम् , भ० १२ श०५ उ० । सानादि
तवपास्य विनयादेवैकस्मात्तदवाप्त्यभ्युपगमादिति । यदप्युविनये कर्मक्षयादिके विनयफले, नं० । भ० । स्या०। त्रिभावि.
तम्-'सर्वकल्याणभाजनं' तदपि सम्यग्दर्शनादिसंभवे सनयेन चरति बैनयिकः। शिष्ये, दश०३०। विनयमहन्तीति
ति विनयस्य कल्याणभाक्त्वं भवति, नैककस्येति, तद्रहितो वैनयिकाः। प्राचार्यादिषु, व्य०३ उ०। विनयादेव मोक्ष इत्येवं
हि विनयोपेतः सर्वस्य प्रहुतया न्यत्कारमेवापादयति, ततगोशालकमतानुसारिणि,सूत्र०१श्रु०६१०। “वैनयिकमत वि.
श्व विवक्षितार्थावभासनाभावानेषामेवंवादिनामझानानावृतनय-चतोवाकायदानतः कार्यः। सुरनृपतियतिशाति-स्थविरा
त्वमेमावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः । धममातृपितृषु सदा" ॥१॥ इति । स्था०४ ठा०४ उ. । नं० ।
सूत्र०१० १२ १०। पुनः-इदानी वैनयिकानां विनयादेव केवलात्परलोकमपीच्छता द्वात्रिंशदनेन प्रक्रमेण योज्याः। तद्यथा-सुरनृपति- वेणइयवाइ-वैनयिकवादिन-पुं० । विनयेन चरति स वा यतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन प्रयोजनमेषामिति वैनयिकाः, ते च ते वादिनश्चेति वैनयिचतुर्विधो विनयो विधेयः । सूत्र०१ श्रु० १२ १०।
कवादिनः । विनय एव वा वैनयिकं तवेग ये स्वर्गादिहेतु
तया बदन्त्येवं शीलाच ते वैनयिकवादिनः । विधृतलिङ्गाअथ वैनयिकवादं निराचिकीर्षुः प्रक्रमते- चारशास्त्रविनयप्रतिपत्तिलक्षणेषु वादिषु, भ० ३० श. १ सचं असञ्चं इति चिंतयंता,असाहु साहुत्ति उदाहरंता ।
उ०।०। स्था। जे मे जणावेणइया अणेगे,पुट्ठा विभावं विणइंसुणाम।३ | वेणइया-चैनयिकी-स्त्री० । विनयो गुरुशुश्रूषा सकारणमस्यासभ्यो हितं सत्य-परमार्थों यथावस्थितपदार्थनिरूपण
स्तत्प्रधाना वैनयिकी । स्था० ४ ठा०४ उ०। प्रा० म० । गु. वा मोक्षो वा तदुपायभूतो वा संयमः सत्यः तदसत्यम् इति
रूविनयलभ्यशास्त्रार्थसंस्कारजन्ये बुद्धिभेदे, शा० १७०१ एवं चिचिन्तयन्तो-मन्यमानाः, एवमसत्यमपि सत्यमिति
अ० । श्रा० क०। मन्यमानाः । तथाहि-सम्यग्दर्शनशानचारित्राख्यो मोक्षमार्गः संप्रति वैनयिक्या लक्षणं प्रतिपादयतिसत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदस- भरनित्थरणसमत्था, तिवरगसुत्तत्थगहिअपेमाला । त्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकमेकारिणं वन्दनादिकया विनयप्रतिपत्त्या साधुम् इति-पवम्
उभो लोगफलवई, विणयसमुत्था हवइ बुद्धी ॥६॥ उदाहरन्तः-प्रतिपादयन्तो न सम्यग्यथावस्थित धर्मस्य निमित्ते १ अत्थसत्थे अ२, परीक्षकाः, युक्लिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् ,
लेहे ३ गणिए अ४ कूब ५ अस्से अ६ । क पते इत्येतदाह-ये इमे-बुद्धया प्रत्यक्षासन्नीकृता जना इव-प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिकाः
गद्दभ ७ लक्खण ८ गंठी ६, विनयादेव केवलारस्वर्गमोक्षावाप्तिरित्येवं वादिनः अनेके
अगए १० रहिए अ११ गणिया य १२॥६॥ बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषाम्। ते च विनयचारिणः केन
सीमा साढी दीहं, च तणं अवसव्वयं च कुंचस्स १३ । चिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा भावं-परमार्थ यथार्थोपलब्धं स्वाभिप्रायं वा विनयादेव स्वर्गमोक्षा
निव्वोदए अ१४गोणे,घोडगपडणं च रुक्खाओ१५॥१६॥ वाप्तिरित्येवं व्यनेषुः-विनीतवन्तः-सर्वदा सर्वस्य सर्वसि- इहाऽतिगुरुकार्य दुर्निवहत्वाद्भर इव भरस्तनिस्तरणे द्वये विनयं ग्राहितवन्तः । नामशब्दः संभावनायाम्। संभा- समर्थाः भरनिस्तरणसमर्थाः, यो वर्गास्त्रिवर्गाः लोकरूव्यत एव विनयात्स्वकार्यसिद्धिरिति । तदुक्तम्-“तस्मात् । ज्या धर्मार्थकामास्तदर्जनोपायप्रतिपादकं यत्सूत्रं यश्च तदकल्याणानां सर्वेषां भाजनं विनयः इति ॥ ३॥"
र्थस्तौ त्रिवर्गसूत्रार्थों तयोर्गृहीतं 'पेयालं' प्रमाणं सारो किं चान्यत्
वा यया सा तथाविधा। अत्राह-नन्वश्रुतनिश्रिता बुअणोवसंखा इति ते उदाहु,
द्धयो यमभिप्रेताः, ततो यद्यस्यास्त्रिवर्गसूत्रार्थगृहीतअढे स अोभासइ अम्ह एवं ।
सारत्वं ततोऽश्रुतनिश्रितत्वं नोपपद्यते, न हि श्रुताभ्यास
मन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं संभवति । अत्रोच्यतेलवावसंकी य अण्णागएहिं,
इह प्रायो वृत्तिमाश्रित्याश्रुतनिश्रितत्वमुक्तं, ततः स्वल्पयो किरियमाइंसु अकिरियवादी॥४॥ श्रुतभावेऽपि न कश्चिदोषः । तथा उभयलोकफलवती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org