Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १४१८ ) अभिधानराजेन्द्रः ।
बुवावास
त्राप्यलाभे परग्रामादेरर्द्धक्रोशान्तथाऽप्यलाभे क्रोशादपि, एयमकोशदया तावङ्गन्तव्यं यावदुत्कर्षतोऽपि द्वात्रिंशतोयोजनेभ्यो ऽपि तथा चाह-स्थिर मृदुकस्याप्रतिहार्येश्य से स्तारकस्य वसत्यादावलामे अप्रतिदायैस्यैव संस्तारकस्थानयनाय परग्रामे प्रजन्ति तत्र च धारतो लभ्यमाने द्वात्रिंशतियोजनान्यपि यावत् व्रजन्ति । एतदेव सुव्यक्तमाह
बस हिनिवेसणसाही, दूरागणयसं पि जो उ पाउग्गो । असतीए पडिहारिय, मंगलकरणम्मि नीर्णेति ॥५५८ || बसती यथासंस्तस्थिरमृदुः संस्तारको मार्गशीयः - बभावे निवेशने अप्रतिहार्यो नवेषणीयः तत्राप्यलाभे ' साहिसि वाटके तत्राप्यलाभे यः प्रायोग्योऽप्रतिहार्यः सं स्तारकस्तस्य दूरादपि द्वात्रिरायोजनमा कर्णव्य म् एवमपि तथारूपस्थाप्रतिहार्यस्य संस्तारकस्यासति-लाभे प्रतिहार्य मङ्गलकरणे - मङ्गलकरणनिमित्तं धियमाणं 'नीणयन्ति' आनयन्ति ।
"
एतदेव स्पष्टतरमाहओगालीफलगं पुरा, मंगलबुद्धीऍ सारविजंतं । पुणरवि मंगलदिवसे, अश्च्चियमहियं पवेसिंति || ५५६ ॥ श्रोगालीफलकं नाम आर्यक प्रायकप्रभृतीनामावल्या समा गतं चम्पकपट्टादिफलकं मङ्गलबुद्धया ' सारविजंतं ' प्रियमाणम् । तथाहि -ते मङ्गलबुद्धया तं फलकं धरन्ति, उत्सवादिषु च तं फलकं श्रीखण्डादिना श्रर्चयन्ति, पुष्पादिभिर्महयन्ति न चकोऽपि तं फलकं परिभुक्ते, एवं मङ्गलबुद्धया साराप्यमाणं साधवो याचन्ते । यथा- अस्माकमाचार्याः स्थवि - रास्तेषामिदं फलकं प्रातिहार्ये समर्पयत अस्माकं विरतानां पूग्यास्ते देवानामपि पूज्याः किं पुनर्युष्माकम् ते
सन्तो मुखते - सत्यं दद्मः केवलमुत्सयदिषसे आनेतव्यो येन वयं पूजयामः । ततः पुनरपि दास्यामः, एवमुक्ते तं नीत्वा उत्सवदिवसे तस्यां पूजावेलायां प्रेषयन्ति । येनावष्वष्करणोPoorster दोषा न भवन्ति । ततः पुनरपि तस्मिन् मङ्गलदिवसे अर्चितमहितं चम्पकादिपट्टकं वसतौ प्रवेशयन्ति । पुसम्म अप्परांती, अमस्स व बुडवासियो देति । सुगबुवासि, भावजई पउल सेसे ।। ५६० ॥ पूर्णे वृद्धया से कालगतत्वादिना पश्चास्य सत्कचम्पकादिपइस्तस्य तं समर्पयन्ति, अन्यस्य वा बुद्धवासिनो इति वृद्ध वासिनं मुक्त्वा यद्यन्यस्य शेषस्य समर्पयन्ति ततः शेषे शेषस्य समर्पणे तेषां प्रायश्चित्तमापद्यते चतुर्लघु । ईदृशस्य फलकस्यालाभे यदन्यत्- अपरिशाटिफलकं तदप्रातिहार्ये मृगयतला प्रातिहार्यमपि । एवं क्षेत्रकालच सति संसाररूपतना कर्त्तव्या । एतरयतनाविभागासंभवे त्रिविभागा यतना कर्त्तव्या तस्या प्यसंभवे एकविभागाऽपीति । गतं जङ्गाबलक्षीणमिति द्वारम् ।
इदानीं ग्लानद्वारमाहपडियरति गिलासं वा, सयं गिलाणो वि तत्थ वि तहेव ।
Jain Education International
बुड्डावास प्रतिचरति ग्लानम्, यदि वा स्वयं ग्लानो जातस्ततस्तस्प वृद्धावासो भवति, तत्रापि तथैव क्षेत्रकालयसतिसंस्थारकयतना द्रष्टव्या । गतं ग्लानद्वारम् |
असहायताद्वारमाह-
भावियकुले अच्छति, असहाए रयतो दोसा ।। ५६१॥ भावितकुलेषु संविग्नभाषितेषु फुलेप्यसहायः- सहावीनस्तिष्ठति । यतस्तस्य रीयमाणस्य विहरतो बहवो दोषास्यादिभ्यः । गतमसहायताद्वारम् ।
संप्रति दौर्बल्यद्वारमाह
•
ओमादी तबसावा, अचईतो दुब्बलोऽवि एमेव संतासंतसतीए, बलकरदव्ये व जयखाओ || ५६२ ।। अथमम् दुर्मिम् आदिशब्दात् नगररोधादिपरिग्रहः त मौदर्येण दुर्बलीभूतो न शक्नोति विहर्तु तपसा या शामीभूतः कथमित्याह- संतासंततीय सद्भावेनाऽसद्भावेन था। तब सद्भावो न लभ्यते, प्रायः यथावृति भव्य केवलमतं शान्तं तेन सामीभूतः असद्भावो यथावृति भैयाभावः । स तथा क्षामीभूतो न मनुयन एवमेव श्री राजङ्घावलगतेन प्रकारेण तिष्ठति, केवलं तेन बलकरद्रव्यैर्यतना कर्त्तव्या । प्रथमत उद्गमादिशुद्धं तदुत्पादनीयं तदभाव पञ्चकपरिहास्यापि ततो बलिकीभूतो विहरति । गतं दौर्यल्यद्वारम् ।
९.
*
सांप्रतमुत्तमार्थद्वारमाह
पडिवन उत्तमट्ठे, पडियरगा वा वसंति तनिस्सा | प्रतिपन्न उत्तमार्थो ऽनशनं येन स प्रतिपन्नोत्तमार्थः । स वा तस्य प्रतिचारकस्तन्निथा उत्तमार्थप्रतिपन्ननिश्राः, मासातीतं वर्षाकालातीतं वा तिष्ठन्ति । गतमुत्तमार्थद्वारम् ।
श्रधुना तरुणनिष्पत्तिद्वारमाह
थायपरे निष्फली, कुमायो वा वि अत्थेा ॥ ५६३ || श्रात्मनः परस्य च सूत्रार्थतदुभयेन निष्पत्ति कुर्वन्वा वृद्धावासेन तिष्ठेत् ।
कियन्तं कालमत ग्राहसंवच्चरं च स(झ) रए, बारस वासाह कालियसुयम्मि, सोलस य दिट्टिवाए, एसो उक्कोसतो कालो || ५६४ ॥ संवत्सरं यावत्कालिक भरत परावर्तयति ग्रह पुनः कालिकते। कालिकतस्य लगन्ति द्वादश वर्षाणि हटिया-दरियादमधिय पोडश वर्षाणि एप पतावान् आत्मपर निष्पत्तिमधिकृत्यैकत्रावस्थानस्योत्कृष्ठतः
कालः ।
एतदेव सुव्यक्तमाह
बारस वासे गहिए, उकालिये स(झ)रति वरसमेगं तु । सोलस उदिट्टिवाए, गहणं स ( झ ) रणं दस दुवे य ।। ५६५ || द्वादश वर्षाणि यावत् यत्परिपूर्णे गृहीतम् उत्कालिकश्रुतं तत् वर्षमेकं श (झ) रति - एकेन वर्षेण परावर्त्यते । ग्रहणमधिकृत्य दृष्टिवादे पोलिगन्ति श(क)रचित् पुनदेश द्वे च द्वाइस वर्षातीत्यर्थः । ततो ग्रहणं श(म)र वाधित्य तावन्तं कालमेकत्रावतिष्ठते ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488