Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बुड़ावास
अत्र पर श्राह
स ( झ )रए य कालियसुए, पुव्वगए जइ उ एोि कालो । यार (प) कप्पनामे,
कालच्छेदे उ कयरेसिं ॥ ५६६ ॥ कालिकधुते च पूर्वगते च श्रुते श(झ) रके चशब्दात् - प्राहके व यदि एतावान् कालो लगति तर्हि श्राचारप्रकल्पनासि निशीथेऽध्ययने योऽसौ कालच्छेदः कृतो यथा ऋतुबद्धे मासे मासमासितव्यं, वर्षासु चतुरो मासानिति स कतरेषां
दृष्टव्यः ।
सूरिराहसुतत्थ तदुभएहिं, जे उ समत्ता महिड्डिया थेरा । एएसि तु पकप्पे, भणितो कालो निययसुते ॥ ५६७॥ सूत्रार्थतदुभयैर्ये समाप्ता महर्द्धिकाः स्थविरा एतेषामाचारप्रकल्पे नैत्यिक सूत्रे भणितः कालो द्रष्टव्यः, न तु सूत्रार्थग्राहकाणामपि ग्रहणे श(झ) रणे च । तावानुत्कृष्टः कालो यथा लगन संभवति तथोपदर्शयतिथेरे निस्साणेणं, कारणजातेण एत्तियो कालो ।
(१४१६ ) अभिधानराजेन्द्रः ।
जाणं पणगं पुण, नवगग्गहणं तु सेसाणं ॥ ५६८ ।। स्थविरे - जङ्घाबलपरिक्षीणे निश्रणेन-निश्रया कारणजातेन श्रात्मपरनिष्पत्तिलक्षणेन जातेन कारणेन एतावान्पूर्वोप्रमाण एकत्र स्थाने उत्कृष्टः कालो भवति । श्राचार्याणामाकाणां पुनर्वृद्धवासमावसन्तीनां पञ्चकं - क्षेत्रपञ्चकं भवति । तद्यथा-स बाह्य क्षेत्रे द्वौ भागौ बहिद्व भागावन्त एकः, एकैकस्मिंश्च क्षेत्रविभागे द्वौ द्वौ मासाववस्थानं पञ्चमो वर्षारात्र योग्यः क्षेत्रविभागः, शेषाणां साधूनां पुनः कारणवशत एकत्र स्थितानां नवकग्रहणं नवभिर्भागैः क्षेत्रकरणम् ।
इह ये जहाबलपरिक्षीणाः स्थविरास्तेषां समीपे आस्मरनिष्पत्तिमिच्छतां यादृशाः सहाया दातव्यास्तादृशानभिधित्सुराह
जे गिरिहउं धारयिउं व जोग्गा,
राख ते देति सहायहेउं ।
हंति ठाखठिया सुहेणं,
किच्चं च थेराय करेंति सव्वं ॥ ५६६ ॥ सूत्रमर्थे च ग्रहीतुं धारयितुं च योग्यास्तान्सहायकान् स्थविराणां ददति । ततस्ते स्थानस्थिताः कालिकतं, दृष्टियादं या सुखेन गृह्णन्ति कृत्यं च सर्वे स्थविराणां कुर्वन्ति । एवं तेषां ग्रहणे श (झ) रणे च पूर्वोक्त उत्कृष्टः काल एकश्रावस्थाने भवति । गतं तरुणनिष्पत्तिद्वारम् ।
अधुना क्षेत्राला भद्वारमाहश्रा (सञ) भव्व खेतकाले, बहुपाउग्गा न संति खेत्ता वा । निबं च विभत्ताणं, सच्छंदादी बहू दोसा ॥ ५७० ॥
Jain Education International
बुि
श्रा(सद्य) भाव्य-प्रतीत्य क्षेत्रकालौ, तद्यथा-अन्येषु क्षेत्रेष्वशिवादीनि कारणानि, यदि नास्ति सांप्रतमन्येषु क्षेत्रेषु तादशः कालो येन संस्तरन्ति, अथ बहुप्रायोग्यानि महागणप्रायोग्यानि न सन्ति क्षेत्राणि, यदि पुनर्महतो गणस्य विभागः क्रियते ततो विभक्तानामद्याप्यपरिनिष्यन्नत्वेनागीतार्थानां नित्यमवश्यं स्वच्छन्दादयो दोषा भवन्ति । एतैः कारणैः ऋतुबद्धातीतं वर्षातीतं च कालमेकक्षेत्रे यतनया तिष्ठन्ति ।
अधुना कृतसंलेखद्वारम्, तरुणप्रतिकर्म्मद्वारं वाऽऽहजह चैव उत्तमट्ठे, कयसंलेहम्मि ठंति तह चैत्र । तरुणपडिकम्मं पुण, रोगविमुके बलविवड्डी ।। ५७१ ॥ यथा चैवमुत्तमार्थे प्रतिपन्ने तिष्ठन्ति तथा बैषं कृतसंलेखेऽपि तिष्ठन्ति । इयमत्र भावना-यथा प्रतिपश्चोत्तमार्थास्तत्प्रतिचारका वा तनिश्रया एकत्र वसन्ति एवं प्रतिपन्नसंलेखनास्तत्प्रतिचारकाश्चैतनिश्रा एकत्र स्थाने वसन्ति । तरुणप्रतिकर्म्म नाम - रोगविमुक्तस्य सतस्तस्य बलविवृद्धिकरणं तन्निमित्तं मालातीतं वर्षातीतं च कालं तिष्ठन्ति । व्य० ४ उ० | जी० । दर्श० । पं० भा० । श्रा० ० । बुड्डि-वृद्धि-स्त्री० । 'उहत्वाद' ॥ | १ | १३१ ॥ इति श्रुत उस्वम् । प्रा० । “ दग्ध-विदग्ध-वृद्धि-वृद्धे ढः ॥ ८२ ॥ ४०॥ इति संयुक्तस्य ढः । प्रा० । प्रति० । शरीरस्य वर्द्धने, स्था० ३ ठा० २ ० | सूत्र० । स्फीतौ, पञ्चा० ७ विव० आ० म० । वृद्धिहानौ दण्डकः
जीवाणं भंते! किं वति हायंति अवट्टिया १, गोयमा ! जीवा णो वडूंति नो हायंति अवट्टिया । नेरइया सं भंते ! किं वङ्कंति हायंति अवट्ठिया, गोयमा ! नेरइया बति वि, हायंति वि, अवट्टिया वि, जहा नेरइया एवं ० जाव वेमाणिया । सिद्धा यं भंते ! पुच्छा, गोयमा ! सिद्धा व ंति, नो हायंति, अवट्टिया वि । जीवा णं भंते ! केवतियं कालं अवडिया [वि] १, सव्वर्द्ध, नेरइया सं भंते ! केवतियं कालं वङ्कंति १, गोयमा ! जहसेणं एगं समयं उकोसेणं आवलियाए असंखेजतिभागं, एवं हायंति । नेरइया णं भंते केवतियं कालं अवट्टिया १, गोयमा ! जहनेणं एवं समयं उक्कोसेयं चउव्वीस मुहुत्ता एवं सत्तसु वि पुढवीसु बङ्कंति हायंति भाखियव्वं । नवरं अवट्ठिएसु इमं नागतं तं जहा - रयणप्पभाए पुढवीए अडयालीसं मुहुत्ता, सकरप्पभाए पुढवीए चोद्दस रातिंदियाणं, वालु
1
प्पभा पुढवीए मासं पंकप्पभाए पुढवीए दो मासा, धूमप्पभाए पुढवीए चचारि मासा, तमाए अट्ठ मासा, तमतमाए बारस मासा । असुरकुमारा वि वति हायंति जहा नेरइया, अवट्टिया जहसेणं एगं समय उनकोसे अत्तालीसं मुहुत्त । एवं दसविहा वि, एगिंदिया बडूंति विहायंति वि भवट्टिया वि, एएहिं तिहि बि जह
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488