Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1436
________________ (१५१७) बुडावास अभिधानराजेन्द्रः। तस्य वृद्धस्य योग्ये माहारे उपाश्रये निवाते छविस्त्राणं | वर्षाकालकल्पं वर्षासु तुवकालकल्पं म कुर्वन्तीति वस्त्रं तस्मिन् मृदुके च एषणीयानि, तदलाभे पञ्चकपरि-] भावः । तथा त्रिविधा यतना ऋतुबद्ध काले च कर्तव्या। हाण्याऽप्युत्पादनीयानि । तदेवमुक्ता चतुर्विधा यतना। __ सांप्रतमविपरीतमेव काल व्याख्यानयतिसंप्रति प्रकारान्तरेण चतुर्विधामेव यतनामाह अविवरीतो नाम , कालं उवठाणदोस परिहरति । वुड्डावासे जयणा, खेत्ते काले य वसहि-संथारे । असती वसहीए पुण, अम्बिवरीमो उवद्वेऽवि ॥५५३।। खेत्तम्मि नवगमादी, परिहाणी एकहि वसई ॥५४६॥ अविपरीतो नाम कालः क्रियमाणः, एष यत् काले ऋतुबवृद्धावास यतना चतुर्विधा, तद्यथा-क्षेत्रे, काले, वसतौ, वे प्रतिमासमन्यान्यवसतिभिक्षादिग्रहणत उपस्थानदोषान् संस्तारे च । तत्र क्षेत्रे नवकोटिविभागः नवकमादिं कृत्वा नित्यवासदोषान्परिहरति । असत्यभावे वसतेरुपलक्षणमेएकैविभागे परिहाण्या तावद्वक्तव्यं यावदेकस्मिन्नपि भागे तत् भिक्षाद्यभावे च उपस्थेऽपि एकस्यां वसती सततमचिरकालं वसति । इयमत्र भावना-क्षेत्रे नव भागाकरोति वस्थितेऽपि यतना कर्तव्या।। नौकस्मिन् भागे वसतिं गृहीत्वा तस्मिन्नेव भागे संस्ता- तिविहा जयणाऽऽहारे, उवहीसेजासु होइ कायव्वा । रकभिक्षादीनि निर्दिशति,शेषानष्टौ भागान परिहरति ।ततश्च तावत्परिपूों मार्गशीर्षः। ततो द्वितीये पौषमासे द्वितीये उग्गमसुद्धा तिविहा, असईए पणगपरिहाणी ॥५५४॥ भागे बसत्यादि गृह्णाति शेषानष्टौ भागान्परिहरति । एवं आहारे उपधौ शय्यासु च वसतिषु का यतनेत्यन तृतीयादिषु विभागेषु माघादय भाषाढान्ता मासा नेतव्याः, पाह-त्रीण्यपि प्रथमत उद्गमाविशुद्धानि-उद्मोत्पादनैषणावर्षाकाले चतुरो मासान् नवमे भागे वसत्यादि गृह्णाति शे- शुद्धानि ग्रहीतव्यानि । तेषामसत्यभावे पञ्चकपरिहाण्याऽपि पानी भागान्परिहरति । तथाविधभिक्षाद्यभावे नव वसतयः समुत्पादनीयानि । गता कालयतना । अष्टो भिक्षादियोग्या भागाः परिकल्पनीयाः, षसत्यलाभे अष्टौ वसतियतनामाहभागा वसतियोग्या नव भागा भिक्षादियोग्याः, वसत्यला-| सेलियकाणिदृघरे, पक्केडाऽऽमे य पिंडदारुघरे । भे भिक्षाद्यलाभे चाष्टौ वसतिभागा अष्टौ भिक्षादिभागाः, एवं त्रिभिः प्रकारेकैकभागपरिहाण्या तावत् शेयं यावदेक- कडगे कडगत्तघर, वोच्चत्थे होति चउगुरुगा ।। ५५५ ।। स्मिन् भागे वसतिं भिक्षादीनि च गृह्णाति । शैलिकं नाम पाषाणेष्टकाभिः कृतं 'काणिट्ट' त्ति लोहमएतदेव प्रतिपिपादयिषुराह य्य इष्टास्ताभिः कृतं काणेष्टकागृहं 'पक्केह' इति पक्केष्टकाभागे भागे मासं, काले वी जाव एक्कहिं सव्वं । गृहम् 'श्रामेय'त्ति आमा अपक्कास्ताभिरिएकाभिः कृतं गृहमामेष्टकागृहम् । 'पिण्डदारुघर' मिति गृहशब्दः प्रत्येपुरिसेसु वि सत्तण्हं, असतीए जाव एको उ ॥५५०॥ कमभिसंबध्यते पिण्डगृहं चिक्खल्लपिण्डैर्निष्पादितं दारुगृहं ऋतुबद्ध काले भागे भागे मासं कुर्यात्, अलाभे वसतिभिक्षा. करपत्रस्फाटितदारुफलकमयं गृहम् 'कडक' त्ति वंशदलनिरीनां च पूर्वप्रकारेणैकैकपरिहाण्या तावद्यतेत यावत् का- मौपितकटात्मकं गृहं कटकगृहं, तृणगृह-दर्भादितृणमयम । लेऽपि-ऋतुबद्धकालेऽपि सर्व वसत्यादिकमेकस्मिन् भागे एतेषां सति लामे प्रथम प्रहीतव्यं, तदभावे द्वितीयम् , एवं गृह्णीयात् । पुरुषेष्वपि सहायभूतेषु चिन्तायां सप्तानामभावे शेषारयपिभावनीयानि । यदि पुनः सति विपर्यस्तं कुर्यात् . एकैकपरिहाण्या तावद्यतना विधेया यावदेकोऽपि सहायो तदा विपर्यस्ते-विपर्यासे प्रायश्चित्तं भवति चत्वारो गुरुकाः। भवत्विति । तत्राद्येषु चतुषु गृहेषु यो गुणो भवति तमभिधित्सुराहपुव्वभणिया उ जयणा, वसही भिक्खे वियारमादी य। कोटिमघरे वसंतो, आलित्तमवि न डज्झती तेणं । सा चेव य होइ इहं, वुड्डावासे वसंताणं ॥ ५५१॥ | सेलादीणं गहणं , रक्खति य निवायवसहीओ।५५६। पूर्वम्-श्रोधनियुक्ती,कल्पाध्ययने वा या वसतौ भिक्षायां वि | कोटिमुपरिषद्धभूमिकं गृहं तच्च शिलादिमयं तस्मिन्यचारादौ च यतना भणिता महताप्रबन्धेन सैव चेह वृद्धावासे सन् आदीप्तेऽपि प्रदीपनकेऽपि न दह्यते तत्रानेः प्रवेशाsबसतां भवति-पातव्या । उक्ला क्षेत्रयतना। संभवात् , तेन कारणेन शिलादीनां ग्रहणम् । तथा रक्षति कालयतनामाह निवाता वसतिः शीतादिकमिति वा शैलादिग्रहणमका रि। उक्ता वसतियतना। धीरा कालगच्छेयं, करेंति अपरक्कमा तहिं थेरा। कालं वा विवरीयं,करेंति तिविहं तहिं जयणा ॥५५२।। संप्रति संस्तारकयतनामाहधीरा-बुद्धिमन्तः संयमकरणोद्यता अप्रमादिनोऽपराक्रमा थिरमउमस्स उ असती, अप्पडिहारिस्स चव वञ्चति । जहावलपरिहीनाः स्थविरास्तत्र वृद्धावासे कालगच्छेदं कु बत्तीसजोयणाणि वि, आरेण अलब्भमाणम्मि १५५७१ बन्ति, ऋतुबद्धे काले भष्टसु मासेषु प्रतिमासमन्यान्यवसति यो वसतौ यथा संस्कृतश्चम्पकपट्टोऽन्यो वा स्थिरमृदुकः भिक्षादिग्रहणतो वर्षासु चतुरो मासान् एकवसत्येक- संस्तारकोऽप्रतिहार्यः स ग्रहीतव्यः । तस्याभावे वसतेरेवभागभिक्षादिग्रहणतस्तद्भागे पूर्वोक्लयतनया कालत्रुटिं कु-| संवन्धि यन्निवेशनं गृहं तस्मादानेतव्यः । तस्याप्यलाभे वायन्ति । तथा कालमविपरीतं च कुर्वन्ति । ऋतुबद्धे काले | टकादहिष्ठोऽप्यानेतव्यः। तत्राप्यसति स्वग्रामे दूरतोऽपि, त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488