Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
सीमंत
(१४२२) अभिधानराजेन्द्रः।
बेउब्विय व्यवसिन-त्रि० । बुधरवकार्ययुक्त, " पठकः पाठकश्चैव, ये| द्विधा वेदिका बाहोरन्तरे द्वे अपि जानुनी कृत्वा ४ , एकतो चान्ये कार्यतत्पराः। सवै व्यसनिनो राजन् !, यःक्रियावान् वेदिका एकं जार्नु बाहोरन्तरे कृत्वेति ५, षष्ठी-प्रमादप्रत्युपेस पण्डितः॥१॥" स्था०४ ठा०४ उ० ।
क्षणेति प्रक्रमः । स्था०६ ठा०३ उ० । उत्त०। ओघ०। ध०। वृढ-व्यूढ-त्रिका नीते, दृ०३ उ०। 'ततो वंसी कुडंगोतं पुं० । उपवेशनयोग्यमत्तवारणेषु, जी. ३ प्रति०४ अधिक। बूढो,' प्रा०म०१ अ०।
वेड्यापुड-वेदिकापुट-न० । वेदिकायुग्मे , जी० ३ प्रति०४ वृणक-देशी-पुत्रादौ वालके, व्य० २ उ० ।
अधिक। वदल (न)-व्यदल-पुं० । महोवाग्रामजे माहाभ्रातरि वेड्यापुडंतर-बेदिकापुटान्तर-न। द्वयोर्वेदिकयोरपान्तराले, प्रसिद्ध वीरे, ती० ३३ कल्प।
जी०३ प्रति०४ अधिक। बह-व्यूह- पुंग। स्थाणुरेवाऽयमिति निश्चये,मा०१ श्रु०१ अगवेइयाबद्ध-वेदिकाबद्ध-न० । दशमे बन्दनदोषे, पृ०। दशम इदमित्थमेवरूप निश्चये, औ०। संयोगगिशेषे , सम्म०३ दोषमाह-"पंचेव घड्याउ" ति, जानुनोरुपरि हस्तौ निकाण्ड । युयुत्सूनां सैन्यरचनायाम् , यथा चक्रव्यूहे चक्रीकृ
वेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं जानु दक्षिणं वा तो तुम्बारकप्रध्यादिषु राजन्यस्थापना । जं० २ वक्षारा। वामं वा करद्वयान्तः कृत्वा वन्दनकं यत्र करोति तद्वेदिकाबनि०चू० । स्था० स०) समुदाये, शा०१७०१ श्र०ा प्रश्न खम् । ०३ उ०। वे-वै-श्रव्य० । अवधारणे, प्रा० म०१०। निश्चये, कल्प० | वेइल-विचकिल-पुं०"स्थविर-विचकिलायस्कारे" ॥८॥ १अधि०६ क्षण।
१६६ ॥ इत्यादेः खरस्य परेण सस्वरव्यञ्जनेन सहैत् । प्रा० । वेअड-खच-धा० । बन्धने, चुरा० । अदन्तः । “खचेर्वेश्रड' | तैलादित्वालद्वित्वम् । मदनवृते, प्रा०२ पाद । 1८11८६ ॥खचेर्वेअडादेशः। वेअडइ । खचयति । प्रा०1 वेउब्धिय-वैक्रिय-न०। कर्म० । विविधा विशिष्टा वा क्रिवेअड-देशी-भल्लातके, दे० ना०७ वर्ग ६६ गाथा। या विक्रिया तस्यां भवं वैक्रियम् । तथाहि-तदेकं भूत्वाउने वेइजमाण-वेद्यमान-त्रि०। अनुभूयमाने कर्मणि, भ० । 'बेह- भवति अनेकं भूत्वा एकम् ,अणु भूत्वा महद्भवति महद्भूत्वा जमाणे वेइए 'वेदनं कर्मणामनुभव इत्यर्थस्तच्च वेदनं स्थि- अणुः, तथा-खचरं भूत्वा भूमिचरं भवति भूचरं भूत्वा खचरतिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन चोदयमुपनीतस्य
म् , अदृश्यं भूत्वा रश्यं भवति दृश्यं भूत्वा अदृश्यमित्यादि।
शरीरभेदे कर्म०१ कर्म०। भवति । तस्य च वेदनाकालस्याऽसंख्येयसमयत्वादायसमये घेद्यमानमेव वेदितव्यं भवतीति । भ०१श०१3०।
वैकुर्विक-न। विशिष्टं कुर्वन्ति तदिति बैकुम्चिकं पृषोदराव्यज्यमान-त्रिका कम्पिते, व्यजितं कम्पितम् । एज'कम्पने, दित्वावभीष्टरूपसिद्धिः। कर्म०१ कर्म०। शरीरभेदे . प्रश्न इति वचनात् । भ०१ श०१ उ०। (व्येजनमपि तपापे
३ आश्रद्वार । जी०। प्रशा। स्था। अनु। प्राय। क्षयोत्पाद एवेति 'कजकारणभाव' शब्दे तृतीयभागे १६६ । कइविहे णं भंते ! वेउब्वियसरीरे पामते, मोयमा! पृष्ठे व्याकृतम् ।)
दुविहे परमत्ते, एगिदियवेउब्बियसरीरे य, पंचिंदियवेउवेइत्थी-वेदखी-स्त्री०। पुरुषाभिलाषरूपे स्त्रीवेदोदये, सूत्र०१
ब्वियसरीरे अ। एवं • जाव सणंकुमारे पाढतं. जाव श्रु०४०१ उ०।
अणुत्तराणं भवधारणिजा. जाव तेसिं रयणीरयणी पवेहय-वेदित-त्रि० । कथिते, प्राचा०१ श्रु०२ १०३ उ०।।
रिहायइ । (सू० १५२४) स्वेन रसविपाकेन प्रतिसमयमनुभूयमाने अपरिसमाप्त शेपानुभावे, भ०१ श०१ उ०।
'काबिहे ण ' मित्यादि स्पष्टं , नवरं विविधा विशिवैदिक-पुं० । बेदे विदिता वैदिकाः । विद्यवृद्धेषु , दश०४
टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम् । विविध विशिष्ट अ०प्राचा० । वैदिकानां हिंसैव गरीयसी धर्मसाधनयो
वा कुर्वन्ति तदिति वैकुर्विकमिति । वा । तत्रैकेन्द्रियबक्रिय
शरीरं वायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनाम् पदेशात् तस्य च तया विनाऽभावात् । सूत्र०२७०२ अन
'एवं जावे' स्यादेरतिदेशादिदं द्रष्टव्यम् , यदुत 'जा पगिवेदाश्रिते, स्था०३ ठा०३ उ०।।
दियवेउब्वियसरीरए किं वाउकाइयएगिदियवेउब्वियसरीव्येजित-त्रि० । विशेषतः कम्पिते , जं.१ वक्षः। जी०। ।
रए अवाउकास्यएगिदियवेउब्धियसरीरए !, गोयमा! वावेडया-वेदिका-स्त्री० । देवार्चनस्थाने , नि०। जम्बूद्वीपजग- उकाइयएगिदियसरीरए नो अवाउकाइय' इत्यादिनाऽभित्यादिसम्बन्धिनीषु , प्रशा०२ पद । (वेदिकाप्रमाणं तु 'पु- लापेनायमों श्वः । यदि वायोः किं सूक्ष्मस्य बादरस्य क्वरवरदीवह' शब्दे पञ्चमभागे ६६६ पृष्ठे द्रष्टव्यम् ।) उपवे- वा?, बादरस्यैव । यदि बादरस्य किं पर्याप्तकस्याऽपर्याप्तशनयोग्यासु भूमिषु , जं०२ वक्षः। (जम्बूद्वीपादीनां वेदि- कस्य या', पर्याप्तकस्यैव । यदि पञ्चेन्द्रियस्य किं नारकाः 'पउमवरवेश्या' शब्दे पञ्चमभागे १५ पृष्ठे गताः।)सुण्डा कस्य पश्चेन्द्रिपतिरको मनुजस्य, देवस्य वा, गौतम ! प्राकारे, स्था०३ ठा०३ उ०। प्रत्युपेक्षणाप्रकारे, स्था। सर्वेषाम् । तामारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च । बेदिका पश्चप्रकारा-तत्र ऊर्ध्ववेदिका यत्र जानुनोरुपरिह- यदि तिरबा लिम्बूर्छिमस्य इतरस्य वा', सरस्व, स्तौ हत्या प्रत्युपेक्षते १, अधोवेदिका जानुनोरधो हस्ती नि- तस्यापि समातबर्वायुष एव पर्याप्तस्य , तस्यापि जवेश्य २, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्तौ नीत्वा ३, । लचरादिभेदेमालवियस्यापि । तथा मनुष्यस्य गर्भजस्यैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488