Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बुट्टिकाय
विति किं प्रत्ययं कारणमाधित्वेत्यर्थः जम्मणम हिमासु व 'सि जन्ममहिमासु जन्मोत्सवान् निमित्तीकृत्येत्यर्थः । भ० १४ श० २ उ० ।
(१४१४) अभिधानराजेन्द्रः ।
"
वुड-वृद्ध-जि०।" इग्ध विदग्ध-वृद्धि-वृद्धेः " २४०॥ इति संयुक्तस्य ढः । " द्वितीयतुर्ययोरुपरि पूर्वः " ॥ ८ ॥ २ ॥ ६० ॥ इति ढोपरि ङः । प्रा० । श्रुतेन पर्यायेण वयसा च मह ति, व्य०५ उ० । सूत्र० । स्यविरे, ग० ३ अधि० । प्रवयसि, ध० २०१ अधि०१७ गुण । स च " मध्यमः सप्तति यावत्परतो वृद्ध उच्यते ।" आचा० १ ० २ ० १ ३० । सप्ततिवर्षेभ्य उपरि वृद्ध' । श्रन्ये त्वाहुः श्रर्वागपीन्द्रियादिहानिद शनात् षष्टिवर्षेभ्यो ऽप्युपरि वृद्धोऽभिधीयते । ग० १ अधि०। ध० । सप्ततिवर्षाणां मतान्तरापेक्षया षष्टिवर्षाणां वा उपरि वर्तिनि पिं० । तापसे, अनु० । प्रथममुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेः । ० १ ० १४ अ० । पितृमातुलादी, सूत्र० १ श्रु० २ ० १ ३० । स्थविरस्यार्यकालकस्य शिष्ययोः संप्रज्वलितार्यभद्रयोः शिष्ये, कल्प० २ अधि०८ क्षण । "बुति देशी पदत्वादवदग्धम् । विनष्टे, बृ० १ उ० २ प्रक० । बुड्डुकुमारी वृद्धकुमारी - स्त्री० । बृहत्त्वादपरिणीतत्वाच्च गृहत्कुमारी । अधिकवयः कन्यायाम, ज्ञा० २ ० १ वर्ग १ अ० । वुत्त- वृद्धत्व - न० । जरायाम्, श्राचा० ।
" गात्रं समुचितं गतिर्विगलिता इन्नाथ नाशं गता, दृष्टिक्षम्यति रूपमेव हसते व च खालायते । वाक्यं नैव करोति वान्धवजनः पत्नी न शुश्रूषते, धिक्कं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १ ॥ न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । श्रथ तेषु च वर्त्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥२॥” जं जं करेह तं तं न सोहए जोन्वणे अतिकंते । पुरिसस महिलिया, एक धम्मं मुभूतं ॥१॥" आचा०१ श्रु० २ ० १ ३० ।
66
बुडवाइरिइदवादिरिपुं० लाढवे
नगरे क
1
दिवाकरस्य पादजेतरि सावायें, ती० ४५ कल्प वुडुवाय वृद्धवाद पुं० [प्रवज्यादानादनन्तरं संलेखनापर्यन्ते साधुधर्मे, प्राचा० १ ० ६ ० १ उ० । बुसानम-वृद्धावक पुं० भरतादिकाले धावकाणामेव सतां पश्चात् ब्राह्मणत्वभावाद् ब्राह्मणेषु अनु० झा० । वुडसील - वृद्धशील - त्रि० । निभृतशीले, श्रवञ्चनशीले, दशा० १ श्रु० ४ श्र० ।
1
Jain Education International
वुडसीलया - वृद्धशीलता - स्त्री० । वपुर्मनसोर्निर्विकारता
याम्, स्था०८ ठा० ३ उ० । वपुषि मनसि च निभृतस्वभावतायाम्, उत्त० १ श्र० । दशा० । वृद्धशीलो - निभृतशीलः श्रवञ्चनशील इति यावत् । अर्थग्रहणात् - वृद्धेषु ग्लानादिषु सम्यग् वैयावृत्यादिकरणकारापणयोरुयुक्तो भवति एवंविधा, अथवा वृद्धशीलता च दूषितमनसि च निभृतस्यभावता - निर्विकारतेति यावत् । दशा० १ श्रु० ४ श्र० । य० ।
आ० म० ।
,
बुडावास बुड्डा-वृद्धा-श्री० [प्रतिक्रान्तयौवनायाम् ग० २ अधि० । बुड्डाऽणुग- वृद्धाऽनुग- त्रि० । वृद्धाननुगच्छतीति वृद्धानुगः । तत्र वृद्धास्तपः श्रुतपर्यायवयःप्रभृतयस्तदाचरितानुष्ठायी । दर्श० २ तत्व | परिणतमतिपुरुषसेवके, घ० १ श्रधि० । वृद्धजनानुगत्या हि प्रवर्त्तमानः पुमान् न जातुचिदपि विपदः पदं भवति । ध० १ अधि० । प्रय० । वृद्धान् परिणमतीति गुरुजनयुद्धया सेवत इति वृद्धानुगः ।
प्रव० २३६ द्वार ।
बुड्डा (ड्ड) वास-- वृद्धा (द्ध) वास- पुं० । वृद्धगत श्रवासो वृद्धावासः | पं० चू० १ कल्प ।
सम्पति वृद्धायासाम्यस्य व्युत्पत्तिमाहवुड्स्स उ जो वासो, वुद्धिं पगतो उ कारणं तु । एसो तु बुढवासो, तस्स उकालो इमो होइ ॥ ५१८ ।। वृदस्य- जरसा परिणतस्य परिक्षीणजालस्य पासो वृद्धवासः । अथवा वृद्धः कारवशेन रोगेस वृद्धिं गतो यासो हृदयासः । एष खलु वृद्धवासो बुद्धवासशब्दार्थः, तस्य तु वृद्धवासस्य कालोऽयं पदपमा जघन्यादिभेदभिन्नो भवति ।
तमेवाहतोमुडुतकालं, जहन्नमुकोस पुव्यकोडीओ ।
नुं गिहिपरियागं, जं जस्स व आउयं तिरथे ।। ५२६ ।। वृद्धवासो जघन्येनान्तर्मुहूर्त्तकालम् । कथमिति चेत्, उच्यते वृद्धवासबुद्धया स्थितस्यान्तमुंह सोनन्तरं मरणभावादुत्कर्षतः पूर्वकोटिगृहिपर्यायं नववर्षलक्षणं मुक्त्वा नववपना पूर्वकोटी इत्यर्थः कथमेतावान्कालो वृद्धवासस्य लभ्यते इति चेत् ?, कोऽपि नववर्षप्रमाण एव श्रमणो जातः स च श्रामण्यपरिग्रहात्तदनन्तरमेय प्रतिकूलकमवशतः ज बलतया रोगेण वा विहर्तुमसमर्थो जातस्तत एकत्र वासो पोकामानो भवति इदं यत्तोपासकालप रिमा भगवत शुभती करतीर्थान्यधिकृत्याह यस्य वा तीर्थकरस्य तीर्थे यत् उत्कृष्टमायुः प्रमाणं वकीनं तस्य तीर्थे तावान् उत्कृष्टो वृद्धवासकालः । तत्र योऽसौ जरापरिणामेन वृद्धयासीभूतः स एतादृशः । केया विखा चरिवं लाघवे, ततो तो देखियो सिद्धिमग्गो । अहाविहिं संजम पालइचा
दीहाउलो बुद्धवासस्स कालो ।। ५३० ॥ विद्या नामसूत्रार्थतदुभयं तत्कृतम् तद्यथा द्वादश सर्षाणि सूत्रग्रहणं कृतं द्वादश वर्षात्वर्थग्रहणं तदनन्तरं चरितं देशदर्शनाय द्वादश वर्षाणि भ्रमणं कृतम्। तथा-सदैव सापयेन उपकरणलाघवादिना वर्त्तितम्, यथा चतुषा 55दिरूप नानाप्रकारं तपः तथा अनिल देशर्शनानन्तरं द्वादश वर्षाण्यव्यवच्छित्तिं कुर्वता ज्ञानादिकः सिद्धिमाग देशितः सदैव च यथाविधि श्रुतोपदेशेन । सप्त दशविधः संयमः परिपालितस्तं सकलकालं संयमं यथाविधि
For Private & Personal Use Only
9
www.jainelibrary.org

Page Navigation
1 ... 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488